Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anantarau 3
anantaravidhau 2
anantarayoga 1
anantare 14
anantarhitah 1
anantaryam 24
anantaryamatre 5
Frequency    [«  »]
14 ama
14 anabhihitasrayah
14 anadayah
14 anantare
14 anayanam
14 anekacah
14 anekal
Patañjali
Mahabhasya

IntraText - Concordances

anantare

   Part,  -
1 1 1 | 24 R I.190 - 192 {25/42} anantare* ete brāhmaṇakule* iti .~( 2 1 1 | R I.190 - 192 {27/42} na anantare .~(1.1.7.4) P I.59.3 - 24 3 1 1 | bhavati iti sandehaḥ : sthāne anantare samīpe iti .~(1.1.49.2) 4 1 2 | 4 R II.25 - 27 {7/13} <V>anantare plutaḥ bhūt</V> .~(1. 5 1 2 | idam tarhi prayojanam : anantare plutaḥ bhūt iti .~(1. 6 1 2 | dīrghaḥ bhūt ṛte api saḥ | anantare plutaḥ bhūt plutaḥ ca 7 2 1 | II.617 - 618 {1/25} kim anantare yoge saṅkhyāpūrvaḥ saḥ dvigusañjñaḥ 8 2 1 | II.617 - 618 {3/25} yadi anantare yoge ekaśāṭī dvigoḥ iti 9 2 1 | II.617 - 618 {5/25} astu anantare .~(2.1.52) P I.396.13 - 10 2 1 | 618 {14/25} astu tarhi anantare .~(2.1.52) P I.396.13 - 11 2 1 | 23/25} atha punaḥ astu anantare .~(2.1.52) P I.396.13 - 12 4 1 | III.595 - 596 {15/26} ṛṣau anantare na iti .~(4.1.104) P II. 13 4 1 | anṛṣayaḥ paṭhante teṣām anantare api vṛttiḥ bhavati .~(4. 14 5 4 | 11 R IV.273 - 275 {27/29} anantare bahuvrīhyadhikāre yasmāt


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License