Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
isvaravaci 2
isvare 4
isvasah 1
isyante 14
isyate 162
isyati 1
isyete 12
Frequency    [«  »]
14 idutau
14 indra
14 istah
14 isyante
14 itaretarasrayatvat
14 jatah
14 jivati
Patañjali
Mahabhasya

IntraText - Concordances

isyante

   Part,  -
1 1 P15 | evaṅguṇāḥ api hi varṇāḥ iṣyante .~(P 15) P I.13.1 - 14.22 2 1 1 | 78.2 R I.247 - 252 {6/58} iṣyante ca syuḥ iti .~(1.1.21.1) 3 1 1 | 42/43} tṛtīyādayaḥ api hi iṣyante .~(1.1.27.4) P I.89.4 - 4 1 1 | 22/30} na sarve sarvatra iṣyante .~(1.1.50.3) P I.122.1 - 5 1 2 | 26 R II.100 - 102 {7/22} iṣyante ca abhidhānavat syuḥ iti .~( 6 3 3 | 8/21} na sarve sarvatra iṣyante .~(3.3.132.2) P II.159.1 - 7 3 3 | hi praiṣādiṣu eva kṛtyāḥ iṣyante .~(3.3.163) P II.166.24 - 8 3 3 | 365 - 366 {8/18} aviśeṣeṇa iṣyante .~(3.3.163) P II.166.24 - 9 4 1 | gotrasañjñā na bhavati ye iṣyante yūni gotrāśrayāḥ vidhayaḥ 10 4 3 | vikārāvayavayoḥ śaiṣikāḥ na iṣyante mahatā sūtreṇa nivṛttiḥ 11 6 4 | 18/19} prādayaḥ api hi iṣyante : priyam ācaṣṭe prāpayati .~( 12 7 3 | ye hi grāme vidhayaḥ na iṣyante sādhīyaḥ te nagare na kriyante .~( 13 8 2 | 6 R V.414 - 416 {7/22} iṣyante eva uttaratra padakāryāṇi 14 8 3 | 6 R V.447 - 450 {12/31} iṣyante itaḥ uttaram avasāne saṃhitākāryāṇi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License