Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karanasañjñam 3
karanasañjñapurvika 1
karanasya 4
karanat 15
karanavarjam 1
karanaya 1
karane 26
Frequency    [«  »]
15 hvah
15 itkaryam
15 iyanadesah
15 karanat
15 karayati
15 karyakalam
15 khiti
Patañjali
Mahabhasya

IntraText - Concordances

karanat

   Part,  -
1 1 1 | ādyantavadbhāvāt etasmāt kāraṇāt ekasmin ādyantāpadiṣṭāni 2 1 1 | apūrvānuttaralakṣaṇatvāt etasmāt kāraṇāt ekasmin api ādyantāpadiṣṭani 3 1 1 | sthānyādeśapṛthaktvāt etasmāt kāraṇāt sthānikāryam ādeśe na prāpnoti .~( 4 1 2 | pratyartham śābdaniveśāt etasmāt kāraṇāt na ekena śabdena anekasya 5 1 2 | bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ .~(1. 6 1 2 | bhrātṛputrapitṛśvaśurāṇām kāraṇāt dravye śabdaniveśaḥ bhavati .~( 7 1 3 | 263 - 268 {4/67} kim punaḥ kāraṇāt na sidhyati .~(1.3.60.2). 8 1 4 | sañjñāsamāveśāt etasmāt kāraṇāt ā kaḍārāt api sañjñānām 9 2 2 | api plakṣaḥ syāt yāvatā kāraṇāt dravye śabdaniveśaḥ .~(2. 10 2 2 | II.731 - 741 {74/134} <V>kāraṇāt dravye śabdaniveśaḥ iti 11 2 2 | R II.731 - 741 {75/134} kāraṇāt dravye śabdaniveśaḥ iti 12 2 3 | R II.797 {11/20} kasmāt kāraṇāt vasati .~(2.3.23) P I.454. 13 5 1 | 1/38} <V>tena krītam iti karaṇāt</V> .~(5.1.37) P II.350. 14 5 1 | 38} tena krītam iti atra karaṇāt iti vaktavyam .~(5.1.37) 15 5 1 | 39 - 40 {36/38} yadi evam karaṇāt akartrekāntāt iti api na


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License