Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dattva 5
dattvam 2
datu 1
datvam 14
datvartham 1
datvasya 1
datve 3
Frequency    [«  »]
14 codayisyati
14 coditah
14 da
14 datvam
14 dravyavat
14 ekarthatvat
14 ekatvadisu
Patañjali
Mahabhasya

IntraText - Concordances

datvam

   Part,  -
1 6 1 | 380 {15/55} <V>vasvādiṣu datvam saṃyogādilopabalīyastvāt</ 2 6 1 | 380 {16/55} vasvādiṣu datvam na sidhyati .~(6.1.68) P 3 6 1 | 377 - 380 {23/55} asiddham datvam .~(6.1.68) P III.46.2 - 4 6 1 | siddhakāṇḍe paṭhitam vasvādiṣu datvam sau dīrghatve iti .~(6.1. 5 6 1 | 380 {27/55} vasvādiṣu datvam iti eva .~(6.1.68) P III. 6 6 3 | 655 {4/24} <V>vācaḥ vāde ḍatvam valabhāvaḥ ca uttarapadasya 7 6 3 | 655 {5/24} vācaḥ vāde ḍatvam vaktavyam valabhāvaḥ ca 8 8 2 | 375 {133/208} <V>vasvādiṣu datvam sau dīrghatve .</V> vasvādiṣu 9 8 2 | dīrghatve .</V> vasvādiṣu datvam sau dīrghatve siddham vaktavyam .~( 10 8 2 | 410 {6/28} anavakāśam datvam lopam bādheta .~(8.2.72) 11 8 2 | 409 - 410 {7/28} sāvakāśam datvam .~(8.2.72) P III.412.16 - 12 8 2 | bhavati na ca aprāpte rau datvam ārabhyate lope punaḥ prāpte 13 8 2 | pratipadavidhānasāmarthyāt datvam na bhaviṣyati .~(8.2.72) 14 8 2 | 10 R V.409 - 410 {28/28} datvam ca prati numaḥ pratipadavidhiḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License