Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhatulopam 1
dhatulope 9
dhatum 4
dhatumatrat 15
dhatuna 10
dhatunam 4
dhatunipatanam 1
Frequency    [«  »]
15 cid
15 dadhah
15 dhanyam
15 dhatumatrat
15 dhatusañjña
15 dvirvacanasya
15 ekadesat
Patañjali
Mahabhasya

IntraText - Concordances

dhatumatrat

   Part,  -
1 1 4 | 375 {3/37} tiṅaḥ aviśeṣeṇa dhātumātrāt vidhīyante .~(1.4.21.2). 2 3 1 | dhātoḥ kyap bhavati iti dhātumātrāt kyap prāpnoti .~(3.1.1) 3 3 1 | ācāryapravṛttiḥ jñāpayati na dhātumātrāt kyap bhavati iti yat ayam 4 3 1 | ṇic bhavati dhātoḥ ca iti dhātumātrāt ṇic prāpnoti .~(3.1.91.2) 5 3 1 | tat jñāpayati ācāryaḥ na dhātumātrāt ṇic bhavati iti .~(3.1.91. 6 3 1 | yak bhavati dhātoḥ ca iti dhātumātrāt yak prāpnoti .~(3.1.91.2) 7 3 1 | tat jñāpayati ācāryaḥ na dhātumātrāt yak bhavati iti .~(3.1.91. 8 3 1 | III.217 {5/22} <V>na dhātumātrāt darśanāt ṇvulaḥ </V>. na 9 3 1 | 1 - 11 R III.217 {7/22} dhātumātrāt ṇvul dṛśyate .~(3.1.133. 10 3 2 | 91} liṭ punaḥ aviśeṣeṇa dhātumātrāt vidhīyate .~(3.2.3) P II. 11 3 2 | 50} tau etau śatṛśānacau dhātumātrāt parasya pratyayasya bhavataḥ .~( 12 3 2 | 296 {31/50} lṛṭaḥ eva dhātumātrāt parasya na anyasya iti .~( 13 3 2 | 296 {45/50} lṛṭaḥ eva dhātumātrāt parasya na anyasya iti .~( 14 3 3 | pratyākhyātam tat na dhātumātrāt darśanāt ṇvulaḥ iti .~(3. 15 3 3 | vihitāḥ vartamānasāmīpye dhātumātrāt syuḥ .~(3.3.131) P II.158.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License