Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tahilopa 1
tahilopau 2
tahsabdah 1
taih 15
taiksnyam 2
tailadane 2
tailaghatah 2
Frequency    [«  »]
15 sunah
15 svasrayam
15 syadayah
15 taih
15 tan
15 tatpuruse
15 ti
Patañjali
Mahabhasya

IntraText - Concordances

taih

   Part,  -
1 1 P13 | 11.14 R I.39 -42 {53/54} taiḥ punaḥ asuraiḥ yājñe karmaṇi 2 1 1 | cit arthakṛtam āntaryam taiḥ eva saḥ āsate .~(1.1.50</ 3 1 1 | savarṇagrahaṇena gṛhṇīyāt na taiḥ arthasya abhidhānam syāt .~( 4 1 1 | pratyāhārāṇām āditaḥ varṇāḥ taiḥ savarṇānām grahaṇam yathā 5 1 4 | pratītapadārthakāḥ śabdāḥ taiḥ nirdeśāḥ kriyante paśuḥ 6 1 4 | II.387 - 392 {29/57} yaḥ taiḥ sāmyam gatavān bhavati saḥ 7 3 2 | tatra ye ā kveḥ iti paṭhanti taiḥ kvip api ākṣiptaḥ bhavati .~( 8 3 3 | 316 {29/45} saḥ ca tāvat taiḥ ayājitaḥ bhavati .~(3.3. 9 3 3 | 316 {30/45} tasya ca tāvat taiḥ yavāḥ alūnāḥ bhavanti .~( 10 3 3 | 329 - 330 {11/12} dīryate taiḥ dārāḥ .~(3.3.20.2) P II. 11 3 3 | 329 - 330 {12/12} jīryanti taiḥ jārāḥ .~(3.3.21) P II.147. 12 3 3 | 21 R III.356 {4/8} <V>taiḥ ca vibhāge</V> .~(3.3.137) 13 3 3 | 15 - 21 R III.356 {5/8} taiḥ ca vibhāge iti vaktavyam : 14 3 3 | 15 - 21 R III.356 {8/8} taiḥ ca vibhāge iti .~(3.3.138) 15 7 1 | pūrvasūtreṣu ca ye anubandhāḥ na taiḥ iha itkāryāṇi kriyante .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License