Part, -
1 1 1 | atha idānīm loḍādeśe kṛte punaḥprasaṅgavijñānāt kasmāt ete vidhayaḥ na bhavanti .~(
2 1 1 | atha idānīm tisṛbhāve kṛte punaḥprasaṅgavijñānāt trayādeśaḥ kasmāt na bhavati .~(
3 1 1 | idānīm catasṛbhāve kṛte punaḥprasaṅgavijñānāt ām kasmāt na bhavati .~(
4 1 4 | tadā etat upapannam bhavati punaḥprasaṅgavijñānāt siddham iti .~(1.4.2.1)
5 2 4 | 907 {32/60} etve kṛte punaḥprasaṅgavijñānāt ḍāraurasaḥ bhaviṣyanti .~(
6 2 4 | 66/83} anudāttatve kṛte punaḥprasaṅgavijñānāt udāttanivṛttisvaraḥ bhaviṣyati .~(
7 5 2 | 34/34} puṃvadbhāve kṛte punaḥprasaṅgavijñānāt tithuk siddhaḥ : bahutithī .~(
8 6 3 | atha idānīm hrasvatve kṛte punaḥprasaṅgavijñānāt puṃvadbhāvaḥ kasmāt na bhavati .~(
9 6 3 | atha idānīm dīrghatve kṛte punaḥprasaṅgavijñānāt hrasvatvam kasmāt na bhavati .~(
10 6 4 | idānīm ciṇvadbhāve kṛte punaḥprasaṅgavijñānāt vadhibhāvaḥ kasmāt na bhavati .~(
11 7 1 | V.62- 66 {29/79} nanu ca punaḥprasaṅgavijñānāt ugillakṣaṇaḥ prāpnoti .~(
12 7 1 | 75.14 - 76.14 {19/31} <V>punaḥprasaṅgavijñānāt vā siddham</V> .~(7.1.82)
13 7 1 | uttarakālam idam paṭhitam punaḥprasaṅgavijñānāt vā siddham iti~(7.1.84)
14 7 2 | V.94.3 - 95.9 {15/20} <V>punaḥprasaṅgavijñānāt vā siddham yathā prasāraṇādiṣu
15 7 4 | R V.250.5 - 252.5 {9/25} punaḥprasaṅgavijñānāt dvirvacanam prāpnoti .~(
16 7 4 | 252.7 - 254.3 {25/30} <V>punaḥprasaṅgavijñānāt vā siddham</V> .~(7.4.10)
|