Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarvadhatukagrahane 2
sarvadhatukagrahanena 1
sarvadhatukah 1
sarvadhatukam 16
sarvadhatukapare 2
sarvadhatukardhadhatukayoh 14
sarvadhatukarthah 9
Frequency    [«  »]
16 samarthanam
16 samyogah
16 sañjñaparibhasam
16 sarvadhatukam
16 sarvatha
16 savarnanam
16 si
Patañjali
Mahabhasya

IntraText - Concordances

sarvadhatukam

   Part,  -
1 1 1 | 7 R I.333 - 339 {34/100} sārvadhātukam apit iti nitye prāpte 2 1 2 | chāndasḥ kvasuḥ liṭ ca chandasi sārvadhātukam api bhavati .~(1.2.18) P 3 1 2 | II.27 - 31 {53/68} tatra sārvadhātukam apit ṅit bhavati iti ṅiti 4 1 3 | śnasoḥ allopaḥ śnamastī dvau sārvadhātukam iti asya dvau arthau .~( 5 3 1 | III.153 - 154 {3/64} śit sārvadhātukam iti sārvadhātukasañjñā .~( 6 3 1 | 12 R III.153 - 154 {4/64} sārvadhātukam apit iti ṅittvam .~(3.1. 7 3 1 | 154 {44/64} <V>bahulam pit sārvadhātukam chandasi </V>. sārvadhātukasya 8 3 1 | III.157 - 160 {2/58} śit sārvadhātukam iti sārvadhātukasañjñā sārvadhātukam 9 3 1 | sārvadhātukam iti sārvadhātukasañjñā sārvadhātukam apit iti ṅittvam ṅiti iti 10 3 1 | R III.157 - 160 {55/58} sārvadhātukam ṅit bhavati pit na .~(3. 11 3 2 | 261 {9/14} liṭ ca chandasi sārvadhātukam api bhavati .~(3.2.106 - 12 3 2 | 260 - 261 {10/14} tatra sārvadhātukam apit ṅit bhavati iti ṅittvāt 13 6 4 | rebhāvaḥ liṭ ca chandasi sārvadhātukam api bhavati .~(6.4.22.2) 14 6 4 | 688 - 693 {90/91} tatra sārvadhātukam apit ṅit bhavati iti ṅitvam .~( 15 7 3 | 45/47} liṭ ca chandasi sārvadhātukam api bhavati .~(7.3.85) P 16 7 3 | 15 - 229.3 {46/47} tatra sārvadhātukam apin ṅit iti ṅittvāt paryudāsaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License