Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samarthagrahanani 1
samarthagrahane 5
samarthagrahanena 3
samarthah 16
samartham 27
samarthamam 1
samarthanam 16
Frequency    [«  »]
16 punahprasangavijñanat
16 purvante
16 rephasya
16 samarthah
16 samarthanam
16 samyogah
16 sañjñaparibhasam
Patañjali
Mahabhasya

IntraText - Concordances

samarthah

   Part,  -
1 1 SS5 | ekaḥ cakṣuṣmān darśane samarthaḥ tatsamudāyaḥ ca śatam api 2 1 SS5 | ekaḥ ca tilaḥ tailadāne samarthaḥ tatsamudāyaḥ ca khārī api 3 1 2 | tatsamudāyaḥ ca kambalaḥ samarthaḥ .~(1.2.45.4) P I.220.9 - 4 1 2 | tatsamudāyaḥ ca vardhatikam samarthaḥ .~(1.2.45.4) P I.220.9 - 5 1 2 | prati ekaḥ tantuḥ tvaktrāṇe samarthaḥ ekaḥ ca taṇḍulaḥ kṣutpratighāte 6 1 2 | taṇḍulaḥ kṣutpratighāte samarthaḥ ekaḥ ca balvajaḥ bandhane 7 1 2 | ekaḥ ca balvajaḥ bandhane samarthaḥ .~(1.2.45.4) P I.220.9 - 8 1 2 | bhavanti tatsamudāyaḥ ca rathaḥ samarthaḥ evam eṣām varṇānām samudāyāḥ 9 2 1 | 516 {95/109} kaḥ hi nāma samarthaḥ dhātuprātipadikapratyayanipātānām 10 2 1 | saṅgatārthaḥ saṃsṛṣṭārthaḥ samarthaḥ iti .~(2.1.1.6). P I.365. 11 2 1 | kariṣyate samprekṣitārthaḥ samarthaḥ sambaddhārthaḥ samarthaḥ 12 2 1 | samarthaḥ sambaddhārthaḥ samarthaḥ iti .~(2.1.1.6). P I.365. 13 2 1 | 540 {9/30} yāvat brūyāt samarthaḥ samāsaḥ iti tāvat samarthaḥ 14 2 1 | samarthaḥ samāsaḥ iti tāvat samarthaḥ padavidhiḥ .~(2.1.1.8). 15 2 1 | samarthavidhiḥ ca padavidhiḥ ca samarthaḥ padavidhiḥ .~(2.1.1.8). 16 2 1 | 90} yaḥ arthaḥ kauśāmbyā samarthaḥ saḥ nisā ucyate .~(2.1.1.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License