Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekajat 1
ekajbhavah 1
ekajbhyah 1
ekajgrahanam 15
ekajgrahanasamarthyat 1
ekajgrahane 2
ekajgrahanena 2
Frequency    [«  »]
15 dvirvacanasya
15 ekadesat
15 ekaikasya
15 ekajgrahanam
15 ekavarjam
15 gotah
15 gunat
Patañjali
Mahabhasya

IntraText - Concordances

ekajgrahanam

   Part,  -
1 6 1 | 5 R IV.506 {2/7} yathā ekājgrahaṇam uttarapadaviśeṣaṇam vijñāyeta .~( 2 6 1 | uttarapadagrahaṇe kasya ekājgrahaṇam viśeṣaṇam syāt .~(6.1.169) 3 7 2 | 103} evamartham eva tarhi ekājgrahaṇam anuvartyam atra sagiṭau 4 7 2 | V.107.9 - 115.2 {1/108} ekājgrahaṇam kimartham .~(7.2.10) P III. 5 7 2 | 107.9 - 115.2 {2/108} <V>ekājgrahaṇam jāgartyartham</V> .~(7.2. 6 7 2 | V.107.9 - 115.2 {3/108} ekājgrahaṇam kriyate jāgarteḥ iṭpratiṣedhaḥ 7 7 2 | brūmaḥ ihārtham jāgartyartham ekājgrahaṇam kartavyam iti .~(7.2.10) 8 7 2 | ihārtham eva tarhi vadhyartham ekājgrahaṇam kartavyam .~(7.2.10) P III. 9 7 2 | V.148 - 149 {1/25} atha ekājgrahaṇam kimartham .~(7.2.67.2) P 10 7 2 | cirvacane enakāc asti yadartham ekājgrahaṇam kriyate .~(7.2.67.2) P III. 11 7 2 | 27 R V.148 - 149 {22/25} ekājgrahaṇam eva tarhi jñāpakam .~(7. 12 7 2 | 24/25} na ekam udāharaṇam ekājgrahaṇam prayojayati .~(7.2.67.2) 13 7 3 | V>bhūsuvoḥ pratiṣedhe ekājgrahaṇam bobhavītyartham</V> .~(7. 14 7 3 | 16} bhūsuvoḥ pratiṣedhe ekājgrahaṇam kartavyam .~(7.3.88) P III. 15 7 3 | V.233.6 - 11 {7/16} yadi ekājgrahaṇam kriyate abhūt atra na prāpnoti .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License