Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
inhanpusaryamnam 5
ini 3
iñi 6
inih 16
inim 2
inina 5
iniprakarane 3
Frequency    [«  »]
16 halantat
16 hiyate
16 idgrahanam
16 inih
16 jhalgrahanam
16 jñapakartham
16 kapi
Patañjali
Mahabhasya

IntraText - Concordances

inih

   Part,  -
1 1 1 | aprātipadikena iti yat ayam pūrvāt iniḥ sapūrvāt ca iti āha .~(1. 2 4 2 | 648 {1/3} <V>khalādibhaḥ iniḥ</V> .~(4.2.50 - 51) P II. 3 4 2 | III.648 {2/3} khalādibhaḥ iniḥ vaktavyaḥ .~(4.2.50 - 51) 4 4 2 | III.657 - 659 {8/34} <V>iniḥ prokte tadviṣayaḥ</V> .~( 5 4 2 | 657 - 659 {9/34} atha iniḥ prokte tadviṣayaḥ bhavati 6 4 2 | III.657 - 659 {10/34} yadi iniḥ prokte tadviṣayaḥ bhavati 7 4 2 | kāśyapakauśikābhyām eva iniḥ kalpe tadviṣayaḥ bhavati 8 4 2 | R III.657 - 659 {31/34} iniḥ prokte tadviṣayaḥ bhavati 9 5 2 | prāye sañjñāyām vaṭakebhyaḥ iniḥ</V> .~(5.2.82) P II.388. 10 5 2 | prāye sañjñāyām vaṭakebhyaḥ iniḥ vaktavyaḥ .~(5.2.82) P II. 11 5 2 | 170 {1/10} <V>śikhādibhyaḥ iniḥ vaktavyaḥ ikan yavakhadādiṣu</ 12 5 2 | 13 - 17 R IV.170 {4/10} iniḥ eva śikhādibhyaḥ ikan eva 13 5 2 | 176 {6/32} sarvādeḥ ca iniḥ vaktavyaḥ .~(5.2.135) P 14 5 2 | 32} arthāt ca asannihite iniḥ vaktavyaḥ .~(5.2.135) P 15 5 4 | dvandvopatāpagarhyāt prāṇisthāt iniḥ iti iniḥ yathā syāt .~(5. 16 5 4 | dvandvopatāpagarhyāt prāṇisthāt iniḥ iti iniḥ yathā syāt .~(5.4.68) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License