Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekavakyabhavat 6
ekavakyam 1
ekavakyatvat 1
ekavarjam 15
ekavarnah 4
ekavarnam 1
ekavarnanam 4
Frequency    [«  »]
15 ekadesat
15 ekaikasya
15 ekajgrahanam
15 ekavarjam
15 gotah
15 gunat
15 gunavacanah
Patañjali
Mahabhasya

IntraText - Concordances

ekavarjam

   Part,  -
1 1 1 | 441 {6/40} anudāttam padam ekavarjam iti eṣaḥ svaraḥ na prāpnoti .~( 2 3 4 | 46/50} anudāttam padam ekavarjam iti na asti yaugapadyena 3 4 3 | bhūt anudāttam padam ekavarjam iti .~(4.3.143) P II.324. 4 6 1 | paṭhitam anudāttam padam ekavarjam iti .~(6.1.5) P III.9.9 - 5 6 1 | 485 {6/11} anudāttam padam ekavarjam iti eva siddham .~(6.1.158. 6 6 1 | pṛthak svaranivṛttyartham ekavarjam padasvaraḥ</V> .~(6.1.158. 7 6 1 | sidhyati iti anudāttam padam ekavarjam .~(6.1.158.2) P III.97.7 - 8 6 1 | sambhavaḥ yadā anudāttam padam ekavarjam iti ucyate .~(6.1.158.3) 9 6 1 | bhavati anudāttam padam ekavarjam iti .~(6.1.158.3) P III. 10 6 1 | bhavati anudāttam padam ekavarjam iti .~(6.1.158.3) P III. 11 6 1 | bhavati anudāttam padam ekavarjam iti .~(6.1.158.3) P III. 12 6 1 | bhavati anudāttam padam ekavarjam iti .~(6.1.158.3) P III. 13 6 1 | IV.487 - 491 {55/92} <V>ekavarjam iti ca aprasiddhiḥ sandehāt</ 14 6 1 | 21 R IV.487 - 491 {56/92} ekavarjam iti ca aprasiddhiḥ .~(6. 15 8 2 | 11/28} anudāttam padam ekavarjam iti vacanāt na asti yaugapadyena


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License