Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hisvau 6
hisvoh 5
hita 1
hitah 14
hitakrostune 1
hitam 17
hitanamnah 2
Frequency    [«  »]
14 gramasya
14 gunapratisedhah
14 hau
14 hitah
14 idutau
14 indra
14 istah
Patañjali
Mahabhasya

IntraText - Concordances

hitah

   Part,  -
1 5 1 | pitṛsthābhyaḥ kriyābhyaḥ hitaḥ sambandhāt asau pitre api 2 5 1 | sambandhāt asau pitre api hitaḥ bhavati .~(5.1.9.1) P II. 3 5 1 | yaḥ api hi pitṛdravyāya hitaḥ sambandhāt asau pitre hitaḥ 4 5 1 | hitaḥ sambandhāt asau pitre hitaḥ bhavati .~(5.1.9.1) P II. 5 5 1 | 33/33} evam pitṛśarīrāya hitaḥ pitṛbhogīṇaḥ iti .~(5.1. 6 5 1 | 15 {2/17} pañcajanāya hitaḥ pañcajanīnaḥ .~(5.1.9.2) 7 5 1 | yaḥ hi pañcānām janāya hitaḥ pañcajanīyaḥ saḥ bhavati .~( 8 5 1 | 15 {6/17} sarvajanāya hitaḥ sārvajanikaḥ sārvajanīnaḥ .~( 9 5 1 | yaḥ hi sarveṣām janāya hitaḥ sarvajanīyaḥ saḥ .~(5.1. 10 5 1 | 15 {10/17} mahājanāya hitaḥ māhājanikaḥ .~(5.1.9.2) 11 5 1 | asya mahājanaḥ mahājanāya hitaḥ mahājanīyaḥ .~(5.1.9.2) 12 5 1 | yaḥ his viśveṣām janāya hitaḥ viśvajanīyaḥ saḥ bhavati .~( 13 5 1 | 29 {32/33} kṛṣṇatilebhyaḥ hitaḥ kṛṣṇatilyaḥ .~(5.1.20.1) 14 6 4 | 804 {14/61} evam api śriye hitaḥ śrīyaḥ , jñā devatā asya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License