Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anaya 65
anayah 2
anayajayaram 1
anayanam 14
anayasabhidhane 2
anayati 6
anayoh 19
Frequency    [«  »]
14 anabhihitasrayah
14 anadayah
14 anantare
14 anayanam
14 anekacah
14 anekal
14 anivrttih
Patañjali
Mahabhasya

IntraText - Concordances

anayanam

   Part,  -
1 1 2 | yadā niyogataḥ tasya eva ānayanam bhavati .~(1.2.72.2) P I. 2 2 1 | 109} na api brūmaḥ anyasya ānayanam bhavati iti .~(2.1.1.3). 3 2 1 | iti ukte puruṣamātrasya ānayanam prāpnoti aupagavam ānaya 4 2 1 | iti ukte puruṣamātrasya ānayanam prāpnoti aupagavam ānaya 5 2 1 | jātu cit puruṣamātrasya ānayanam bhaviṣyati .~(2.1.1.5). 6 2 2 | iti ukte brāhmaṇamātrasya ānayanam prāpnoti .~(2.2.6). P I. 7 2 2 | iti ukte brāhmaṇamātrasya ānayanam prāpnoti iti .~(2.2.6). 8 2 2 | iti ukte puruṣamātrasya ānayanam kasmāt na bhavati .~(2.2. 9 2 2 | 32/93} tena viśiṣṭasya ānayanam bhavati .~(2.2.6). P I.410. 10 2 2 | 34/93} tena nañviśiṣṭasya ānayanam bhaviṣyati .~(2.2.6). P 11 2 2 | ānīyantām iti ukte ardhasya ānayanam na prāpnoti .~(2.2.24.4). 12 2 2 | ānīyantām iti ukte ardhasya ānayanam na prāpnoti iti .~(2.2.24. 13 2 2 | 65} bhavet yadā bahūnām ānayanam tadā bahuvacanam upapannam 14 6 1 | tarhi idānīm tataḥ anyasya ānayanam bhavati .~(6.1.2.2) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License