Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antau 1
antavacanam 2
antavadbhavat 1
antavat 14
antavattvat 4
antavattve 4
antavisesanam 1
Frequency    [«  »]
14 anekal
14 anivrttih
14 antaratamanirvrttau
14 antavat
14 antyasadesasya
14 anudattat
14 anusvarah
Patañjali
Mahabhasya

IntraText - Concordances

antavat

   Part,  -
1 1 1 | R I.252 - 254 {20/39} <V>antavat dvivacanāntapragṛhyatve </ 2 1 1 | dvivacanāntapragṛhyatve </V>. antavat dvivacanāntapragṛhyatve 3 1 2 | tibatipoḥ ekādeśaḥ atipaḥ antavat syāt .~(1.2.45.6) P I.221. 4 6 1 | 404 - 406 {14/32} asya antavat bhavati asya ādivat bhavati 5 6 1 | 32} pūrvasya kāryam prati antavat bhavati .~(6.1.85.1) P III. 6 6 1 | āśrīyate kim tatra pūrvasya antavat bhavati āhosvit parasya 7 6 1 | pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasaya antavat bhavati yathā śakyeta kartum 8 6 1 | śidaśitoḥ ekādeśaḥ śitaḥ antavat bhavati yathā śakyeta kartum 9 6 1 | uttarapadavibhaktyoḥ ekādeśaḥ uttarapadasya antavat bhavati yathā śakyeta kartum 10 6 1 | adasvibhaktyoḥ ekādeśaḥ adasaḥ antavat bhavati yathā śakyeta kartum 11 6 1 | tidatiroḥ ekādeśaḥ titaḥ antavat bhavati yathā śakyeta kartum 12 6 1 | pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasya antavat bhavati yathā śakyeta kartum 13 6 1 | kṛdgatyoḥ ekādeśaḥ gateḥ antavat bhavati yathā śakyeta kartum 14 6 1 | pūrvasya kāryam prati antavat bhavati iti dīrghatvam bhaviṣyati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License