Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratisedhasanniyogena 1
pratisedhasanniyuktavacanam 1
pratisedhash 1
pratisedhasya 14
pratisedhat 41
pratisedhau 6
pratisedhavacanam 3
Frequency    [«  »]
14 parankaryatvat
14 prakrtau
14 pratipadikena
14 pratisedhasya
14 pratisedhyah
14 pratyartham
14 pratyayantat
Patañjali
Mahabhasya

IntraText - Concordances

pratisedhasya

   Part,  -
1 1 1 | 104.7 R I.325 - 328 {5/44} pratiṣedhasya iyam sañjñā kriyate .~(1. 2 1 1 | 44} tena vibhāṣāpradeśeṣu pratiṣedhasya eva sampratyayaḥ syāt .~( 3 1 1 | pūrveṇa vidhiḥ iti kṛtvā pratiṣedhasya eva sampratyayaḥ syāt .~( 4 4 1 | sahanañvidyamānapūrvalakṣaṇasya pratiṣedhasya avakāśaḥ samukhā amukhā 5 5 1 | avakāśaḥ bhāvasya vacanam pratiṣedhasya avacanam .~(5.1.119.3) P 6 5 1 | 59} nañsamāsasya avakāśaḥ pratiṣedhasya vacanam bhāvasya avacanam .~( 7 7 2 | 8/39} prakṛtilakṣaṇasya pratiṣedhasya saḥ pratyārambhaḥ pratyayalakṣaṇaḥ 8 7 2 | niyamānupapattiḥ aprāptatvāt pratiṣedhasya</V> .~(7.2.10) P III.283. 9 7 2 | 115.2 {49/108} aprāptatvāt pratiṣedhasya .~(7.2.10) P III.283.10 - 10 7 2 | niyamānupapattiḥ aprāptatvāt pratiṣedhasya iti bhūt niyamaḥ .~(7. 11 7 2 | iyam vibhāṣā uglakṣaṇasya pratiṣedhasya viṣaye bhavati iti yat ayam 12 7 2 | niyamānupapattiḥ aprāptatvāt pratiṣedhasya</V> .~(7.2.63) P III.299. 13 7 2 | 146.3 {9/25} aprāptatvāt pratiṣedhasya .~(7.2.63) P III.299.6 - 14 7 2 | 13/25} prakṛtilakṣaṇasya pratiṣedhasya saḥ pratyārambhaḥ pratyayalakṣaṇaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License