Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tvasvarah 1
tvasvaram 1
tvat 12
tvatalau 16
tvatalbhyam 3
tvataloh 11
tvatkalpah 1
Frequency    [«  »]
16 tapah
16 tini
16 trih
16 tvatalau
16 uktarthanam
16 upadesavasthayam
16 upapannah
Patañjali
Mahabhasya

IntraText - Concordances

tvatalau

   Part,  -
1 2 2 | abrāhmaṇatvam abrāhmaṇatā paratvāt tvatalau prāpnutaḥ .~(2.2.6). P I. 2 5 1 | śabdaniveśaḥ tadabhidhāne tvatalau</V> .~(5.1.119.2) P II.366. 3 5 1 | arthaḥ iti tadabhidhāne tvatalau bhavataḥ iti vaktavyam .~( 4 5 1 | 93 - 95 {18/59} na atra tvatalau prāpnutaḥ .~(5.1.119.3) 5 5 1 | 16 R IV.95 - 97 {3/24} tvatalau anukṛṣyete .~(5.1.120) P 6 5 1 | 95 - 97 {5/24} prakṛtau tvatalau anuvartiṣyete .~(5.1.120) 7 5 1 | yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yataḥ ca ucyete .~( 8 5 1 | eva yāḥ prakṛtayaḥ tābhyaḥ tvatalau bhaviṣyataḥ yataḥ ca ucyete .~( 9 5 1 | ā tvāt ye arthāḥ tatra tvatalau yathā syātām yatra ca ucyete .~( 10 5 1 | eva ā tvāt ye arthāḥ tatra tvatalau bhaviṣyataḥ yatra ca ucyete .~( 11 5 1 | yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yasyāḥ ca prakṛteḥ 12 5 1 | iṣyete nañpūrvāt tatpuruṣāt tvatalau : abrāhmaṇatvam abrāhmaṇatā 13 5 1 | 12 R IV.97 - 100 {18/27} tvatalau eva iṣyete : avidyamānāḥ 14 5 1 | 12 R IV.97 - 100 {21/27} tvatalau eva iṣyete : paramaḥ pṛthuḥ 15 5 1 | 19 R IV.100 - 101 {7/14} tvatalau api yathā syātām .~(5.1. 16 5 1 | tvāt iti etasmāt yatnāt tvatalau api bhaviṣyataḥ .~(5.1.122)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License