Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akaravattvat 2
akarayoh 4
akare 1
akarena 14
akari 2
akaritaram 2
akarlopah 2
Frequency    [«  »]
14 adivat
14 agnau
14 ahih
14 akarena
14 ama
14 anabhihitasrayah
14 anadayah
Patañjali
Mahabhasya

IntraText - Concordances

akarena

   Part,  -
1 1 1 | 2 R I.542 - 544 {20/20} akāreṇa prātipadikasya iñam vidhatte .~( 2 1 4 | 488 {77/79} saḥ āha : akāreṇa ikāreṇa ukāreṇa iti .~(1. 3 3 1 | 12 {106/109} anyatra api akāreṇa tasya arthasya vacanāt manyāmahe 4 4 1 | III. 530 - 538 {98/119} akāreṇa vyavahitatvāt na doṣaḥ bhavati .~( 5 6 1 | R IV.319 - 323 {71/161} akāreṇa vyavhitatvāt na bhaviṣyati .~( 6 6 1 | 2 R IV.522 - 525 {38/41} ākāreṇa vyavahitatvāt na bhaviṣyati .~( 7 6 4 | 8 R IV.771 - 772 {19/21} akāreṇa tapareṇa avarṇam viśeṣayiṣyāmaḥ .~( 8 7 1 | ca atra ikāreṇa kriyate akāreṇa api tat śakyam kartum~(7. 9 7 2 | V.107.9 - 115.2 {79/108} akāreṇa vyavahitatvāt na bhaviṣyati .~( 10 7 2 | 178.6 {7/43} <V>tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , 11 7 2 | 6 {41/43} <V>tyadādīnām akāreṇa siddhatvāt yuṣmadasmadoḥ , 12 7 2 | 2 R V.185 - 186 {20/28} akāreṇa tapareṇa acam viśeṣayiṣyāmaḥ .~( 13 7 3 | 18 R V.206 - 208 {14/35} akāreṇa vyavahitatvāt na prāpnoti .~( 14 8 2 | 383 - 384 {24/28} atra api akāreṇa vyavahitatvāt na prāpnoti .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License