Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kapatavah 4
kapatavakam 1
kapeyam 1
kapi 16
kapila 3
kapilah 3
kapilaka 1
Frequency    [«  »]
16 inih
16 jhalgrahanam
16 jñapakartham
16 kapi
16 kastam
16 kat
16 kaya
Patañjali
Mahabhasya

IntraText - Concordances

kapi

   Part,  -
1 1 2 | R II.89 - 94 {44/70} <V>kapi ca</V> .~(1.2.48.2) P I. 2 1 2 | 14 R II.89 - 94 {45/70} kapi ca pratiṣedhaḥ vaktavyaḥ : 3 1 2 | 14 R II.89 - 94 {50/70} kapi tāvat uktam : na kapi iti 4 1 2 | 70} kapi tāvat uktam : na kapi iti pratiṣedhaḥ iti .~(1. 5 1 2 | 57/70} idam tarhi uktam : kapi kṛte anantyatvāt hrasvatvam 6 6 2 | 565 {1/8} <V>soḥ manasoḥ kapi</V> .~(6.2.117) P III.133. 7 6 2 | manasī alomoṣasī iti etasmāt kapi pūrvam iti etat bhavati 8 6 2 | 22 - 134.3 R IV.565 {6/8} kapi pūrvam iti asya avakāśaḥ 9 6 2 | 22 - 134.3 R IV.565 {8/8} kapi pūrvam iti etat bhavati 10 6 2 | antodāttatvam samāsasya iti cet kapi upasaṅkhyānam</V> .~(6.2. 11 6 2 | antodāttatvam samāsasya iti cet kapi upasaṅkhyānam kartavyam .~( 12 6 2 | prathamapūraṇayoḥ kriyāgaṇane kapi ca iti vaktavyam iha api 13 6 2 | 4 R IV.571 - 573 {16/33} kapi pūrvam iti asya apavādaḥ 14 6 2 | 571 - 573 {18/33} <V>na kapi pūrvavacanam jñāpakam uttarapadānantodāttatvasya</ 15 6 2 | 571 - 573 {21/33} yat ayam kapi pūrvam iti āha tat jñāpayati 16 6 2 | antodāttatvam samāsasya iti cet kapi upasaṅkhyānam iti .~(6.2.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License