Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
numartham 2
numgrahanam 3
numgrahanena 1
numi 15
numlopasrivyanubandhalope 1
numlope 4
numnudartham 1
Frequency    [«  »]
15 madhyamottamau
15 mahat
15 nagaram
15 numi
15 numpratisedhah
15 parartham
15 parasabdah
Patañjali
Mahabhasya

IntraText - Concordances

numi

   Part,  -
1 1 1 | 84.7 R I.265 - 269 {7/44} numi kṛte ṣṇāntā ṣaṭ iti ṣaṭsañjñā 2 1 1 | 4 R I.310 - 318 {64/123} numi kṛte ṣṇāntā ṣaṭ it ṣaṭsañjñā 3 1 1 | 2 R I.353 - 357 {69/76} numi kṛte anantyatvāt ete vidhayaḥ 4 6 1 | 12 - 19 R IV.384 {8/16} numi nivṛtte pūrvasavarṇena siddham .~( 5 7 1 | 8/23} upadeśāvasthāyām numi kṛte iṣṭaḥ pratyayavidhiḥ 6 7 1 | 15/79} atha ekasmin api numi ṇatvam kasmāt na bhavati .~( 7 7 1 | 69 {11/74} śrūyamāṇe api numi svaraḥ bhavati .~(7.1.73) 8 7 1 | punaḥ kāraṇam śrūyamāne api numi svaraḥ bhavati .~(7.1.73) 9 7 1 | kṛtvā tataḥ śrūyamāṇe api numi svaraḥ bhavati .~(7.1.73) 10 7 1 | 267.12 R V.66 - 69 {19/74} numi kṛte rāyaḥ hali iti ātvam 11 7 1 | priyatisṛbhyām priyatisṛbhiḥ numi kṛte tisṛbhāvaḥ na prāpnoti .~( 12 7 1 | 35/74} nityanimittatvāt numi kṛte nuṭaḥ abhāvaḥ syāt .~( 13 7 1 | puṃvadbhāvena numaḥ nivṛttiḥ numi nivṛtte pūrvasavarṇena eva 14 7 1 | 31} atha punaḥprsaṅgāt numi kṛte ām bhaviṣyati .~(7. 15 7 1 | dvirvacanam bhavati evam atra api numi kṛte ām bhaviṣyati .~(7.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License