Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
avadavijñanam 1
avadayah 4
avadayayati 1
avadesah 14
avadese 4
avadharanam 15
avadharanani 1
Frequency    [«  »]
14 aseh
14 asteh
14 atho
14 avadesah
14 avyutpannani
14 badhitum
14 bahirangalaksanam
Patañjali
Mahabhasya

IntraText - Concordances

avadesah

   Part,  -
1 1 1 | guṇasya sthānivadbhāvāt avādeśaḥ na prāpnoti .~(1.1.57.1) 2 1 1 | V>sthūlādīnām yaṇādilope avādeśaḥ</V> .~(1.1.57.6) P I.149. 3 1 1 | sthūlādīnām yaṇādilope kṛte avādeśaḥ vaktavyaḥ : sthavīyān , 4 3 1 | bhavanti iti ucyate lavitā avādeśaḥ na prāpnoti .~(3.1.3.2). 5 6 1 | bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ āvādeśaḥ .~(6.1.108.2) P III.82.21 - 6 6 3 | 587 - 588 {12/32} lukaḥ avādeśaḥ vipratiṣedhena .~(6.3.9) 7 6 3 | 588 {13/32} luk kriyatām avādeśaḥ iti avādeśaḥ bhaviṣyati 8 6 3 | luk kriyatām avādeśaḥ iti avādeśaḥ bhaviṣyati vipratiṣedhena .~( 9 6 3 | 587 - 588 {15/32} <V>lukaḥ avādeśaḥ vipratiṣedhena iti cet bhūmipāśe 10 6 3 | 587 - 588 {16/32} lukaḥ avādeśaḥ vipratiṣedhena iti cet bhūmipāśe 11 7 4 | 7/54} antaraṅgatvāt atra āvādeśaḥ bhaviṣyati .~(7.4.1.1) P 12 7 4 | 25/54} antaraṅgatvāt atra āvādeśaḥ bhavati .~(7.4.1.1) P III. 13 8 2 | 4 R V.365 - 375 {9/208} avādeśaḥ na asti .~(8.2.6.2) P III. 14 8 2 | āntaryataḥ udāttasya udāttaḥ āvādeśaḥ yathā syāt .~(8.2.6.2) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License