Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ghatyah 1
ghau 1
ghavsoh 1
gheh 14
ghi 6
ghim 1
ghinan 1
Frequency    [«  »]
14 ekatvadisu
14 etadah
14 gah
14 gheh
14 grahisyate
14 gramasya
14 gunapratisedhah
Patañjali
Mahabhasya

IntraText - Concordances

gheh

   Part,  -
1 1 1 | sukṛtaḥ iti atra api prāpnoti .gheḥ ṅiti guṇaḥ .~(1.1.3.2) P 2 1 1 | 2 R I.353 - 357 {34/76} gheḥ ṅiti iti guṇaḥ prāpnoti .~( 3 1 1 | 76} idudbhyām aut at ca gheḥ iti auttvam prāpnoti .~( 4 1 1 | vrīhibhyaḥ āgataḥ iti atra gheḥ ṅiti it guṇaḥ prāpnoti .~( 5 1 1 | R I.511 - 515 {40/50} <V>gheḥ ṅiti āṭ nadyāḥ</V> .~(1. 6 1 2 | vrīhibhyaḥ āgataḥ iti atra gheḥ ṅiti iti guṇaḥ prāpnoti 7 5 3 | 23 R IV.180 - 182 {25/59} gheḥ ṅiti iti guṇaḥ prāpnoti .~( 8 5 3 | 59} idudbhyām aut at ca gheḥ iti auttvam prāpnoti .~( 9 7 3 | V.237.9 - 238.3 {1/7} <V>gheḥ ṅiti guṇavidhāne ṅīsārvadhātuke 10 7 3 | R V.237.9 - 238.3 {2/7} gheḥ ṅiti guṇavidhāne ṅīsārvadhātuke 11 7 3 | 13/13} tataḥ aut at ca gheḥ~(7.3.118 - 119) P III.342. 12 7 3 | 241.1 {5/34} tataḥ at ca gheḥ .~(7.3.118 - 119) P III. 13 7 3 | 6/34} akāraḥ ca bhavati gheḥ iti .~(7.3.118 - 119) P 14 7 3 | 241.1 {34/34} au ḍit ca gheḥ~(7.3.120) P III.343.11 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License