Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayasthasya 1
pratyayasthat 6
pratyayasvarabhavah 3
pratyayasvarah 15
pratyayasvaram 4
pratyayasvarapavadah 1
pratyayasvarasya 7
Frequency    [«  »]
15 pradhanasya
15 prakarsagatih
15 praptah
15 pratyayasvarah
15 purve
15 putre
15 rephah
Patañjali
Mahabhasya

IntraText - Concordances

pratyayasvarah

   Part,  -
1 1 1 | vadhibhāve kṛte sati śiṣṭatvāt pratyayasvaraḥ bhaviṣyati .~(1.1.56.8) 2 2 4 | asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ prasajyeta .~(2.4.33) P 3 2 4 | asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ bhavati .~(2.4.33) P I.482. 4 2 4 | 83} tat na tāvat kadā cit pratyayasvaraḥ bhavati .~(2.4.85.2) P I. 5 2 4 | tena tatra na prasaktaḥ pratyayasvaraḥ kadā cit .~(2.4.85.2) P 6 2 4 | 24 R II.907 - 911 {81/83} pratyayasvaraḥ tu tāseḥ vṛttisanniyogaśiṣṭaḥ .~( 7 6 1 | 491 {71/92} vipratiṣedhāt pratyayasvaraḥ .~(6.1.158.3) P III.98.1 - 8 6 1 | 491 {72/92} vipratiṣedhāt pratyayasvaraḥ bhaviṣyati .~(6.1.158.3) 9 6 1 | 487 - 491 {75/92} na paraḥ pratyayasvaraḥ .~(6.1.158.3) P III.98.1 - 10 6 1 | 79/92} <V>vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādiṣu citkaraṇam</ 11 6 1 | 491 {80/92} vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādayaḥ citaḥ 12 6 1 | 491 {92/92} prakṛtisvarāt pratyayasvaraḥ balīyān bhavati .~(6.1.158. 13 6 1 | tat na tāvat atra kadā cit pratyayasvaraḥ bhavati .~(6.1.186.1) P 14 6 1 | 14 R IV.532 - 534 {7/40} pratyayasvaraḥ atra bādhakaḥ bhaviṣyati .~( 15 7 2 | vadhibhāve kṛte satiśiṣṭatvāt pratyayasvaraḥ bhaviṣyati .~(7.2.10) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License