1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4329
Part, -
1 1 2 | sāsnālāṅgūlakakudakhuraviṣāṇinām sampratyayaḥ bhavati saḥ śabdaḥ .~(P 2) P I.1.
2 1 3 | ca kṛtaḥ yatnaḥ phalavān bhavati .~(P 3) P I.1.14 - 2.2
3 1 4 | saktuḥ sacateḥ durdhāvaḥ bhavati .~(P 4.10) P I.4.9 - 18
4 1 4 | kasateḥ vā viparītāt vikasito bhavati .~(P 4.10) P I.4.9 - 18
5 1 4 | 17} titau paripavanam bhavati tatavat vā tunnavat vā .~(
6 1 4 | vāci bhadrā lakṣmīḥ nihitā bhavati .~(P 4.10) P I.4.9 - 18
7 1 4 | lakṣaṇāt bhāsanāt parivṛḍhā bhavati .~(P 4.10) P I.4.9 - 18
8 1 4 | tat hi pratiṣṭhitatamam bhavati .~(P 4.12) P I.4.22 - 25
9 1 6 | iṣṭānvākhyānam khalu api bhavati .~
10 1 7 | prakāraiḥ vidyā upayuktā bhavati āgamakālena svādhyāyakālena
11 1 10 | cit ākṛtyā yuktā piṇḍaḥ bhavati .~(P 10.2) P I.7.8 - 8.1
12 1 10 | cit ākṛtyā yuktam piṇḍaḥ bhavati .~(P 10.2) P I.7.8 - 8.1
13 1 10 | ākṛtiḥ anyā ca anyā ca bhavati dravyam punaḥ tad eva .~(
14 1 10 | iti kṛtvā sarvatra uparatā bhavati .~(P 10.2) P I.7.8 - 8.1
15 1 P11 | khedāt strīṣu pravṛttiḥ bhavati .~(P 11) P I.8.1 - 22 R
16 1 P11 | kriyamāṇam abhyudayakāri bhavati iti .~(P 11) P I.8.1 - 22
17 1 P11 | kriyamāṇam abhyudayakāri bhavati iti .~
18 1 P12 | gatikarmā kambojeṣu eva bhāṣitaḥ bhavati .~(P 12) P I.8.23 - 10.3
19 1 P13 | 54} prayatnānarthakyam tu bhavati .~(P 13) P I.10.4 -11.14
20 1 P13 | aśiṣṭāpratiṣiddham na eva tat doṣāya bhavati na abhyudayāya .~(P 13)
21 1 P13 | bruvataḥ arthāt āpannam bhavati apaśabdajñānapūrvake śabdajñāne
22 1 P13 | atha vā kūpakhānakavat etat bhavati .~(P 13) P I.10.4 -11.14
23 1 P13 | mṛdā pāṃsubhiḥ ca avakīrṇaḥ bhavati saḥ apsu sañjātāsu tataḥ
24 1 P13 | bhūyasā ca abhyudayena yogaḥ bhavati evam iha api yadi api apaśabdajñāne
25 1 P14 | sūtram vigṛhītam vyākhyānam bhavati .~(P 14) P I.11.14 - 12.
26 1 P14 | etat samuditam vyākhyānam bhavati .~(P 14) P I.11.14 - 12.
27 1 P14 | etat samuditam vyākaraṇam bhavati .~(P 14) P I.11.14 - 12.
28 1 P14 | sūtram vigṛhītam vyākhyānam bhavati iti .~(P 14) P I.11.14 -
29 1 P14 | etat samuditam vyākhyānam bhavati iti .~(P 14) P I.11.14 -
30 1 P14 | 59} avijānataḥ etat evam bhavati .~(P 14) P I.11.14 - 12.
31 1 P15 | sidhyati evam apāṇinīyam tu bhavati .~(P 15) P I.13.1 - 14.22
32 1 SS1 | ācāryapravṛttiḥ jñāpayati bhavati ākṣarasamāmnāyikena dhātvādisthasya
33 1 SS1 | sati prayojane na jñāpakam bhavati .~(;SS 1.1) P I.15.2 - 16.
34 1 SS1 | 54 - 60 {52/74} tat guru bhavati .~(;SS 1.1) P I.15.2 - 16.
35 1 SS1 | yat sataḥ tatra prakḷptiḥ bhavati .~(;SS 1.1) P I.15.2 - 16.
36 1 SS1 | āvṛttitaḥ saptadaśatvam bhavati .~(;SS 1.2) P I.16.19 -
37 1 SS1 | 19.8 R I.60 - 69 {69/109} bhavati cet bhavati ānyabhāvyam
38 1 SS1 | 69 {69/109} bhavati cet bhavati ānyabhāvyam akārasya .~(;
39 1 SS1 | devadattaḥ yugapat srughne ca bhavati mathurāyām ca .~(;SS 1.2)
40 1 SS1 | rūpasāmānyāt tat eva idam iti bhavati .~(;SS 1.2) P I.16.19 -
41 1 SS2 | aśāstrānvitasya nivartakaḥ bhavati .~(;SS 2) P I.19.10 - 21.
42 1 SS2 | anukaraṇam hi śiṣṭasya sādhu bhavati .~(;SS 2) P I.19.10 - 21.
43 1 SS2 | aśiṣṭāpratiṣiddhasya vā na eva tat doṣāya bhavati na abhyudayāya .~(;SS 2)
44 1 SS2 | apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati .~(;SS 2) P I.19.10 - 21.
45 1 SS2 | apaśabdapadārthakaḥ śabdaḥ apaśabdaḥ bhavati iti apaśabdaḥ iti eva tasya
46 1 SS2 | 115} prakṛtivat anukaraṇam bhavati iti .~(;SS 2) P I.19.10 -
47 1 SS2 | yadi prakṛtivat anukaraṇam bhavati iti ucyate apaśabdaḥ eva
48 1 SS2 | ucyate apaśabdaḥ eva asau bhavati kumārīḷtakaḥ iti āha .~(;
49 1 SS2 | ekadeśavikṛtam ananyavat bhavati iti plutyādayaḥ bhaviṣyanti .~(;
50 1 SS2 | ekadeśavikṛtam ananyavat bhavati iti ucyate rājñaḥ ka ca
51 1 SS3 | 43/80} akaḥ savarṇe ekaḥ bhavati .~(;SS 3 - 4.1) P I.22.2 -
52 1 SS3 | 84 {45/80} dīrghaḥ ca sa bhavati yaḥ saḥ ekaḥ pūrvaparayoḥ
53 1 SS3 | samprasāraṇasya dīrghaḥ bhavati iti yat ayam halaḥ uttarasya
54 1 SS3 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(;SS
55 1 SS3 | dīrghe hrasvāśrayaḥ vidhiḥ bhavati iti yat ayam dīrghāt che
56 1 SS3 | kṛte pūrvasya kasmāt na bhavati .~(;SS 3 - 4.2) P I.23.24 -
57 1 SS3 | nākārasthasya akārasya lopaḥ bhavati iti yat ayam ātaḥ anupasarge
58 1 SS3 | nākārasthasya akārasya lopaḥ bhavati iti .~(;SS 3 - 4.2) P I.
59 1 SS3 | ekavarṇavat ca dīrghaḥ bhavati iti vaktavyam .~(;SS 3 -
60 1 SS3 | dvyajlakṣaṇaḥ vidhiḥ na bhavati iti .~(;SS 3 - 4.2) P I.
61 1 SS3 | avayavsya avayavāśrayaḥ vidhiḥ bhavati yathā dravyeṣu .~(;SS 3 -
62 1 SS3 | 93 {76/138} tasmāt nuṭ bhavati iti eva .~(;SS 3 - 4.2)
63 1 SS3 | 89/138} raśruteḥ laśrutiḥ bhavati iti .~(;SS 3 - 4.2) P I.
64 1 SS3 | vyavāye ca raṣābhyām naḥ ṇaḥ bhavati iti .~(;SS 3 - 4.2) P I.
65 1 SS3 | ācāryapravṛttiḥ jñāpayati bhavati ṛkārāt naḥ ṇatvam iti yat
66 1 SS3 | 93 {120/138} ṛto naḥ ṇaḥ bhavati .~(;SS 3 - 4.2) P I.23.24 -
67 1 SS5 | aḍvyavāye iti ṇatvam siddham bhavati .~(;SS 5.3) P I.28.16 -
68 1 SS5 | iti pratiṣedhasḥ siddhaḥ bhavati .~(;SS 5.3) P I.28.16 -
69 1 SS5 | udjeḥ ścunā sannipāte bhaḥ bhavati iti .~(;SS 5.3) P I.28.16 -
70 1 SS5 | śarvyavāye iti ṣatvam siddham bhavati .~(;SS 5.3) P I.28.16 -
71 1 SS5 | visarjanīyagrahaṇam na kartavyam bhavati .~(;SS 5.3) P I.28.16 -
72 1 SS5 | gurusañjñā guroḥ iti plutaḥ bhavati .~(;SS 5.3) P I.28.16 -
73 1 SS5 | apratyayasya iti ṣatvam siddham bhavati .~(;SS 5.3) P I.28.16 -
74 1 SS5 | antyasya satvam siddham bhavati .~(;SS 5.3) P I.28.16 -
75 1 SS5 | iti dvirvacanam siddham bhavati .~(;SS 5.3) P I.28.16 -
76 1 SS5 | 101 {73/74} yathā iha bhavati uraḥkeṇa , uraḥpeṇa iti
77 1 SS5 | iti pratiṣedhaḥ siddhaḥ bhavati .~(;SS 5.4) P I.30.1 - 32.
78 1 SS5 | sādhīyaḥ hi atra arthasya gatiḥ bhavati .~(;SS 5.4) P I.30.1 - 32.
79 1 SS5 | ajgrahaṇeṣu grahaṇam kasmāt na bhavati .~(;SS 5.5) P I.32.12 -
80 1 SS5 | 29} lopaḥ khalu api tāvat bhavati .~(;SS 5.5) P I.32.12 -
81 1 SS5 | u ū u3 iti evaṅkālaḥ ac bhavati .~(;SS 5.5) P I.32.12 -
82 1 SS5 | hrasvadīrghaplutasañjñaḥ ca bhavati ūkālaḥ ac .~(;SS 5.5) P
83 1 SS5 | ucyate parasavarṇaḥ eva tāvad bhavati .~(;SS 5.6) P I.33.5 - 34.
84 1 SS5 | 110 {10/43} nanu ca bhedaḥ bhavati. sati dvirvacane triyakāram
85 1 SS5 | dvirvacanasāmarthyāt lopaḥ na bhavati .~(;SS 5.6) P I.33.5 - 34.
86 1 SS6 | iṇgrahaṇeṣu ca sandehaḥ bhavati pūrveṇa vā syuḥ pareṇa vā
87 1 SS6 | 115 {14/81} acaḥ hi etat bhavati hrasvaḥ dīrghaḥ plutaḥ iti .~(;
88 1 SS6 | 115 {26/81} acaḥ hi etat bhavati hrasvaḥ dīrghaḥ plutaḥ iti .~(;
89 1 SS6 | iti evam ekasya atra lopaḥ bhavati. vibhāṣā saḥ lopaḥ .~(;SS
90 1 SS6 | jñāpayati na atra raparatvam bhavati iti yat ayam ṛṛtaḥ it dhātoḥ
91 1 SS6 | ācāryaḥ na atra raparatvam bhavati iti tataḥ dhātugrahaṇam
92 1 SS6 | 115 {75/81} tat ca guru bhavati .~(;SS 6) P I.34.4 - 35.
93 1 SS6 | etat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā vyākhyānataḥ
94 1 SS7 | sarvavedapuṇyaphalāvāptiḥ ca asya jñāne bhavati .~(;SS 7- 8.3) P I.36.12 -
95 1 1 | 1/13} kutvam kasmāt na bhavati coḥ kuḥ padasya iti .~(1.
96 1 1 | kutvam bhatvāt jaśvtam na bhavati .~(1.1.1.1) P I.37.2 - 7
97 1 1 | 133 {58/139} apāṇinīyam tu bhavati .~(1.1.1.3) P I.37.25 -
98 1 1 | yatheṣṭham abhisambandhaḥ bhavati .~(1.1.1.3) P I.37.25 -
99 1 1 | 87/139} dvayoḥ ca etat bhavati .~(1.1.1.3) P I.37.25 -
100 1 1 | loke viśeṣaṇaviśeṣyabhāvaḥ bhavati .~(1.1.1.3) P I.37.25 -
101 1 1 | R I.125 - 133 {131/139} bhavati ca asya sampratyayaḥ .~(
102 1 1 | 30} tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi
103 1 1 | nāvi baddhā na itaratrāṇāya bhavati. nanu ca bhoḥ itaretarāśrayāṇi
104 1 1 | anyat api tatra kim cit bhavati jalam sthalam vā .~(1.1.
105 1 1 | tatra api antataḥ sūtrakam bhavati .~(1.1.1.4) P I.40.18 -
106 1 1 | mṛjiprasaṅge mārjiḥ sādhuḥ bhavati iti .~(1.1.1.5) P I.41.5 -
107 1 1 | sahagrahaṇam sahabhūtānām kāryam bhavati iha api na arthaḥ pratyekam
108 1 1 | tasya guṇabhedāt anyatvam bhavati : anyat idam śītam anyat
109 1 1 | āśrīyamāṇaḥ guṇaḥ bhedakaḥ bhavati .~(1.1.1.6) P I.41.17 -
110 1 1 | hi tena yathoktam kṛtam bhavati .~(1.1.1.6) P I.41.17 -
111 1 1 | 48/68} sandehamātram etat bhavati .~(1.1.1.6) P I.41.17 -
112 1 1 | 146 {5/80} iggrahaṇāt na bhavati .~(1.1.3.1) P I.42.26 -
113 1 1 | 146 {9/80} iggrahaṇāt na bhavati .~(1.1.3.1) P I.42.26 -
114 1 1 | 146 {13/80} iggrahaṇāt na bhavati .~(1.1.3.1) P I.42.26 -
115 1 1 | jñāpayati na ākārasya guṇaḥ bhavati iti yat ayam ātaḥ anupasarge
116 1 1 | ācāryaḥ na ākārasya guṇaḥ bhavati iti .~(1.1.3.1) P I.42.26 -
117 1 1 | jñāpayati na vyañjanasya guṇaḥ bhavati iti yat ayam janeḥ ḍam śāsti .~(
118 1 1 | ācāryaḥ na vyañjanasya guṇaḥ bhavati iti .~(1.1.3.1) P I.42.26 -
119 1 1 | jñāpakam ākārasya guṇaḥ na bhavati iti .~(1.1.3.1) P I.42.26 -
120 1 1 | sandhyakṣarasya guṇaḥ na bhavati iti .~(1.1.3.1) P I.42.26 -
121 1 1 | jñāpakam na vyañjanasya guṇaḥ bhavati iti .~(1.1.3.1) P I.42.26 -
122 1 1 | ārabhyamāṇaḥ jñāpakārthaḥ bhavati .~(1.1.3.1) P I.42.26 -
123 1 1 | janeḥ guṇaḥ ucyamānaḥ akāraḥ bhavati na punaḥ ekāraḥ vā syāt
124 1 1 | na ca ekayoge anuvṛttiḥ bhavati .~(1.1.3.1) P I.42.26 -
125 1 1 | prasaktasya apavādaḥ bādhakaḥ bhavati .~(1.1.3.1) P I.42.26 -
126 1 1 | prasaktasya apavādaḥ bādhakaḥ bhavati .~(1.1.3.1) P I.42.26 -
127 1 1 | 155 {39/123} saḥ yathā iha bhavati : ajuhavuḥ , abibhayuḥ ,
128 1 1 | 155 {41/123} saḥ yathā iha bhavati : kartā hartā nayati tarati
129 1 1 | kartā hartā nayati tarati bhavati , evam īhitā , īhitum iti
130 1 1 | 155 {43/123} saḥ yathā iha bhavati : he agne he vāyo , evam
131 1 1 | 155 {45/123} saḥ yathā iha bhavati agnayaḥ , vāyavaḥ iti evam
132 1 1 | 155 {47/123} saḥ yathā iha bhavati kartari kartārau kartāraḥ
133 1 1 | 155 {48/123} saḥ yathā iha bhavati agnaye vāyave evam agnicite
134 1 1 | 155 {50/123} saḥ yathā iha bhavati bābhravyaḥ , māṇḍavyaḥ iti
135 1 1 | ikaḥ guṇavṛddhī* iti etat bhavati vipratiṣedhena .~(1.1.3.
136 1 1 | vipratiṣedhe param yat iṣṭam tat bhavati .~(1.1.3.2) P I.44.15 -
137 1 1 | samavasthitayoḥ vipratiṣedhaḥ bhavati .~(1.1.3.2) P I.44.15 -
138 1 1 | ataḥ tadapavādaḥ ayam yogaḥ bhavati .~(1.1.3.2) P I.44.15 -
139 1 1 | vipratiṣedhāt ikaḥ guṇaḥ bhavati : medyati medyataḥ medyanti ,
140 1 1 | 123} evam tarhi vṛddhiḥ bhavati guṇaḥ bhavati iti yatra
141 1 1 | tarhi vṛddhiḥ bhavati guṇaḥ bhavati iti yatra brūyāt ikaḥ iti
142 1 1 | 155 {101/123} kim kṛtam bhavati .~(1.1.3.2) P I.44.15 -
143 1 1 | viśeṣayiṣyāmaḥ : eteṣām guṇaḥ bhavati ikaḥ .~(1.1.3.2) P I.44.
144 1 1 | 155 {119/123} uḥ aṅi guṇaḥ bhavati .~(1.1.3.2) P I.44.15 -
145 1 1 | 123} dṛśeḥ ca aṅi guṇaḥ bhavati .~(1.1.3.2) P I.44.15 -
146 1 1 | 118} ñiti ṇiti ca vṛddhiḥ bhavati .~(1.1.3.3) P I.47.14 -
147 1 1 | anantyavikāre antyasadeśasya kāryam bhavati iti .~(1.1.3.3) P I.47.14 -
148 1 1 | mṛjeḥ iglakṣaṇā vṛddhiḥ bhavati .~(1.1.3.3) P I.47.14 -
149 1 1 | 118} mṛjeḥ vṛddhiḥ acaḥ bhavati .~(1.1.3.3) P I.47.14 -
150 1 1 | ajādau ca kṅiti mṛjeḥ vṛddhiḥ bhavati : parimārjanti parimārjantu .~(
151 1 1 | aci kṅiti mṛjeḥ vṛddhiḥ bhavati .~(1.1.3.3) P I.47.14 -
152 1 1 | asiddhatvāt na etat antyam bhavati .~(1.1.3.3) P I.47.14 -
153 1 1 | pratiṣiddhe utsargaḥ api na bhavati .~(1.1.3.3) P I.47.14 -
154 1 1 | yadi tarhi sici antaraṅgam bhavati , akārṣīt , ahārṣīt : guṇe
155 1 1 | pratiṣedhaḥ na vaktavyaḥ bhavati .~(1.1.3.3) P I.47.14 -
156 1 1 | jñāpayati na sici antaraṅgam bhavati iti yat ayam ataḥ halādeḥ
157 1 1 | ācāryaḥ na sici antaraṅgam bhavati iti .~(1.1.3.3) P I.47.14 -
158 1 1 | sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti iha kasmāt na bhavati :
159 1 1 | bhavati iti iha kasmāt na bhavati : yātā vātā .~(1.1.3.4)
160 1 1 | 166 {15/22} iha kasmāt na bhavati: lūñ lavitā lavitum .~(1.
161 1 1 | 18/47} numlope kasmāt na bhavati .~(1.1.4.2) P I.51.14 -
162 1 1 | idānīm raki jīveḥ api siddham bhavati .~(1.1.4.2) P I.51.14 -
163 1 1 | prāpnuvan vidhiḥ anityaḥ bhavati .~(1.1.4.3) P I.52.21 -
164 1 1 | tataḥ yasya : yasya ca lopaḥ bhavati .~(1.1.4.3) P I.52.21 -
165 1 1 | uttarasya ca yasya lopaḥ bhavati iti .~(1.1.4.3) P I.52.21 -
166 1 1 | eva pratyayotpatteḥ luk bhavati .~(1.1.4.3) P I.52.21 -
167 1 1 | tannimittagrahaṇam na ca kaḥ cit doṣaḥ bhavati .~(1.1.5.1) P I.53.17 -
168 1 1 | pugantalaghūpadhasya guṇaḥ bhavati iti upasthitam idam bhavati
169 1 1 | bhavati iti upasthitam idam bhavati kṅiti na iti .~(1.1.5.2)
170 1 1 | ācāryapravṛttiḥ jñāpayati bhavati upadhālakṣaṇasya guṇasya
171 1 1 | 21/42} paśyati tu ācāryaḥ bhavati upadhālakṣaṇasya guṇasya
172 1 1 | tasya yat kāryam tat na bhavati iti .~(1.1.5.2) P I.54.13 -
173 1 1 | sārvadhātukārdhadhātukayoḥ guṇaḥ bhavati iti upasthitam idam bhavati
174 1 1 | bhavati iti upasthitam idam bhavati kṅiti na iti .~(1.1.5.2)
175 1 1 | dṛṣṭānuvidhiḥ ca chandasi bhavati .~(1.1.5.2) P I.54.13 -
176 1 1 | 180 {1/14} iha kasmāt na bhavati : laigavāyanaḥ , kāmayate .~(
177 1 1 | 14} ṅitaḥ yat kāryam tat bhavati ṅiti yat kāryam tat na bhavati
178 1 1 | bhavati ṅiti yat kāryam tat na bhavati iti .~(1.1.5.3) P I.55.6 -
179 1 1 | dṛṣṭānuvidhiḥ ca chandasi bhavati .~(1.1.6) P I.55.20 -56.
180 1 1 | na aprāpte tasya bādhanam bhavati .~(1.1.6) P I.55.20 -56.
181 1 1 | antarā eṣām iti na doṣaḥ bhavati .~(1.1.7.1) P I.56.18 -
182 1 1 | dvayoḥ dvayoḥ saṃyogasñjñā bhavati āhosvit aviśeṣeṇa .~(1.1.
183 1 1 | vyavahite api anantaraśabdaḥ bhavati ānantaryavacanam idānīm
184 1 1 | atajjātīyakam hi loke vyavadhāyakam bhavati .~(1.1.7.4) P I.59.3 - 24
185 1 1 | atajjātīyakam loke vyavadhāyakam bhavati iti .~(1.1.7.4) P I.59.3 -
186 1 1 | atajjātīyakam vyavadhāyakam bhavati kva cit na .~(1.1.7.4) P
187 1 1 | atajjātīyakam vyavadhāyakam bhavati .~(1.1.7.4) P I.59.3 - 24
188 1 1 | atajjātīyakam vyavadhāyakam bhavati .~(1.1.8.1) P I.59.26 -
189 1 1 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.1.8.2) P I.60.5 - 16
190 1 1 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.1.8.2) P I.60.5 - 16
191 1 1 | 1/18} itaretarāśrayam tu bhavati .~(1.1.8.3) P I.60.17 -
192 1 1 | 18} tat itaretarāśrayam bhavati .~(1.1.8.3) P I.60.17 -
193 1 1 | prasaṅge anunāsikaḥ sādhuḥ bhavati iti .~(1.1.9.1) P I.61.2 -
194 1 1 | tulyaprayatnam ca savarṇasañjñam bhavati .~(1.1.9.1) P I.61.2 - 7
195 1 1 | sarveṣām hi tat tulyam bhavati .~(1.1.9.1) P I.61.2 - 7
196 1 1 | bhinnadeśeṣu atiprasaṅgaḥ bhavati jabagaḍadaśām .~(1.1.9.2)
197 1 1 | api prayatnaḥ aviśeṣitaḥ bhavati .~(1.1.9.2) P. I.61.8 -
198 1 1 | savarṇasañjñaḥ kasmāt na bhavati .~(1.1.9.3) P I.62.15 -
199 1 1 | prati tat savarṇasañjñam bhavati iti .~(1.1.9.4) P I.62.27 -
200 1 1 | 207 {13/37} ḷti ca vā lḷ bhavati .~(1.1.9.4) P I.62.27 -
201 1 1 | 15/37} tat na vaktavyam bhavati .~(1.1.9.4) P I.62.27 -
202 1 1 | hrasvardīrghaplutasañjñaḥ bhavati iti ucyate .~(1.1.9.4) P
203 1 1 | dīrghatvam ca eva hi siddham bhavati. api ca ṛkāragrahaṇe ḷkāragrahaṇam
204 1 1 | ḷkāragrahaṇam sannihitam bhavati .~(1.1.9.4) P I.62.27 -
205 1 1 | 207 {24/37} yathā iha bhavati : ṛti akaḥ: khaṭva ṛśyaḥ ,
206 1 1 | upārkārīyati , idam api siddham bhavati : upalkārīyati, upālkārīyati
207 1 1 | ḷkāragrahaṇam sannihitam bhavati uḥ aṇ raparaḥ , ḷkārasya
208 1 1 | savarṇasañjñāyām iha kasmāt na bhavati : prakḷpyamānam paśya iti .~(
209 1 1 | tatra savarṇalope doṣaḥ bhavati .~(1.1.10) P I.63.25 - 65.
210 1 1 | anyatra savarṇānām grahaṇam bhavati .~(1.1.10) P I.63.25 - 65.
211 1 1 | tatra savarṇalope doṣaḥ bhavati .~(1.1.10) P I.63.25 - 65.
212 1 1 | vā iti etat asamarthitam bhavati .~(1.1.10) P I.63.25 - 65.
213 1 1 | 211 {69/80} nanu ca bhedaḥ bhavati .~(1.1.10) P I.63.25 - 65.
214 1 1 | aplute iti etat na vaktavyam bhavati .~(1.1.11.1) P I.66.2 -
215 1 1 | prakṛtyā iti upasthitam idam bhavati īdūdet dvivacanam pragṛhyam
216 1 1 | śrūyate dvivacanāntam ca bhavati pratyayalakṣaṇena .~(1.1.
217 1 1 | pragṛhyasañjñāyām pratyayalakṣaṇam bhavati iti .~(1.1.11.2) P I.67.
218 1 1 | īdādi dvivacanam tadantam ca bhavati pratyayalakṣaṇena .~(1.1.
219 1 1 | prāpnuvan vidhiḥ anityaḥ bhavati .śībhāvaḥ api anityaḥ .~(
220 1 1 | 89} sūtraviparyāsaḥ kṛtaḥ bhavati .~(1.1.12) P I.68. 9 - 70.
221 1 1 | prakṛtyā iti etat upasthitam bhavati adasaḥ māt iti .~(1.1.12)
222 1 1 | satoḥ hi vipratiṣedhaḥ bhavati .~(1.1.12) P I.68. 9 - 70.
223 1 1 | ruḥ uttve āśrayāt siddhaḥ bhavati .~(1.1.12) P I.68. 9 - 70.
224 1 1 | ruḥ uttve āśrayāt siddhaḥ bhavati na punaḥ yatra eva ruḥ siddhaḥ
225 1 1 | tatra yathā āśrayāt siddham bhavati evam iha api bhaviṣyati .~(
226 1 1 | 89} tatra sakakāre doṣaḥ bhavati .~(1.1.12) P I.68. 9 - 70.
227 1 1 | 227 {1/10} iha kasmāt na bhavati : kāśe kuśe vaṃśe iti .~(
228 1 1 | 230 {11/32} iha kasmāt na bhavati : pra idam brahma , pra
229 1 1 | jñāpayati iyam iha paribhāṣā bhavati ādyantavat ekasmin iti iyam
230 1 1 | ādyantavat ekasmin iti iyam na bhavati yena vidhiḥ tadantasya iti
231 1 1 | varṇagrahaṇe jātigrahaṇam bhavati iti .~(1.1.14) P I.70.12 -
232 1 1 | yat uktam tat upapannam bhavati .~(1.1.14) P I.70.12 - 71.
233 1 1 | 230 {29/32} iha kasmāt na bhavati: ā* evam nu manyase , ā*
234 1 1 | 13} arthāśraye etat evam bhavati .~(1.1.15.2) P I.71.14 -
235 1 1 | śabdāśrayam śabdamātre tat bhavati .~(1.1.15.2) P I.71.14 -
236 1 1 | 234 {1/13} iha kasmāt na bhavati : āho* iti , utāho* iti .~(
237 1 1 | ācāryasya matena pragṛhyasañjñā bhavati .~(1.1.17 - 18.2) P I.72.
238 1 1 | uñaḥ ū;m iti ayam ādeśaḥ bhavati śākalyasya ācāryasya matena
239 1 1 | 11/38} pūrvasavarṇaḥ atra bhavati .<V> pūrvasya cet savarṇaḥ
240 1 1 | pragṛhyasañjñāyām pratyayalakṣaṇam bhavati iti .~(1.1.19) P I.72.15 -
241 1 1 | pratyayalakṣaṇena pragṛhyasañjñā na bhavati .~(1.1.19) P I.72.15 - 73.
242 1 1 | arthagrahaṇe kasmāt eva atra na bhavati .~(1.1.19) P I.72.15 - 73.
243 1 1 | prakṛtigrahaṇe iha kasmāt na bhavati : pranimātā pranimātum iti .~(
244 1 1 | 32} ghusañjñā kasmāt na bhavati .~(1.1.20.2) P I.74.23 -
245 1 1 | 18} ghusañjñā kasmāt na bhavati .~(1.1.20.3) P I.75.15 -
246 1 1 | 34} na hi ayam tadā dāp bhavati .~(1.1.20.4) P I.75.24 -
247 1 1 | anubandhalopaḥ tāvati eva bhavati .~(1.1.20.4) P I.75.24 -
248 1 1 | vyapadeśivat ekasmin kāryam bhavati iti vaktavyam .~(1.1.21.
249 1 1 | vyapdeśivat ekasmin kāryam bhavati iti atra api siddham bhavati .~(
250 1 1 | bhavati iti atra api siddham bhavati .~(1.1.21.1) P I.76.16 -
251 1 1 | vyapdeśivat ekasmin kāryam bhavati iti atra api siddham bhavati .~(
252 1 1 | bhavati iti atra api siddham bhavati .~(1.1.21.1) P I.76.16 -
253 1 1 | 2 R I.247 - 252 {30/58} bhavati ca etat ekasmin api ekaśālaḥ
254 1 1 | 2 R I.247 - 252 {44/58} bhavati ca etat ekasmin api ekavarṇam
255 1 1 | putreṣu etat upapannam : bhavati ayam me jyeṣṭhaḥ ayam eva
256 1 1 | 2 R I.247 - 252 {48/58} bhavati ca etat ekasmin api ayam
257 1 1 | asūtāyām asoṣyamāṇāyām ca bhavati prathamagarbheṇa hatā iti .~(
258 1 1 | 58} etat ca ekasmin api bhavati .~(1.1.21.1) P I.76.16 -
259 1 1 | pratyayasya ādiḥ udāttaḥ bhavati iti iha eva syāt : kartavyam ,
260 1 1 | ādyantavat ekasmin kāryam bhavati iti atra api siddham bhavati .~(
261 1 1 | bhavati iti atra api siddham bhavati .~(1.1.22) P I.79.12 - 80.
262 1 1 | 26} ghasañjñā kasmāt na bhavati .~(1.1.22) P I.79.12 - 80.
263 1 1 | ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta .~(
264 1 1 | saṅkhyā ca saṅkhyāsañjñā bhavati iti vaktavvyam .~(1.1.23.
265 1 1 | kṛtrime kāryasampratyayaḥ bhavati yathā loke .~(1.1.23.1)
266 1 1 | ānaya iti yasya eṣā sañjñā bhavati saḥ ānīyate na yaḥ gāḥ pālayati
267 1 1 | kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati nadīpaurṇamāsyāgrahāyaṇībhyaḥ
268 1 1 | jñāpayati na tadviśeṣebhyaḥ bhavati iti yat ayam vipāṭśabdam
269 1 1 | evam na ca idam akṛtam bhavati kṛtrimākṛtrimayoḥ kṛtrime
270 1 1 | kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati .~(1.1.23.1) P I.80.4 -
271 1 1 | arthaḥ vā asya evaṃsaṅjñakena bhavati prakṛtam vā tatra bhavati
272 1 1 | bhavati prakṛtam vā tatra bhavati idam evaṃsaṅjñakena kartavyam
273 1 1 | 38/91} ubhayagatiḥ tasya bhavati sādhīyaḥ vā yaṣṭihastam
274 1 1 | kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati evam iha api prāpnoti .~(
275 1 1 | 91} ubhayagatiḥ punaḥ iha bhavati .~(1.1.23.1) P I.80.4 -
276 1 1 | karmapradeśeṣu ca ubhayagatiḥ bhavati .~(1.1.23.1) P I.80.4 -
277 1 1 | karaṇapradeśeṣu ca ubhayagatiḥ bhavati .~(1.1.23.1) P I.80.4 -
278 1 1 | adhikaraṇepradeśeṣu ca ubhayagatiḥ bhavati .~(1.1.23.1) P I.80.4 -
279 1 1 | manyāmahe : brahmadattavat ayam bhavati iti .~(1.1.23.1) P I.80.
280 1 1 | ācāryapravṛttiḥ jñāpayati bhavati ekādikāyāḥ saṅkhyāyāḥ saṅkhyāpradeśeṣu
281 1 1 | anyārtham prakṛtam anyārtham bhavati .~(1.1.23.1) P I.80.4 -
282 1 1 | prakṛtam anuvartanāt anyat bhavati .~(1.1.23.1) P I.80.4 -
283 1 1 | godhā sarpantī sarpaṇāt ahiḥ bhavati .~(1.1.23.1) P I.80.4 -
284 1 1 | anyārtham prakṛtam anyārtham bhavati iti anyārtham api prakṛtam
285 1 1 | anyārtham api prakṛtam anyārtham bhavati .~(1.1.23.1) P I.80.4 -
286 1 1 | prakṛtam anuvartanāt anyat bhavati .~(1.1.23.1) P I.80.4 -
287 1 1 | godhā sarpantī sarpaṇāt ahiḥ bhavati iti .~(1.1.23.1) P I.80.
288 1 1 | abhisambadhyate tasya tasya viśeṣakaḥ bhavati .~(1.1.23.1) P I.80.4 -
289 1 1 | adhyardhagrahaṇam na kartavyam bhavati : adhyardhapūrvadvigoḥ luk
290 1 1 | pūraṇapratyayāntaḥ saṅkhyāsañjñaḥ bhavati iti vaktavyam .~(1.1.23.
291 1 1 | adhikaśabdasya grahaṇam na kartavyam bhavati : saṅkhyayā avyayāsannādūrādhikasaṅkhyāḥ
292 1 1 | ṣakāranakārāntā saṅkhyā ṣaṭsañjñā bhavati iti vaktavyam .~(1.1.24)
293 1 1 | 8/44} upadeśagrahaṇāt na bhavati .~(1.1.24) P I.83.10 - 84.
294 1 1 | 10/44} upadeśagrahaṇāt bhavati .~(1.1.24) P I.83.10 - 84.
295 1 1 | ākārāntā ca saṅkhyā ṣaṭsañjñā bhavati iti .~(1.1.24) P I.83.10 -
296 1 1 | uktam aṣṭābhyaḥ api tat bhavati .~(1.1.24) P I.83.10 - 84.
297 1 1 | 38/44} tataḥ luk : luk ca bhavati ṣaḍbhyaḥ iti .~(1.1.24)
298 1 1 | ca vibhaktau ākārādeśaḥ bhavati .~(1.1.24) P I.83.10 - 84.
299 1 1 | niṣṭhāsañjñā kasmāt na bhavati .~(1.1.26) P I.84.14 - 85.
300 1 1 | utpatite kāke naṣṭam tat gṛham bhavati .~(1.1.26) P I.84.14 - 85.
301 1 1 | anubandhe naṣṭaḥ pratyayaḥ bhavati .~(1.1.26) P I.84.14 - 85.
302 1 1 | yadi api naṣṭam tat gṛham bhavati antataḥ tam uddeśam jānāti .~(
303 1 1 | api jānāti sandehaḥ tasya bhavati : ayam saḥ taśabdaḥ lotaḥ
304 1 1 | yadi api naṣṭam tat gṛham bhavati antataḥ tam uddeśam jānāti .~(
305 1 1 | 31/46} sandehaḥ tu tasya bhavati : idam tat gṛham idam tat
306 1 1 | manuṣyaḥ prekṣāpūrvakārī bhavati saḥ adhruveṇa nimittena
307 1 1 | 8 R I.273 - 274 {12/15} bhavati bahuvrīhau tadguṇasaṃvijñānam
308 1 1 | abhiprāyaḥ gamyate : idam na bhavati iti .~(1.1.27.2) P I.86.
309 1 1 | abhiprāyaḥ gamyate : idam na bhavati iti .~(1.1.27.2) P I.86.
310 1 1 | bhavanti samaḥ tate doṣaḥ bhavati .~(1.1.27.2) P I.86.9 -
311 1 1 | ucyate gṛhyamāṇavibhakteḥ tat bhavati .~(1.1.27.3) P I.87.7 -
312 1 1 | ucyate prakṛtavibhaktau tat bhavati .~(1.1.27.3) P I.87.7 -
313 1 1 | udāttaḥ iti tyadādīnām aḥ bhavati iti asthyādīnām iti eṣā
314 1 1 | aṅgasya vibhaktau anaṅ bhavati asthyādīnām iti .~(1.1.27.
315 1 1 | iha idānīm tyadādīnām aḥ bhavati iti gṛhyamāṇena vibhaktim
316 1 1 | tyadādīnām vibhaktau aḥ bhavati aṅgasya iti .~(1.1.27.3)
317 1 1 | sarvanāmnaḥ uttarasya ṅeḥ smai bhavati .~(1.1.27.3) P I.87.7 -
318 1 1 | sarvanāmnaḥ uttarasya āmaḥ suṭ bhavati .~(1.1.27.3) P I.87.7 -
319 1 1 | kaḥ idānīm asya anyatra bhavati .~(1.1.27.4) P I.89.4 -
320 1 1 | svārthikānām api grahaṇam bhavati .~(1.1.27.4) P I.89.4 -
321 1 1 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.1.28) P I.90.5 - 26
322 1 1 | na aprāpte tasya bādhanam bhavati .~(1.1.28) P I.90.5 - 26
323 1 1 | 291 {21/36} iha kasmāt na bhavati : yā pūrvā sā uttarā asya
324 1 1 | 24/36} dvandve kasmāt na bhavati .~(1.1.28) P I.90.5 - 26
325 1 1 | saṅkhyāyāḥ pūrvanipātaḥ bhavati iti .~(1.1.29.1) 91.2- 21
326 1 1 | prati vibhāṣā , akac hi na bhavati .~(1.1.34) P I.92.19 - 93.
327 1 1 | dvyādiparyudāsena paryudāsaḥ bhavati iti yat ayam pūrvatra asiddham
328 1 1 | manuṣyaḥ prekṣāpūrvakārī bhavati nirjñātam tasya bhavati
329 1 1 | bhavati nirjñātam tasya bhavati idam antarīyam idam uttarīyam
330 1 1 | dvitīyātṛtīyābhyām iti etat na vaktavyam bhavati .~(1.1.36.2) P. I.93.18 -
331 1 1 | 299 {7/7} idam api siddham bhavati : dvitīyāya dvitīyasmai
332 1 1 | sarvavibhaktiḥ hi eṣaḥ bhavati .~(1.1.38.1) P I.94.10 -
333 1 1 | avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti ucyeta .~(1.1.38.2)
334 1 1 | 23} tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi
335 1 1 | api itaretarāśrayam eva bhavati .~(1.1.38.2) P I.94.18 -
336 1 1 | 23} tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi
337 1 1 | avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti eva .~(1.1.38.3) P I.
338 1 1 | evañjātīyakam yena atra vibhaktiḥ na bhavati iti .~(1.1.38.3) P I.95.
339 1 1 | 14/16} teṣām pratiṣedhaḥ bhavati iti vaktavyam .~(1.1.38.
340 1 1 | ca pratyayamātrasya luk bhavati tataḥ etat upapannam bhavati .~(
341 1 1 | bhavati tataḥ etat upapannam bhavati .~(1.1.39.1) P I.96.19 -
342 1 1 | pratyayalakṣaṇena avyayasañjñā bhavati iti yat ayam praśānśabdam
343 1 1 | ananyaprakṛtiḥ kṛt avyayasañjñaḥ bhavati iti vaktavyam .~(1.1.39.
344 1 1 | 8/123} idam api siddham bhavati : kumbhakārebhyaḥ , nagarakārebhyaḥ
345 1 1 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(1.1.
346 1 1 | tadvighātasya iti na doṣaḥ bhavati .~(1.1.39.2) P I.97.3 -
347 1 1 | hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti .~(1.1.
348 1 1 | tadvighātasya iti na doṣaḥ bhavati .~(1.1.39.2) P I.97.3 -
349 1 1 | tadvighātasya iti na doṣaḥ bhavati .~(1.1.39.2) P I.97.3 -
350 1 1 | tadvighātasya iti na doṣaḥ bhavati .~(1.1.39.2) P I.97.3 -
351 1 1 | tadvighātasya iti na doṣaḥ bhavati .~(1.1.39.2) P I.97.3 -
352 1 1 | tadvighātasya iti na doṣaḥ bhavati .~(1.1.39.2) P I.97.3 -
353 1 1 | tisṛcatasṛbhāve kṛte ṅīp bhavati iti yat ayam na tisṛcatasṛ
354 1 1 | tadvighātasya iti na doṣaḥ bhavati .~(1.1.39.2) P I.97.3 -
355 1 1 | tadvighātasya iti na doṣaḥ bhavati .~(1.1.39.2) P I.97.3 -
356 1 1 | tadvighātasya iti na doṣaḥ bhavati .~(1.1.39.2) P I.97.3 -
357 1 1 | avyayāt iti luk siddhaḥ bhavati .~(1.1.41) P I.100.6 - 26
358 1 1 | iti pratiṣedhaḥ siddhaḥ bhavati .~(1.1.41) P I.100.6 - 26
359 1 1 | iti pratiṣedhaḥ siddhaḥ bhavati .~(1.1.41) P I.100.6 - 26
360 1 1 | ācāryapravṛttiḥ jñāpayati bhavati avyayībhāvāt luk iti yad
361 1 1 | 322 {5/25} bhavatinā : na bhavati napuṃsakasya iti .~(1.1.
362 1 1 | 25} anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti .~(1.
363 1 1 | yaḥ arthaḥ tasya sañjñā bhavati iti vaktavyam .~(1.1.44.
364 1 1 | śabdasañjñāyām śabdasya sampratyayaḥ bhavati na arthasya .~(1.1.44.1)
365 1 1 | ca śabdasya sampratyayaḥ bhavati na arthasya .~(1.1.44.1)
366 1 1 | pratiṣedhavācinaḥ samapratyayaḥ bhavati .~(1.1.44.2) P I.102.11 -
367 1 1 | pratiṣedhavācinaḥ samapratyayaḥ bhavati .~(1.1.44.2) P I.102.11 -
368 1 1 | pratiṣedhavācinaḥ sampratyayaḥ bhavati : yavāgūḥ bhavatā bhoktavyā
369 1 1 | pratyagravācinaḥ sampratyayaḥ bhavati : yavāgūḥ navā bhavatā bhoktavyā .~(
370 1 1 | 14/44} vipratiṣiddham tu bhavati .~(1.1.44.3) P I.103.3 -
371 1 1 | 44} tat etat kva siddham bhavati .~(1.1.44.3) P I.103.3 -
372 1 1 | tatra ubhayam upasthitam bhavati : na iti ca vā iti ca .~(
373 1 1 | R I.325 - 328 {37/44} <V>bhavati iti cet na pratiṣedhaḥ</
374 1 1 | 7 R I.325 - 328 {38/44} bhavati iti cet pratiṣedhaḥ na prāpnoti .~(
375 1 1 | samāsaḥ iti eṣā sañjñā vibhāṣā bhavati iti .~(1.1.44.4) P I.104.
376 1 1 | 26/43} pratyayaḥ paraḥ bhavati iti ucyate .~(1.1.44.4)
377 1 1 | sakarmakasya kartā karmavat bhavati akarmakāḥ ca dīpādayaḥ .~(
378 1 1 | vākyam samprasāraṇasañjñam bhavati iti , āhosvit varṇasya :
379 1 1 | saḥ samprasāraṇasañjñaḥ bhavati iti .~(1.1.45) P I.111.2 -
380 1 1 | samprasāraṇāt paraḥ pūrvaḥ bhavati , samprasāraṇasya dīrghaḥ
381 1 1 | samprasāraṇasya dīrghaḥ bhavati iti .~(1.1.45) P I.111.2 -
382 1 1 | tat etat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi
383 1 1 | samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ
384 1 1 | samprasāraṇasya dīrghaḥ bhavati ṣyaṅaḥ samprasāraṇam iti
385 1 1 | tena jñāyate ubhayoḥ sañjñā bhavati iti .~(1.1.45) P I.111.2 -
386 1 1 | samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ
387 1 1 | samprasāraṇasya dīrghaḥ bhavati iti tena jñāyate varṇasya
388 1 1 | iti tena jñāyate varṇasya bhavati iti .~(1.1.45) P I.111.2 -
389 1 1 | jñāyate vākyasya api sañjñā bhavati iti .~(1.1.45) P I.111.2 -
390 1 1 | samprasāraṇam tasmāt paraḥ pūrvaḥ bhavati tasya dīrghaḥ bhavati iti .~(
391 1 1 | pūrvaḥ bhavati tasya dīrghaḥ bhavati iti .~(1.1.45) P I.111.2 -
392 1 1 | samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ
393 1 1 | samprasāraṇasya dīrghaḥ bhavati iti .~(1.1.45) P I.111.2 -
394 1 1 | saḥ samprasāraṇasañjñaḥ bhavati iti .~(1.1.45) P I.111.2 -
395 1 1 | yasmin ute śāṭakaḥ iti etat bhavati iti .~(1.1.45) P I.111.2 -
396 1 1 | iha api saḥ yaṇaḥ sthāne bhavati yasya abhinirvṛttasya samprasāraṇam
397 1 1 | avasthāpyate : kiti sādhuḥ bhavati ṅiti sādhuḥ bhavati iti .~(
398 1 1 | sādhuḥ bhavati ṅiti sādhuḥ bhavati iti .~(1.1.46.1) P I.112.
399 1 1 | puruṣārambhaḥ nivartakaḥ bhavati .~(1.1.46.1) P I.112.19 -
400 1 1 | valādeḥ iti upasthitam idam bhavati : ādiḥ iti .~(1.1.46.2)
401 1 1 | yatra tarhi anuvṛttyā etat bhavati : āṭ ajādīnām iti .~(1.1.
402 1 1 | yasmin tasya āgamabuddhiḥ bhavati .~(1.1.46.3) P I.113.16 -
403 1 1 | idam syāt : ṭitaḥ īkāraḥ bhavati iti .~(1.1.46.3) P I.113.
404 1 1 | tayoḥ abhāve ṣaṣṭhī api na bhavati iti .~(1.1.47.1) P I.114.
405 1 1 | sati api sambhave bādhanam bhavati .~(1.1.47.1) P I.114.18 -
406 1 1 | dadhidānasya takradānam nivartakam bhavati .~(1.1.47.1) P I.114.18 -
407 1 1 | uttarasya auṅaḥ śībhāvaḥ bhavati iti śībhāvaḥ na prāpnoti .~(
408 1 1 | 357 - 359 {3/46} ecaḥ ik bhavati iti ucyate savarṇanivṛttyartham
409 1 1 | 15/46} sthāne antaratamaḥ bhavati iti .~(1.1.48) P I.117.4 -
410 1 1 | ecaḥ hrasvaprasaṅge ik bhavati iti .~(1.1.48) P I.117.4 -
411 1 1 | ca avarataḥ pañcakārukī bhavati .~(1.1.49.1) P I.118.6 -
412 1 1 | yaḥ tu atra tiryakpathaḥ bhavati na tasmin sandehaḥ iti kṛtvā
413 1 1 | 34/69} bhūmni hi matup bhavati .~(1.1.49.2) P I.118.8 -
414 1 1 | itthaṃliṅgā ṣaṣṭhī sthāneyogā bhavati iti .~(1.1.49.2) P I.118.
415 1 1 | sampratyayamātram etat bhavati .~(1.1.49.2) P I.118.8 -
416 1 1 | 364 {60/69} asteḥ bhūḥ bhavati iti sandehaḥ : sthāne anantare
417 1 1 | 61/69} sandehamātram etat bhavati .~(1.1.49.2) P I.118.8 -
418 1 1 | 364 {68/69} kim kṛtam bhavati .~(1.1.49.2) P I.118.8 -
419 1 1 | eṣā paribhāṣā na kartavyā bhavati .~(1.1.50.1) P I.120.2 -
420 1 1 | antaratamanirvṛtttiḥ sā kim prakṛtitaḥ bhavati : sthānini antaratame ṣaṣṭhī ,
421 1 1 | prāpyamāṇānām antaratamaḥ ādeśaḥ bhavati iti .~(1.1.50.2) P I.120.
422 1 1 | bhavanti iti sarvatra siddham bhavati .~(1.1.50.2) P I.120.14 -
423 1 1 | bhavanti iti sarvatra siddham bhavati .~(1.1.50.2) P I.120.14 -
424 1 1 | bhavanti iti sarvatra siddham bhavati .~(1.1.50.2) P I.120.14 -
425 1 1 | antareṇa sthāninirdeśam siddham bhavati .~(1.1.50.2) P I.120.14 -
426 1 1 | dṛṣṭānuvidhiḥ chandasi bhavati .~(1.1.50.2) P I.120.14 -
427 1 1 | antareṇa upadhāgrahaṇam siddham bhavati .~(1.1.50.2) P I.120.14 -
428 1 1 | antareṇa takāragrahaṇam siddham bhavati .~(1.1.50.2) P I.120.14 -
429 1 1 | sādhīyaḥ nirvṛttiḥ siddhā bhavati .~(1.1.50.3) P I.122.1 -
430 1 1 | caritavatyaḥ yaḥ yasyāḥ prasavaḥ bhavati tena saha śerate .~(1.1.
431 1 1 | guṇavṛddhisañjñakaḥ ṛvarṇasya sthāne bhavati iti .~(1.1.50.5) P I.123.
432 1 1 | prasajyamānaḥ eva raparaḥ bhavati iti ucyate .~(1.1.50.5)
433 1 1 | rephavān akāraḥ eva antaratamaḥ bhavati .~(1.1.50.5) P I.123.17 -
434 1 1 | naṣṭāśvadagdharathavat samprayogaḥ bhavati .~(1.1.50.5) P I.123.17 -
435 1 1 | prakaraṇāt vā loke samprayogaḥ bhavati .~(1.1.50.5) P I.123.17 -
436 1 1 | anyanivṛttyartham : uḥ sthāne aṇ eva bhavati raparaḥ ca iti , āhosvit
437 1 1 | anyanivṛttyartham cet udāttādiṣu doṣaḥ bhavati .~(1.1.51.1) P I.125.17 -
438 1 1 | anaṇaḥ ca prasaṅge aṇ eva bhavati raparaḥ ca iti siddhā pūrvasmin
439 1 1 | tat uktam udāttādiṣu doṣaḥ bhavati iti iha saḥ doṣaḥ jāyate .~(
440 1 1 | 23/41} sthāne antaratamaḥ bhavati .~(1.1.51.1) P I.125.17 -
441 1 1 | prasajyamānaḥ eva raparaḥ bhavati iti .~(1.1.51.1) P I.125.
442 1 1 | yadi evam ādeśaḥ aviśeṣitaḥ bhavati .~(1.1.51.1) P I.125.17 -
443 1 1 | prasajyamānaḥ eva raparaḥ bhavati .~(1.1.51.2) P I.126.20 -
444 1 1 | 382 {3/20} yaḥ uḥ sthāne bhavati .~(1.1.51.2) P I.126.20 -
445 1 1 | 4/20} kaḥ ca uḥ sthāne bhavati .~(1.1.51.2) P I.126.20 -
446 1 1 | prasajyamānaḥ eva raparaḥ bhavati iti ucyate na ca ayam uḥ
447 1 1 | anyasya ca sthāne aṇ raparaḥ bhavati evam yaḥ uḥ sthāne aṇ ca
448 1 1 | ṣaṣṭhīnirdiṣṭayoḥ prasaṅge bhavati labhate asau anyatarataḥ
449 1 1 | ekādeśanimitttāt ṣatvam bhavati iti.~(1.1.51.4) P I.127.
450 1 1 | abhyastānām ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti
451 1 1 | nirdiśyate tasya kasmāt na bhavati .~(1.1.51.4) P I.127.25 -
452 1 1 | abhyastānām ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti
453 1 1 | antyaviśeṣaṇam ādeśaḥ aviśeṣitaḥ bhavati .~(1.1.52.1) P I.130.4 -
454 1 1 | sarvasya iti etat na vaktavyam bhavati .~(1.1.52.1) P I.130.4 -
455 1 1 | bhaviṣyati : al eva antyasya bhavati na anyaḥ iti .~(1.1.52.1)
456 1 1 | evam api antyaḥ aviśeṣitaḥ bhavati .~(1.1.52.1) P I.130.4 -
457 1 1 | ṅit eva anekāl antyasya bhavati na anyaḥ iti .~(1.1.52.2)
458 1 1 | tātaṅ antyasya kasmāt na bhavati .~(1.1.53) P I.130.21 -
459 1 1 | na tātaṅ antyasya sthāne bhavati iti yat etam ṅitam karoti .~(
460 1 1 | anekālśit sarvasya iti etat bhavati vipratiṣedhena .~(1.1.54)
461 1 1 | 12} śit sarvasya iti etat bhavati vipratiṣedhena .~(1.1.55)
462 1 1 | anubandhakṛtam anekāltvam bhavati iti .~(1.1.55) P I.131.19 -
463 1 1 | 27/27} tat na vaktavyam bhavati iti .~(1.1.56.1) P I.133.
464 1 1 | āṅaḥ yamahanaḥ ātmanepadam bhavati iti vadheḥ eva syāt .~(1.
465 1 1 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(1.1.56.1) P I.133.2 -
466 1 1 | 401 {10/26} yaḥ sthāne bhavati .~(1.1.56.1) P I.133.2 -
467 1 1 | 401 {11/26} kaḥ ca sthāne bhavati .~(1.1.56.1) P I.133.2 -
468 1 1 | 15/26} tat na vaktavyam bhavati .~(1.1.56.1) P I.133.2 -
469 1 1 | āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt vadheḥ
470 1 1 | loke yaḥ yasya prasaṅge bhavati labhate asau tatkāryāṇi .~(
471 1 1 | puruṣārambhaḥ nivartakaḥ bhavati .~(1.1.56.2) P I.133.17 -
472 1 1 | jñāpayati sthānivat ādeśaḥ bhavati iti yat ayam yuṣmadasmadoḥ
473 1 1 | ācāryaḥ sthānivat ādeśaḥ bhavati iti .~(1.1.56.2) P I.133.
474 1 1 | alvidhau sthānivadbhāvaḥ na bhavati iti yat ayam adaḥ jagdhiḥ
475 1 1 | atidiśyamāne viśeṣaḥ na atidiṣṭaḥ bhavati .~(1.1.56.3) P I.134.10 -
476 1 1 | 406 {25/36} alvidhiḥ ayam bhavati .~(1.1.56.3) P I.134.10 -
477 1 1 | ali āśrīyamāṇe pratiṣedhaḥ bhavati āhosvit aviśeṣeṇa ādeśe
478 1 1 | ca guruputraḥ api guruḥ bhavati tat api kartavyam .~(1.1.
479 1 1 | ekadeśavikṛtam ananyavat bhavati iti tiṅgrahaṇena grahaṇam
480 1 1 | pucche vā chinne śvā eva bhavati na aśvaḥ na gardabhaḥ iti .~(
481 1 1 | 45} anityatvavijñānam tu bhavati .~(1.1.56.5) P I.136.5 -
482 1 1 | āśrayaḥ iti cet alvidhiḥ ayam bhavati .~(1.1.56.5) P I.136.5 -
483 1 1 | sthānī hi nām yaḥ bhūtvā na bhavati .~(1.1.56.6) P I.137.3 -
484 1 1 | ādeśaḥ hi nāma yaḥ abhūtvā bhavati .~(1.1.56.6) P I.137.3 -
485 1 1 | tatra upādhyāyaḥ bhūtapūrvaḥ bhavati .~(1.1.56.6) P I.137.3 -
486 1 1 | tatra somaḥ bhūtapūrvaḥ bhavati .~(1.1.56.6) P I.137.3 -
487 1 1 | na apavāde utsargakṛtam bhavati iti yat ayam śyanādīnām
488 1 1 | 28/137} tat na vaktavyam bhavati .~(1.1.56.8) P I.138.11 -
489 1 1 | 31/137} idam api siddham bhavati : atikhaṭvāya atimālāya .~(
490 1 1 | 137} yāṭ āpaḥ iti yāṭ na bhavati .~(1.1.56.8) P I.138.11 -
491 1 1 | yāṭ āpaḥ iti yāṭ kasmāt na bhavati .~(1.1.56.8) P I.138.11 -
492 1 1 | ācāryapravṛttiḥ jñāpayati na āheḥ īṭ bhavati iti yat ayam āhaḥ thaḥ iti
493 1 1 | punaḥprasaṅgavijñānāt trayādeśaḥ kasmāt na bhavati .~(1.1.56.8) P I.138.11 -
494 1 1 | punaḥprasaṅgavijñānāt ām kasmāt na bhavati .~(1.1.56.8) P I.138.11 -
495 1 1 | 134} acaḥ iti vacanāt na bhavati .~(1.1.57.1) P I.141.24 -
496 1 1 | 12/134} acaḥ iti vacanāt bhavati .~(1.1.57.1) P I.141.24 -
497 1 1 | 19/134} acaḥ iti vacanāt bhavati .~(1.1.57.1) P I.141.24 -
498 1 1 | 24/134} acaḥ iti vacanāt bhavati .~(1.1.57.1) P I.141.24 -
499 1 1 | 134} parasmin iti vacanāt bhavati .~(1.1.57.1) P I.141.24 -
500 1 1 | 134} parasmin iti vacanāt bhavati .~(1.1.57.1) P I.141.24 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4329 |