Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anupasarjanam 4
anupasarjanartham 1
anupasarjanasya 2
anupasarjanat 16
anupasarjanatvat 4
anupasarjanena 1
anupasthitarthah 1
Frequency    [«  »]
16 aniñoh
16 anistaprasangah
16 antodattat
16 anupasarjanat
16 anuvartyam
16 apadanasañjña
16 apare
Patañjali
Mahabhasya

IntraText - Concordances

anupasarjanat

   Part,  -
1 1 1 | 3 R I.278 - 285 {31/84} anupasarjanāt iti eṣaḥ yogaḥ pratyākhyāyate .~( 2 4 1 | 4 R III.471 - 477 {1/81} anupasarjanāt iti kimartham .~(4.1.14) 3 4 1 | apradhānāt na iti tāvat anupasarjanāt iti .~(4.1.14) P 205.7 - 4 4 1 | III.471 - 477 {33/81} atha anupasarjanāt iti ucyamāne kasmāt eva 5 4 1 | 471 - 477 {36/81} aṇantāt anupasarjanāt iti .~(4.1.14) P 205.7 - 6 4 1 | R III.471 - 477 {45/81} anupasarjanāt iti ucyate .~(4.1.14) P 7 4 1 | 15} sapūrvāt patiśabdāt anupasarjanāt iti .~(4.1.34) P II.214. 8 4 1 | sapūrvāt prātipadikāt patyantāt anupasarjanāt iti .~(4.1.36.1) P II.215. 9 4 1 | karaṇapūrvāt krītaśabdāt anupasarjanāt iti .~(4.1.50) P II.221. 10 4 1 | karaṇapūrvāt prātipadikāt krītāntāt anupasarjanāt iti .~(4.1.52) P II.221. 11 4 1 | evam api aupagavī māṇavikā anupasarjanāt iti īkāraḥ na prāpnoti .~( 12 4 1 | 590 {117/200} aṇantāt anupasarjanāt iti evam bhaviṣyati .~(4. 13 4 3 | 733 - 736 {42/52} añantāt anupasarjanāt iti evam bhaviṣyati .~(4. 14 7 1 | 238.13 R V.3 - 7 {29/57} anupasarjanāt ṭitaḥ iti īkāraḥ yathā syāt .~( 15 7 1 | R V.3 - 7 {30/57} ṭitaḥ anupasarjanāt bhavati ugitaḥ upasarjanāt 16 7 1 | bhavati ugitaḥ upasarjanāt ca anupasarjanāt ca .~(7.1.1.2) P III.236.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License