Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sadhukari 1
sadhukarini 4
sadhunipunabhyam 1
sadhutvam 14
sadhvadhyai 1
sadhvanusasane 3
sadhvasadhuprayoge 2
Frequency    [«  »]
14 rajanah
14 rajjuh
14 rkarah
14 sadhutvam
14 sakyeta
14 samanah
14 samarthyat
Patañjali
Mahabhasya

IntraText - Concordances

sadhutvam

   Part,  -
1 1 P12 | prayogāt hi bhavān śabdānām sādhutvam adhyavasyati .~(P 12) P 2 1 P15 | 53 {40/80} samudāyānām sādhutvam yathā syāt iti .~(P 15) 3 1 P15 | 53 {53/80} samudāyānām sādhutvam yathā syāt iti .~(P 15) 4 1 1 | sādhvanuśāsane asmin śāstre sādhutvam anena kiryate .~(1.1.1.3) 5 1 1 | 133 {67/139} kṛtam anayoḥ sādhutvam .~(1.1.1.3) P I.37.25 - 6 1 1 | asmin yasya vibhāṣā tasya sādhutvam</V> .~(1.1.44.4) P I.104. 7 1 1 | tena samāsasya eva vibhāṣā sādhutvam syāt .~(1.1.44.4) P I.104. 8 1 1 | 43} na vibhāṣāgrahaṇena sādhutvam abhisambadhyate .~(1.1.44. 9 1 1 | śabdāḥ prayuktānām asau sādhutvam anvācaṣṭe .~(1.1.44.4) P 10 1 1 | asādhvabhimatasya śāstreṇa sādhutvam avasthāpyate : kiti sādhuḥ 11 2 1 | 496 - 504 {89/96} tasya sādhutvam bhūt .~(2.1.1.2) P I. 12 2 1 | cit nañsamāsasya gamakasya sādhutvam vaktavyam .~(2.1.1.2) P 13 2 1 | asamarthasamāsasya nañsamāsasya gamakasya sādhutvam bhavati na anyasya iti .~( 14 4 1 | nityeṣu śabdeṣu vākyasya anena sādhutvam anvākhyāyate .~(4.1.83.1)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License