Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
punahkalpam 1
punahprasangah 6
punahprasangat 10
punahprasangavijñanat 16
punahprasangavijñatat 1
punahpravrttih 2
punahprsangat 1
Frequency    [«  »]
16 prakarsah
16 prakrtyantaram
16 pravartate
16 punahprasangavijñanat
16 purvante
16 rephasya
16 samarthah
Patañjali
Mahabhasya

IntraText - Concordances

punahprasangavijñanat

   Part,  -
1 1 1 | atha idānīm loḍādeśe kṛte punaḥprasaṅgavijñānāt kasmāt ete vidhayaḥ na bhavanti .~( 2 1 1 | atha idānīm tisṛbhāve kṛte punaḥprasaṅgavijñānāt trayādeśaḥ kasmāt na bhavati .~( 3 1 1 | idānīm catasṛbhāve kṛte punaḥprasaṅgavijñānāt ām kasmāt na bhavati .~( 4 1 4 | tadā etat upapannam bhavati punaḥprasaṅgavijñānāt siddham iti .~(1.4.2.1) 5 2 4 | 907 {32/60} etve kṛte punaḥprasaṅgavijñānāt ḍāraurasaḥ bhaviṣyanti .~( 6 2 4 | 66/83} anudāttatve kṛte punaḥprasaṅgavijñānāt udāttanivṛttisvaraḥ bhaviṣyati .~( 7 5 2 | 34/34} puṃvadbhāve kṛte punaḥprasaṅgavijñānāt tithuk siddhaḥ : bahutithī .~( 8 6 3 | atha idānīm hrasvatve kṛte punaḥprasaṅgavijñānāt puṃvadbhāvaḥ kasmāt na bhavati .~( 9 6 3 | atha idānīm dīrghatve kṛte punaḥprasaṅgavijñānāt hrasvatvam kasmāt na bhavati .~( 10 6 4 | idānīm ciṇvadbhāve kṛte punaḥprasaṅgavijñānāt vadhibhāvaḥ kasmāt na bhavati .~( 11 7 1 | V.62- 66 {29/79} nanu ca punaḥprasaṅgavijñānāt ugillakṣaṇaḥ prāpnoti .~( 12 7 1 | 75.14 - 76.14 {19/31} <V>punaḥprasaṅgavijñānāt siddham</V> .~(7.1.82) 13 7 1 | uttarakālam idam paṭhitam punaḥprasaṅgavijñānāt siddham iti~(7.1.84) 14 7 2 | V.94.3 - 95.9 {15/20} <V>punaḥprasaṅgavijñānāt siddham yathā prasāraṇādiṣu 15 7 4 | R V.250.5 - 252.5 {9/25} punaḥprasaṅgavijñānāt dvirvacanam prāpnoti .~( 16 7 4 | 252.7 - 254.3 {25/30} <V>punaḥprasaṅgavijñānāt siddham</V> .~(7.4.10)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License