Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anuvartisyete 3
anuvartya 1
anuvartyah 6
anuvartyam 16
anuvidadhate 2
anuvidheyah 1
anuvisamya 1
Frequency    [«  »]
16 anistaprasangah
16 antodattat
16 anupasarjanat
16 anuvartyam
16 apadanasañjña
16 apare
16 arthavadgrahane
Patañjali
Mahabhasya

IntraText - Concordances

anuvartyam

   Part,  -
1 1 1 | 125/139} tatra api idam anuvartyam syāt .~(1.1.1.3) P I.37. 2 3 1 | ātaḥ iti atra sijgrahaṇam anuvartyam .~(3.1.43). P II.49.2 - 3 3 1 | 185 {30/41} tat ca avaśyam anuvartyam .~(3.1.91.2) P II.74.5 - 4 3 1 | padkāraiḥ nāma lakṣaṇam anuvartyam .~(3.1.109) P II.84.15 - 5 3 3 | avaśyam praiṣādigrahaṇam anuvartyam .~(3.3.167) P II.167.9 - 6 4 1 | ca avaśyam jātigrahaṇam anuvartyam .~(4.1.15.2) P II.208.18 - 7 5 3 | 80} avaśyam uttarārtham anuvartyam avyayasarvanāmnām akac prāk 8 6 1 | avaśyam upadeśagrahaṇam anuvartyam barībhṛjyate iti evamartham .~( 9 6 1 | padkāraiḥ nāma lakṣaṇam anuvartyam .~(6.1.207) P III.117.14 - 10 6 4 | avaśyam upadeśagrahaṇam anuvartyam barībhṛjjyataḥ iti evamartham .~( 11 7 2 | evamartham eva tarhi ekājgrahaṇam anuvartyam atra sagiṭau bhūtām iti .~( 12 7 2 | tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham .~( 13 7 2 | tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham .~( 14 7 2 | tasmāt sārvadhātukagrahaṇam anuvartyam~(7.2.82) P III.303.4 - 23 15 7 4 | tat ca avaśyam ajgrahaṇam anuvartyam lavābhyām iti evamartham .~( 16 8 2 | padakāraiḥ nāma lakṣaṇam anuvartyam .~(8.2.16) P III.397.3 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License