Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arthayoh 10
arthe 115
arthen 1
arthena 16
arthesu 34
arthi 2
arthikapratyarthikau 1
Frequency    [«  »]
16 apadanasañjña
16 apare
16 arthavadgrahane
16 arthena
16 asate
16 asrayat
16 asu
Patañjali
Mahabhasya

IntraText - Concordances

arthena

   Part,  -
1 1 1 | 247 - 252 {45/58} atra api arthena yuktaḥ vyapadeśaḥ .~(1.1. 2 1 1 | liṅgasaṅkhyābhyām anvitasya bāhyena arthena yogaḥ bhavati .~(1.1.57. 3 2 1 | na hi śabdakṛtena nāma arthena bhavitavyam .~(2.1.1.3). 4 2 1 | 589 - 592 {49/52} tataḥ arthena .~(2.1.30) P I.384.22 - 5 2 1 | II.598 - 603 {19/105} <V>arthena nityasamāsavacanam</V> .~( 6 2 1 | saha samasyate iti ataḥ arthena nityasamāsaḥ vaktavyaḥ .~( 7 2 1 | 105} na iti āha sarvathā arthena nityasamāsaḥ vaktavyaḥ vigrahaḥ 8 2 1 | II.598 - 603 {27/105} kim arthena nityasamāsaḥ ucyate iti 9 2 1 | R II.598 - 603 {36/105} arthena nityasamāsaḥ vaktavyaḥ .~( 10 2 1 | bhavati .yat api ucyate arthena nityasamāsaḥ vaktavyaḥ iti .~( 11 2 1 | 603 {95/105} na cet evam arthena nityasamāsaḥ vaktavyaḥ sarvaliṅgatā 12 2 3 | na hi śabdakṛtena nāma arthena bhavitavyam .~(2.3.50). 13 5 1 | yat sarve śabdāḥ svena arthena bhavanti .~(5.1.119.2) P 14 5 1 | 92/100} śabde asambhavāt arthena rakte pratyayāḥ bhaviṣyanti .~( 15 6 4 | 736 - 738 {14/40} na hi arthena paurvāparyam asti .~(6.4. 16 7 1 | hi śabdanimittakena nāma arthena bhavitavyam .~(7.1.33) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License