Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lohitodah 1
lohitosnisah 4
loka 1
lokah 14
lokajigisuh 1
lokam 12
lokamprnasya 1
Frequency    [«  »]
14 kusulah
14 laghoh
14 lan
14 lokah
14 lunihi
14 matam
14 mrjeh
Patañjali
Mahabhasya

IntraText - Concordances

lokah

   Part,  -
1 1 P11 | 32 -35 {1/35} yadi tarhi lokaḥ eṣu pramāṇam kim śāstreṇa 2 1 P12 | abhyantaraḥ aham loke na tu aham lokaḥ .~(P 12) P I.8.23 - 10.3 3 1 P12 | saptadvīpā vasumatī trayaḥ lokāḥ catvāraḥ vedāḥ sāṅgāḥ sarahasyāḥ 4 1 P13 | yadi prayoge dharmaḥ sarvaḥ lokaḥ abhyudayena yujyeta .~(P 5 1 P13 | bhavataḥ matsaraḥ yadi sarvaḥ lokaḥ abhyudayena yujyeta .~(P 6 1 1 | 49} prayuñjate ca punaḥ lokāḥ iṣṭam uptam iti .~(1.1.45) 7 1 1 | 435 {52/64} pratyaṅgavartī lokaḥ lakṣyate .~(1.1.57.2) P 8 1 2 | anekārthābhidhāne yatnam kurvatā avaśyam lokaḥ pṛṣṭhataḥ anugantavyaḥ : 9 1 2 | 144 {33/61} yadi tarhi lokaḥ avaśyam śabdeṣu pramāṇam 10 3 2 | 285 {44/60} kūṭasthaḥ ayam lokaḥ na viceṣṭā asti .~(3.2.123) 11 3 2 | yadi samprati patasi sarvaḥ lokaḥ patati ayam .~(3.2.123) 12 3 3 | III.350 - 351 {11/28} yat lokaḥ bhaviṣyadvācinaḥ śabdasya 13 5 1 | 21 {16/19} prāyaḥ iti lokaḥ vyapadiśyate .~(5.1.16) 14 6 3 | sañjñāḥ api loke kriyante na lokaḥ sañjñāsu pramāṇam .~(6.3.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License