Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yatnasya 3
yatnat 5
yatne 3
yatnena 14
yatprakarane 4
yatprakaroti 1
yatpratyayottarapadayoh 1
Frequency    [«  »]
14 vyoh
14 y
14 yañ
14 yatnena
13 abhidhane
13 abhinivisate
13 adau
Patañjali
Mahabhasya

IntraText - Concordances

yatnena

   Part,  -
1 1 7 | lakṣaṇam pravartyam yena alpena yatnena mahataḥ mahataḥ śabdaughān 2 1 P15 | 56/80} katham punaḥ ekena yatnena ubhayam labhyam .~(P 15) 3 1 1 | prāṅmukhaḥ upaviśya mahatā yatnena sūtram praṇayati sma .~( 4 1 1 | evam tarhi kim naḥ etena yatnena yat siddhaḥ plutaḥ svarasandhiṣu 5 1 1 | 70/84} katham punaḥ ekena yatnena ubhayam labhyam .~(1.1.27. 6 1 1 | 39/56} katham punaḥ ekena yatnena ubhayam labhyam .~(1.1.59. 7 1 2 | 28/34} katham punaḥ ekena yatnena ubhayam labhyam .~(1.2.32. 8 1 4 | 478 - 484 {22/53} yena eva yatnena ekaḥ varṇaḥ uccyāryate vicchinne 9 2 1 | hi sarve manuṣyāḥ alpena yatnena mahataḥ arthān ākāṅkṣanti .~( 10 3 1 | 157 - 160 {44/58} tena eva yatnena guṇaḥ na bhaviṣyati .~(3. 11 3 3 | 11/29} katham punaḥ ekena yatnena ubhayam labhyam .~(3.3.12) 12 6 2 | 542 - 543 {29/29} tena eva yatnena svaraḥ bhaviṣyati .~(6.2. 13 7 1 | 9 {18/33} bhavati anyena yatnena .~(7.1.1.3) R III.238.14 - 14 7 1 | nipātanam kartavyam tena eva yatnena lyap api na bhaviṣyati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License