Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lopajadesah 4
lopakrtam 1
lopalukoh 4
lopam 15
lopamatre 1
lopanimittah 1
lopanimittatvat 2
Frequency    [«  »]
15 kriyarthayam
15 kriyaya
15 kupe
15 lopam
15 lrt
15 lukah
15 madhyamottamau
Patañjali
Mahabhasya

IntraText - Concordances

lopam

   Part,  -
1 1 1 | vaiyākaraṇāḥ samaḥ tate vibhāṣā lopam ārabhante : samaḥ hi tatayoḥ 2 1 1 | 503 - 506 {33/62} anaḥ eva lopam vakṣyāmi .~(1.1.65.2) P 3 1 2 | pratyayalakṣaṇam ācāryaḥ prārthayamānaḥ lopam ārabhate .~(1.2.64.7) P 4 4 1 | ḍhak iti yat ayam ḍhaki lopam śāsti .~(4.1.134)) P II. 5 4 4 | III.748 {16/16} yasya iti lopam ca prati ikāroccāraṇam anarthakam 6 6 4 | īttvam uktvā tasya ajādau lopam apavādam vidadhīta .~(6. 7 7 2 | 68/103} anavakāśā vṛddhiḥ lopam bādhiṣyate .~(7.2.3) P III. 8 7 2 | dīrghatvam bādhate evam lopam api bādheta .~(7.2.80) P 9 7 2 | siddhe yuṣmadasmadoḥ śeṣe lopam śāsti tat jñāpayati ācāryaḥ 10 8 2 | anavakāśatvāt .</V> anavakāsaḥ ruḥ lopam bādheta .~(8.2.23.2) P III. 11 8 2 | ruḥ jaśtvam bādhate evam lopam api bādheta .~(8.2.23.2) 12 8 2 | 4/15} anavakāśam kutvam lopam bādheta .~(8.2.62) P III. 13 8 2 | 6/28} anavakāśam datvam lopam bādheta .~(8.2.72) P III. 14 8 2 | yathā eva rum bādhate evam lopam api bādheta .~(8.2.72) P 15 8 3 | 432 - 434 {21/21} samaḥ lopam eke icchanti : saṃskartā


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License