Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prayuktanam 1
prayuñjanah 2
prayuñjanam 1
prayuñjate 14
prayuñjiran 1
prayuñjita 2
prayunkte 17
Frequency    [«  »]
14 pratisedhyah
14 pratyartham
14 pratyayantat
14 prayuñjate
14 purvatrasiddhe
14 purvavat
14 rajanah
Patañjali
Mahabhasya

IntraText - Concordances

prayuñjate

   Part,  -
1 1 10 | loke artham upādāya śabdān prayuñjate .~(P 10.2) P I.7.8 - 8.1 2 1 10 | eva artham upādāya śabdān prayuñjate .~ 3 1 P11 | yathā laukikavaidikeṣu iti prayuñjate .~(P 11) P I.8.1 - 22 R 4 1 P12 | śabdānām arthe anyān śabdān prayuñjate .~(P 12) P I.8.23 - 10.3 5 1 P12 | prācyamadhyeṣu gamim eva tu āryāḥ prayuñjate .~(P 12) P I.8.23 - 10.3 6 1 P13 | yar ṇaḥ tar ṇaḥ iti prayuñjate yājñe punaḥ karmaṇi na apabhāṣante .~( 7 1 1 | ārabhamāṇāḥ avibhaktikān śabdāñ prayuñjate ye tu ete vaiyākaraṇebhyaḥ 8 1 1 | katham te avibhaktikān śabdān prayuñjate iti .~(1.1.38.3) P I.95. 9 1 1 | 8/14} abhijñāḥ ca na ca prayuñjate .~(1.1.38.3) P I.95.12 - 10 1 1 | 17 R I.342 - 346 {47/49} prayuñjate ca punaḥ lokāḥ iṣṭam uptam 11 1 1 | asya yaṇaḥ sthāne imam ikam prayuñjate iti .~(1.1.45) P I.111.2 - 12 1 2 | artheṣu laukikāḥ kān śabdān prayuñjate iti .~(1.2.64.7) P I.240. 13 1 2 | loke ca ekasmin vṛkṣaḥ iti prayuñjate dvayoḥ vṛkṣau iti bahuṣu 14 1 3 | loke hi kṛṣyarthe kasim prayuñjate dṛśyarthe ca diśim .~(1.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License