Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prakrtarthavisesanatvat 1
prakrtasya 9
prakrtat 3
prakrtau 14
prakrtavibhaktau 1
prakrtayah 26
prakrtayarthau 1
Frequency    [«  »]
14 nivrtte
14 pañcabhih
14 parankaryatvat
14 prakrtau
14 pratipadikena
14 pratisedhasya
14 pratisedhyah
Patañjali
Mahabhasya

IntraText - Concordances

prakrtau

   Part,  -
1 1 1 | syāt anāśrīyamāṇāyām api prakṛtau : vāyvoḥ , adhvaryvoḥ .~( 2 1 1 | kim punaḥ āśrīyamāṇāyām prakṛtau sthānivat bhavati āhosvit 3 1 1 | astu tarhi āśrīyamāṇāyām prakṛtau iti .~(1.1.57.7) P I.149. 4 1 1 | syāt anāśrīyamāṇāyām api prakṛtau iti .~(1.1.57.7) P I.149. 5 1 1 | 518 {55/62} tatra api kṛtā prakṛtau ṣaṣṭhī ikaḥ iti vikṛtau 6 1 2 | 165 {24/27} tat iti anena prakṛtau strīpuṃsau pratinirdiśyete .~( 7 1 2 | 163 - 165 {25/27} kau ca prakṛtau .~(1.2.68.2) P I.248.19 - 8 3 2 | 23 R III.294 - 296 {4/50} prakṛtau śatṛśānacau anuvartiṣyete .~( 9 3 2 | III.294 - 296 {5/50} kva prakṛtau .~(3.2.127.1) P II.128.25 - 10 5 1 | IV.7 - 10 {6/33} vikṛteḥ prakṛtau abhidheyāyām pratyayena 11 5 1 | IV.17 - 19 {4/46} vikṛteḥ prakṛtau abhidheyāyām pratyayena 12 5 1 | 17 - 19 {24/46} vikṛteḥ prakṛtau iti vartate .~(5.1.13) P 13 5 1 | 16 R IV.95 - 97 {5/24} prakṛtau tvatalau anuvartiṣyete .~( 14 6 2 | 561 - 562 {8/22} upamānam prakṛtau eva iti iyati ucyamāne iha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License