Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ucicchisati 2
ucyamana 2
ucyamanah 18
ucyamanam 15
ucyamanasya 3
ucyamane 143
ucyante 27
Frequency    [«  »]
15 ti
15 trayanam
15 tukah
15 ucyamanam
15 udattanivrttisvarah
15 unadayah
15 upadhagrahanam
Patañjali
Mahabhasya

IntraText - Concordances

ucyamanam

   Part,  -
1 1 1 | 23/32} hanteḥ ātmanepadam ucyamānam hanteḥ eva syāt vadheḥ na 2 1 1 | yuṣmadasmadoḥ vibhaktau kāryam ucyamānam kaḥ prasaṅgaḥ yat ādeśe 3 1 1 | kriyate : anyasya kāryam ucyamānam anyasya yathā syāt iti .~( 4 1 1 | 51/53} idamadasoḥ kāryam ucyamānam kaḥ prasaṅgaḥ yat sakakārayoḥ 5 1 4 | 60/61} idamadasoḥ kāryam ucyamānam kaḥ prasaṅgo yat sakakārayoḥ 6 2 1 | etābhyām padābhyām etam artham ucyamānam paśyāmaḥ .~(2.1.20) P I. 7 2 1 | etābhyām śabdābhyām etam artham ucyamānam paśyāmaḥ .~(2.1.20) P I. 8 3 1 | utpattisanniyogena dīrghatvam ucyamānam ittvam pratīkṣate .~(3.1. 9 3 1 | bādhante iti evam dīrghatvam ucyamānam ittvam na bādhiṣyate .~( 10 7 1 | 66 {5/79} katham anyasya ucyamānam anyasya bādhakam syāt .~( 11 7 2 | iṭpratīghātena khalu api dīrghatvam ucyamānam iṭam bādhate .~(7.2.37) 12 7 2 | paribhāṣā kartavyā dhātoḥ kāryam ucyamānam tatpratyaye bhavati iti .~( 13 7 4 | 10 {21/39} katham anyasya ucyamānam anyasya bādhakam syāt .~( 14 7 4 | ca uktam katham anyasya ucyamānam anyasya bādhakam syāt iti .~( 15 8 2 | udupadhatvasanniyogena latvam ucyamānam na prāpnoti .~(8.2.42.2)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License