Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
utpadyamana 1
utpadyamanah 8
utpadyamanaya 4
utpadyamanena 15
utpadyante 9
utpadyatam 3
utpadyate 23
Frequency    [«  »]
15 unadayah
15 upadhagrahanam
15 upamanam
15 utpadyamanena
15 vah
15 vakyasya
15 vasante
Patañjali
Mahabhasya

IntraText - Concordances

utpadyamanena

   Part,  -
1 1 4 | 424 {57/57} parasādhane utpadyamānena lena ajāyāḥ abhidhānam na 2 2 3 | 751 - 762 {80/122} karoteḥ utpadyamānena ktena abhihitam karma iti 3 3 1 | 39 {27/90} na hi subantāt utpadyamānena sanā icchāyā abhidhānam 4 3 1 | akarmaṇaḥ asamānakartṛkāt utpadyamānena sanā icchāyā abhidhānam 5 3 1 | grāmaḥ gantum iti parasādhane utpadyamānena lena grāmasya abhidhānam 6 3 1 | yatra ekācaḥ halādeḥ ca utpadyamānena yaṅā arthasya abhidhānam 7 3 1 | ca anekācaḥ ahalādeḥ vo utpadyamānena yaṅā arthasya abhidhānam 8 4 1 | 9/52} na hi asamarthāt utpadyamānena pratyayena arthābhidhānam 9 4 1 | 21/52} na hi aprathamāt utpadyamānena pratyayena arthābhidhānam 10 4 1 | sañjñākārigrahaṇe yatra jātyādibhyaḥ utpadyamānena pratyayena arthasya abhidhānam 11 4 2 | III.629 {5/6} na hi arāgāt utpadyamānena pratyayena arthasya abhidhānam 12 4 3 | arthanirdeśeṣu yatra jātādiṣu utpadyamānena pratyayena arthasya abhidhāna 13 4 3 | na hi vikārāvayavaśabdāt utpadyamānena pratyayena arthasya abhidhānam 14 5 1 | nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ 15 5 1 | nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License