Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuvegam 1
bahuvih 2
bahuvrih 1
bahuvrihau 41
bahuvrihayah 1
bahuvriheh 37
bahuvrihi 1
Frequency    [«  »]
42 tvam
42 vipratisedhe
41 anantarah
41 bahuvrihau
41 cakarah
41 dvandvah
41 dvitiyah
Patañjali
Mahabhasya

IntraText - Concordances

bahuvrihau

   Part,  -
1 1 1 | R I.263 - 265 {27/38} <V>bahuvrīhau ca agrahaṇam</V> .~(1.1. 2 1 1 | 8 R I.263 - 265 {28/38} bahuvrīhau ca adhikaśabdasya grahaṇam 3 1 1 | 273 - 274 {12/15} bhavati bahuvrīhau tadguṇasaṃvijñānam api .~( 4 1 1 | R I.289 - 291 {2/36} na bahuvrīhau iti pratiṣedham vakṣyati .~( 5 1 1 | 291 {13/36} yathā eva bahuvrīhau iti etam pratiṣedham bādhate 6 1 1 | 17/36} na ca aprāpte na bahuvrīhau iti etasmin pratiṣedhe iyam 7 1 1 | iti evam iyam vibhāṣā na bahuvrīhau iti etam pratiṣedham bādhiṣyate 8 1 1 | 28/36} kriyate tatra eva bahuvrīhau iti .~(1.1.28) P I.90.5 - 9 1 1 | 5/35} vakṣyati ca etat : bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam 10 1 1 | ca iha api kriyate : na bahuvrīhau iti .~(1.1.29.1) 91.2- 21 11 1 1 | 4/29} vibhāṣā diksamāse bahuvrīhau : dakṣiṇapūrvasyām śālāyām .~( 12 1 1 | abhisambadhnīmaḥ : diksamāse bahuvrīhau sarvādīni vibhāṣā bhavanti 13 1 1 | abhisambadhyate : diksamāse bahuvrīhau sarvādīni bhavanti vibhāṣā 14 1 2 | 89 - 94 {19/70} <V>īyasaḥ bahuvrīhau puṃvadvacanam</V> .~(1.2. 15 1 2 | II.89 - 94 {20/70} īyasaḥ bahuvrīhau puṃvadbhāvaḥ vaktavyaḥ .~( 16 2 1 | 554 {32/110} <V>aviśeṣeṇa bahuvrīhau anekapadaprasaṅgaḥ</V> .~( 17 2 1 | 33/110} yadi aviśeṣeṇa bahuvrīhau anekapadaprasaṅgaḥ .~(2. 18 2 1 | 8 R II.582 - 587 {22/50} bahuvrīhau sati samāsāntodāttatvena 19 2 1 | 8 R II.582 - 587 {26/50} bahuvrīhau sati ekaḥ samāsaḥ dvisvaratvam .~( 20 2 1 | 8 R II.582 - 587 {39/50} bahuvrīhau sati kapā bhavitavyam .~( 21 2 1 | 8 R II.582 - 587 {44/50} bahuvrīhau vyapavṛkte karmaṇi bhavati .~( 22 2 1 | 653 {132/151} bhavati bahuvrīhau tadguṇasaṃvijñānam api .~( 23 2 2 | 714 - 719 {79/101} bhavati bahuvrīhau tadguṇasaṃvijñānam api .~( 24 2 2 | 17 R II.748 {1/10} <V>bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam</ 25 2 2 | 437.9 - 17 R II.748 {2/10} bahuvrīhau sarvanāmasaṅkhyayoḥ upasaṅkhyānam 26 5 1 | tatpuruṣe iti vaktavyam bahuvrīhau bhūt iti .~(5.1.9.2) 27 5 2 | tarhi atiprasaṅgāḥ santi bahuvrīhau api astigrahaṇam kartavyam 28 5 3 | 211 {2/33} <V>atiśāyane bahuvrīhau uktam</V> .~(5.3.55.3) P 29 5 4 | 21 R IV.263 - 265 {70/70} bahuvrīhau prakṛtyā pūrvapadam bhavati 30 5 4 | puṃvadbhāvaḥ atra bhavati īyasaḥ bahuvrīhau puṃvadvacanam iti .~ 31 6 2 | V>prakṛtāt vidheḥ </V>. bahuvrīhau prkṛtyā pūrvapadam prakṛtisvaram 32 6 2 | IV.538 - 542 {35/63} <V>bahuvrīhau ṛte siddham </V>. antareṇa 33 6 2 | dvitribhyām pāddanmūrdhasu bahuvrīhau diṣṭivitasyoḥ ca iti siddhe 34 6 2 | 3 R IV.538 - 542 {59/63} bahuvrīhau ṛte siddham .~(6.2.1) P 35 6 2 | 7 - 14 R IV.564 {1/8} <V>bahuvrīhau viśvasya antodāttāt sañjñāyām 36 6 2 | mitrājinayoḥ antaḥ</V> .bahuvrīhau viśvasya antodāttāt sañjñāyām 37 6 2 | 133.7 - 14 R IV.564 {2/8} bahuvrīhau viśvam sañjñāyām iti asya 38 6 3 | 11 R IV.646 - 647 {15/27} bahuvrīhau yat uttarapadam iti evam 39 6 3 | 647 {16/27} nanu etat api bahuvrīhau uttarapadam .~(6.3.82): 40 6 3 | 647 {17/27} evam tarhi bahuvrīhau yat upasarjanam iti evam 41 6 3 | 11 R IV.646 - 647 {18/27} bahuvrīhau ca yat upasarjanam bahuvrīhim


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License