Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gosvansavavarna 5
gosvansavavarnaradankrunkrdbhyah 1
gota 3
gotah 15
gotangrahanam 3
gotara 2
gotarah 1
Frequency    [«  »]
15 ekaikasya
15 ekajgrahanam
15 ekavarjam
15 gotah
15 gunat
15 gunavacanah
15 hvah
Patañjali
Mahabhasya

IntraText - Concordances

gotah

   Part,  -
1 1 1 | R I.511 - 515 {28/50} <V>gotaḥ ṇit</V> .~(1.1.66 - 67.2) 2 1 1 | 5 R I.511 - 515 {29/50} gotaḥ parasya sarvanāmasthānasya 3 1 1 | sarvanāmasthāne parataḥ gotaḥ iti sandehaḥ .~(1.1.66 - 4 1 1 | 5 R I.511 - 515 {30/50} gotaḥ parasya sarvanāmasthānasya .~( 5 3 4 | 407 {19/50} idam asti gotaḥ ṇit .~(3.4.82.1) P II.183. 6 6 1 | R IV.431 - 433 {7/77} ā gotaḥ iti vaktavyam .~(6.1.93) 7 6 1 | 433 {28/77} nanu ca ā gotaḥ iti ucyamāne api samāsāt 8 6 1 | R IV.431 - 433 {35/77} ā gotaḥ iti ucyamāne api na doṣaḥ .~( 9 7 1 | 7 - 81.7 {1/39} kim idam gotaḥ parasya sarvanāmasthānasya 10 7 1 | V.79.7 - 81.7 {3/39} <V>gotaḥ sarvanāmasthāne ṅitkāryātideśaḥ</ 11 7 1 | 22 R V.79.7 - 81.7 {4/39} gotaḥ sarvanāmasthāne ṅitkāryam 12 7 1 | tarhi vatinirdeśaḥ ayam : gotaḥ ṅidvat bhavati iti .~(7. 13 7 1 | 17/39} atha punaḥ astu gotaḥ parasya sarvanāmasthānasya 14 7 1 | R V.79.7 - 81.7 {20/39} gotaḥ iti eṣā pañcamī sarvanāmasthāne 15 7 2 | vṛddhau ajgrahaṇam kriyate gotaḥ vṛdhiḥ yathā syāt .~(7.2.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License