1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4329
Part, -
3001 6 1 | evam hi śāstram ahīnam bhavati .<V> padādividhipratiṣedhaḥ
3002 6 1 | prakṛtipratyayasya naṣṭaḥ saḥ padādiḥ bhavati .~(6.1.1.2) P III.3.24 -
3003 6 1 | evam hi śāstram ahīnam bhavati .<V> </V> <V>tau eva suptiṅau
3004 6 1 | khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam
3005 6 1 | prathamadvirvacane kṛte dvitīyaḥ dvitīyaḥ bhavati .~(6.1.2.2) P III.6.1 -
3006 6 1 | upajāte na dvitīyaḥ dvitīyaḥ bhavati .~(6.1.2.2) P III.6.1 -
3007 6 1 | ādivividhau alaḥ antyavidhiḥ na bhavati evam dvitīyadvirvacane prathamadvirvacanam
3008 6 1 | khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam
3009 6 1 | sati api sambhave bādhanam bhavati .~(6.1.2.2) P III.6.1 -
3010 6 1 | sambhave takradānam nivartakam bhavati .~(6.1.2.2) P III.6.1 -
3011 6 1 | yathā eva acaḥ nivṛttiḥ bhavati evam vyañjanasya api prāpnoti .~(
3012 6 1 | iti cet halādiśeṣe doṣaḥ bhavati .~(6.1.2.2) P III.6.1 -
3013 6 1 | idānīm tataḥ anyasya ānayanam bhavati .~(6.1.2.2) P III.6.1 -
3014 6 1 | abrāhmaṇasya nivarttikā bhavati evam iha api kva cit api
3015 6 1 | anādyasya halaḥ nivartakaḥ bhavati .~(6.1.2.2) P III.6.1 -
3016 6 1 | kasya pūrvaḥ abhyāsasañjñaḥ bhavati .~(6.1.4) P III.9.2 - 7
3017 6 1 | dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati .~(6.1.4) P III.9.2 - 7
3018 6 1 | ācāryapravṛttiḥ jñāpayati na parasya bhavati iti yat ayam bibhetyādīnām
3019 6 1 | pratyayāt pūrvam udāttam bhavati iti āha .~(6.1.5) P III.
3020 6 1 | abhyastānām ādiḥ udāttaḥ bhavati iti .~(6.1.5) P III.9.9 -
3021 6 1 | 35/97} ātmanepadeṣu ca at bhavati .~(6.1.5) P III.9.9 - 11.
3022 6 1 | prāpnuvan vidhiḥ anityaḥ bhavati .~(6.1.5) P III.9.9 - 11.
3023 6 1 | ekādeśaḥ pūrvavidhau sthānivat bhavati iti vyavadhānam eva .~(6.
3024 6 1 | kadā cit api antibhāvaḥ bhavati .~(6.1.5) P III.9.9 - 11.
3025 6 1 | lasārvadhātukam anudāttam bhavati iti anudāttatve kṛte na
3026 6 1 | dṛṣṭānuvidhiḥ chandasi bhavati .~(6.1.6) P III.11.6 - 19
3027 6 1 | 30} jakṣ abhyastasañjñaḥ bhavati .~(6.1.6) P III.11.6 - 19
3028 6 1 | chandasi tujādīnām dīrghaḥ bhavati iti vaktavyam .~(6.1.7)
3029 6 1 | 311 {31/33} kasmāt na bhavati sasṛvāṃsaḥ viśṛṇvire iti .~(
3030 6 1 | doṣaḥ na tam ekaḥ codyaḥ bhavati .~(6.1.9) P III.13.7 - 16.
3031 6 1 | prakṛtipratyayasya naṣṭaḥ san bhavati .~(6.1.9) P III.13.7 - 16.
3032 6 1 | prāpnuvan vidhiḥ anityaḥ bhavati .~(6.1.9) P III.13.7 - 16.
3033 6 1 | prakṛtipratyayasya naṣṭaḥ hantiḥ bhavati .~(6.1.9) P III.13.7 - 16.
3034 6 1 | prakṛtipratyayasya naṣṭaḥ havayatiḥ bhavati .~(6.1.9) P III.13.7 - 16.
3035 6 1 | iti ucyate saḥ api adoṣaḥ bhavati yat uktam yat tarhi na akṛte
3036 6 1 | prakṛtipratyayasya naṣṭaḥ san bhavati .~(6.1.9) P III.13.7 - 16.
3037 6 1 | 136/159} āmiśrībhūtam idam bhavati .~(6.1.9) P III.13.7 - 16.
3038 6 1 | iti ucyate saḥ api adoṣaḥ bhavati yat uktam ṣatvam na sidhyati .~(
3039 6 1 | 32/33} meghaḥ ca kasmāt bhavati .~(6.1.12.1) P III.16.9 -
3040 6 1 | yaṇayavāyāvādeśāllopopadhālopaṇilopakikinoruttvebhyaḥ dvirvacanam bhavati vipratiṣedhena .~(6.1.12.
3041 6 1 | 323 {44/161} dvirvacanam bhavati pūrvavipratiṣedhena .~(6.
3042 6 1 | vipratiṣedhe param yat iṣṭam tat bhavati iti .~(6.1.12.3) P III.17.
3043 6 1 | ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
3044 6 1 | jñāpayati vārṇāt āṅgam balīyaḥ bhavati iti yat ayam abhyāsasya
3045 6 1 | guṇavṛddhī asavarṇaparaḥ abhyāsaḥ bhavati .~(6.1.12.3) P III.17.12 -
3046 6 1 | 161} idam asti iṇaḥ yaṇ bhavati .~(6.1.12.3) P III.17.12 -
3047 6 1 | eḥ ca anekācaḥ iṇaḥ yaṇ bhavati .~(6.1.12.3) P III.17.12 -
3048 6 1 | ādiṣṭāt ca eṣaḥ acaḥ pūrvaḥ bhavati .~(6.1.13.1) P III.20.2 -
3049 6 1 | putrapatyoḥ tadādau atiprasaṅgaḥ bhavati .~(6.1.13.1) P III.20.2 -
3050 6 1 | 6/36} varṇagrahaṇe etat bhavati yasmin vidhiḥ tadādau iti
3051 6 1 | sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam
3052 6 1 | yasmāt saḥ tadādeḥ grahaṇam bhavati .~(6.1.13.1) P III.20.2 -
3053 6 1 | yasmāt saḥ tadādeḥ grahaṇam bhavati iti ucyate paramakārīṣagandhīputraḥ ,
3054 6 1 | yasmāt saḥ tadādeḥ grahaṇam bhavati astrīpratyayena iti .~(6.
3055 6 1 | upasarjanam strīpratyayaḥ bhavati eṣā tatra paribhāṣā pratyayagrahaṇe
3056 6 1 | yasmāt saḥ tadādeḥ grahaṇam bhavati iti .~(6.1.13.2) P III.20.
3057 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti eṣā paribhāṣā kartavyā .~(
3058 6 1 | samprasāraṇam iti etat na vaktavyam bhavati .~(6.1.13.2) P III.20.23 -
3059 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
3060 6 1 | kāryam bhavati iti na doṣaḥ bhavati .~(6.1.13.2) P III.20.23 -
3061 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
3062 6 1 | kāryam bhavati iti na doṣaḥ bhavati .~(6.1.13.2) P III.20.23 -
3063 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
3064 6 1 | kāryam bhavati iti na doṣaḥ bhavati .~(6.1.13.2) P III.20.23 -
3065 6 1 | bhasya iti upasthitam idam bhavati yaci bham iti .~(6.1.13.
3066 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
3067 6 1 | kāryam bhavati iti na doṣaḥ bhavati .~(6.1.13.2) P III.20.23 -
3068 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
3069 6 1 | kāryam bhavati iti na doṣaḥ bhavati .~(6.1.13.2) P III.20.23 -
3070 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
3071 6 1 | kāryam bhavati iti na doṣaḥ bhavati .~(6.1.13.2) P III.20.23 -
3072 6 1 | ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
3073 6 1 | upadhāgrahaṇam ca na kartavyam bhavati .~(6.1.13.2) P III.20.23 -
3074 6 1 | 330 {87/156} iha kasmāt na bhavati .~(6.1.13.2) P III.20.23 -
3075 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati .~(
3076 6 1 | kāryam bhavati iti na doṣaḥ bhavati .~(6.1.13.2) P III.20.23 -
3077 6 1 | ādividhau atiprasaṅgaḥ bhavati .~(6.1.13.2) P III.20.23 -
3078 6 1 | anantyavikāre antyasadeśasya kāryam bhavati udāttanirdeśe iti .~(6.1.
3079 6 1 | samavasthitau tatra eṣā paribhāṣā bhavati .~(6.1.13.2) P III.20.23 -
3080 6 1 | samprasāraṇapratiṣedhaḥ bhavati iti .~(6.1.16) P III.24.
3081 6 1 | abhyāsārthaḥ na jñāpakārthaḥ bhavati .~(6.1.16) P III.24.8 -
3082 6 1 | iti pratiṣedhaḥ siddhaḥ bhavati .~(6.1.17.1) P III.25.7 -
3083 6 1 | na ca ekayoge anuvṛttiḥ bhavati .~(6.1.17.2) P III.25.11 -
3084 6 1 | pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati .~(6.1.17.3) P III.25.23 -
3085 6 1 | abhyāsasamprasāraṇam halādiśeṣāt bhavati [bhavati halādiśeṣāt : R]
3086 6 1 | abhyāsasamprasāraṇam halādiśeṣāt bhavati [bhavati halādiśeṣāt : R] vipratiṣedhena .~(
3087 6 1 | 61} abhyāsasamprasāraṇam bhavati pūrvavipratiṣedhena .~(6.
3088 6 1 | samprasāraṇāśrayam ca balīyaḥ bhavati iti vaktavyam .~(6.1.17.
3089 6 1 | 61} samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam
3090 6 1 | 61} samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam
3091 6 1 | samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam
3092 6 1 | 61} samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam
3093 6 1 | samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam
3094 6 1 | samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvavipratiṣedhaḥ
3095 6 1 | 12 R IV.338 - 339 {14/14} bhavati hi pīnam mukham , pīnāḥ
3096 6 1 | 18/31} śvayatilakṣaṇam bhavati vipratiṣedhena .~(6.1.30)
3097 6 1 | 3/65} hvaḥ samprasāraṇam bhavati ṇau ca saṃścaṅoḥ .~(6.1.
3098 6 1 | abhyastasya ca hvaḥ samprasāraṇam bhavati iti .~(6.1.32 - 33) P III.
3099 6 1 | 15} na tarhi idānīm idam bhavati : śritaḥ somaḥ iti .~(6.
3100 6 1 | 15} na tarhi idānīm idam bhavati : śritāḥ naḥ grahāḥ iti .~(
3101 6 1 | akāramātrasya dīrghatvam kasmāt na bhavati .~(6.1.37.1) P III.31.4 -
3102 6 1 | anantyavikāre antyasadeśasya kāryam bhavati iti antyasasdeśaḥ yaḥ yaṇ
3103 6 1 | sarvasya yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam
3104 6 1 | sarvasya yaṇaḥ samprasāraṇam bhavati iti .~(6.1.37.1) P III.31.
3105 6 1 | ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca pyāyaḥ samprasāraṇena
3106 6 1 | sarvasya yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam
3107 6 1 | sarvasya yaṇaḥ samprasāraṇam bhavati iti .~(6.1.37.1) P III.31.
3108 6 1 | ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
3109 6 1 | 30} tatra upoṣuṣi doṣaḥ bhavati .~(6.1.37.2) P III.32.15 -
3110 6 1 | abhinirvṛttam tadā vaseḥ bhavati .~(6.1.37.2) P III.32.15 -
3111 6 1 | 349 - 350 {11/18} na ca bhavati .~(6.1.37.3) P III.33.9 -
3112 6 1 | kiti veñaḥ na samprasāraṇam bhavati iti eva siddham .~(6.1.39)
3113 6 1 | tat ca evam sati siddham bhavati .~(6.1.39) P III.33.19 -
3114 6 1 | yat upadeśe iti na doṣaḥ bhavati .~(6.1.45.1) P III.34.6 -
3115 6 1 | vyapadeśivadbhāvena ejantam bhavati upadeśe .~(6.1.45.1) P III.
3116 6 1 | api vijñāyamāne na doṣaḥ bhavati .~(6.1.45.1) P III.34.6 -
3117 6 1 | na asau loṣṭam ānīya kṛtī bhavati .~(6.1.45.1) P III.34.6 -
3118 6 1 | 31/84} śravaṇam kasmāt na bhavati .~(6.1.45.1) P III.34.6 -
3119 6 1 | paranimittakasya āttvam bhavati iti yat ayam krīṅjīṇām ṇau
3120 6 1 | 84/84} atra api śap śit bhavati .~(6.1.45.2) P III.35.20 -
3121 6 1 | ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam .~(
3122 6 1 | ācāryapravṛttiḥ jñāpayati bhavati ejantebhyaḥ ākārāntalakṣaṇaḥ
3123 6 1 | ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam āttve eśi upasaṅkhyānam
3124 6 1 | na prātipadikānām āttvam bhavati iti yat ayam rāyaḥ halaḥ
3125 6 1 | upadeśāvasthāyām āttvam bhavati iti vaktavyam .~(6.1.50.
3126 6 1 | 53} ātaḥ iti ṇaḥ siddhaḥ bhavati .~(6.1.50.1) P III.38.10 -
3127 6 1 | 53} ātaḥ iti ghañ siddhaḥ bhavati .~(6.1.50.1) P III.38.10 -
3128 6 1 | kṛtvā utsargeṇa ghañ siddhaḥ bhavati .~(6.1.50.1) P III.38.10 -
3129 6 1 | 53} ātaḥ iti yuc siddhaḥ bhavati .~(6.1.50.1) P III.38.10 -
3130 6 1 | anyārtham prakṛtam anyārtham bhavati .~(6.1.50.1) P III.38.10 -
3131 6 1 | prakṛtam anuvartanāt anyat bhavati .~(6.1.50.1) P III.38.10 -
3132 6 1 | godhā sarpantī sarpaṇāt ahiḥ bhavati .~(6.1.50.1) P III.38.10 -
3133 6 1 | anyārtham prakṛtam anyārtham bhavati iti anyārtham api prakṛtam
3134 6 1 | anyārtham api prakṛtam anyārtham bhavati ṭat yathā .~(6.1.50.1) P
3135 6 1 | prakṛtam anuvartanāt anyat bhavati .~(6.1.50.1) P III.38.10 -
3136 6 1 | godhā sarpantī sarpaṇāt ahiḥ bhavati iti .~(6.1.50.1) P III.38.
3137 6 1 | abhisambadhyate tasya tasya viśeṣakaḥ bhavati .~(6.1.50.1) P III.38.10 -
3138 6 1 | yadi saḥ eva hetuḥ bhayam bhavati iti .~(6.1.58) P III.40.
3139 6 1 | 36} śīrṣaṇyaḥ hi mukhyaḥ bhavati .~(6.1.61) P III.40.17 -
3140 6 1 | 368 {25/36} kim kṛtam bhavati .~(6.1.61) P III.40.17 -
3141 6 1 | 33/36} ṣyaṅvidhau dvaitam bhavati .~(6.1.61) P III.40.17 -
3142 6 1 | aṇiñbhyām paraḥ na tadā doṣaḥ bhavati aṇiñbhyām vyavahitatvāt .~(
3143 6 1 | 371 {22/50} kasmāt na bhavati ṣoḍan , ṣaṇḍaḥ , ṣoḍikaḥ
3144 6 1 | 371 {32/50} kim kṛtam bhavati .~(6.1.64) P III.42.8 -
3145 6 1 | ca ayam kvip eva valādiḥ bhavati .~(6.1.66.1) P III.43.20 -
3146 6 1 | vyantayoḥ ca vyoḥ lopaḥ bhavati .~(6.1.66.1) P III.43.20 -
3147 6 1 | 24/25} apṛktasya ca lopaḥ bhavati .~(6.1.66.1) P III.43.20 -
3148 6 1 | vraścādiṣu ca atiprasaṅgaḥ bhavati .~(6.1.66.2) P III.44.8 -
3149 6 1 | 20 R IV.375 - 376 {3/26} bhavati vai kim cit ācāryāḥ kriyamāṇam
3150 6 1 | 376 {7/26} lopaḥ kasmāt na bhavati .~(6.1.67) P III.45.4 -
3151 6 1 | 377 - 380 {2/55} kim kṛtam bhavati .~(6.1.68) P III.46.2 -
3152 6 1 | ca grahaṇam na kartavyam bhavati .~(6.1.68) P III.46.2 -
3153 6 1 | saṃyogāntalopasya asiddhatvāt nalopaḥ na bhavati .~(6.1.68) P III.46.2 -
3154 6 1 | tulyajātīyasya jñāpakam bhavati .~(6.1.68) P III.46.2 -
3155 6 1 | saṃyogāntalopāt saṃyogādilopaḥ balīyān bhavati .~(6.1.68) P III.46.2 -
3156 6 1 | 29/55} atha sau api padam bhavati rājā takṣā nalope kṛte vibhakteḥ
3157 6 1 | eṣā ubhayataspāśā rajjuḥ bhavati .~(6.1.68) P III.46.2 -
3158 6 1 | saṃyogāntalopaḥ uttve siddhaḥ bhavati .~(6.1.68) P III.46.2 -
3159 6 1 | saṃyogāntalopaḥ uttve siddhaḥ bhavati .~(6.1.68) P III.46.2 -
3160 6 1 | ekadeśavikṛtam ananyavat bhavati iti .~(6.1.69.1) P III.47.
3161 6 1 | uttarasyāḥ sambuddheḥ lopaḥ bhavati iti .~(6.1.69.1) P III.47.
3162 6 1 | hrasvāt uttarasya halaḥ lopaḥ bhavati saḥ cet sambuddheḥ iti .~(
3163 6 1 | apṛktasambuddhilopābhyām luk bhavati vipratiṣedhena .~(6.1.69.
3164 6 1 | IV.383 - 384 {11/20} luk bhavati vipratiṣedhena .~(6.1.69.
3165 6 1 | saṃyogādeḥ iti atiprasaṅgaḥ bhavati .~(6.1.71) P III.49.21 -
3166 6 1 | abhaktaḥ tarhi svare doṣaḥ bhavati .~(6.1.71) P III.49.21 -
3167 6 1 | na asau loṣṭam ānīya kṛtī bhavati .~(6.1.71) P III.49.21 -
3168 6 1 | 49/49} sa na vaktavyaḥ bhavati .~(6.1.77.2) P III.53.7 -
3169 6 1 | 16/39} tat na vaktavyam bhavati .~(6.1.77.2) P III.53.7 -
3170 6 1 | ucyamāne idam na vaktavyam bhavati .~(6.1.77.2) P III.53.7 -
3171 6 1 | etat dṛṣṭānuvidhiḥ chandasi bhavati .~(6.1.77.2) P III.53.7 -
3172 6 1 | dṛṣṭānuvidhiḥ chandasi bhavati .~(6.1.79.2) P III.54.17 -
3173 6 1 | dvayoḥ ekasya abhinirvṛttiḥ bhavati .~(6.1.84.1) P III.56.2 -
3174 6 1 | dvayoḥ ekasya abhinirvṛttiḥ bhavati .~(6.1.84.1) P III.56.2 -
3175 6 1 | dvayoḥ ekasya abhinirvṛttiḥ bhavati .~(6.1.84.1) P III.56.2 -
3176 6 1 | dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati .~(6.1.84.1) P III.56.2 -
3177 6 1 | dvayoḥ ekasya abhinirvṛttiḥ bhavati .~(6.1.84.1) P III.56.2 -
3178 6 1 | dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati .~(6.1.84.1) P III.56.2 -
3179 6 1 | dvayoḥ ekasya abhinirvṛttiḥ bhavati .~(6.1.84.1) P III.56.2 -
3180 6 1 | kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.84.2) P III.57.7 -
3181 6 1 | kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.84.2) P III.57.7 -
3182 6 1 | kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.84.2) P III.57.7 -
3183 6 1 | kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.84.2) P III.57.7 -
3184 6 1 | asau upanītaḥ saṃskṛtaḥ bhavati .~(6.1.84.2) P III.57.7 -
3185 6 1 | ca asau upaspṛśya śuciḥ bhavati .~(6.1.84.2) P III.57.7 -
3186 6 1 | suprayuktaḥ svarge loke kāmadhuk bhavati iti .~(6.1.84.2) P III.57.
3187 6 1 | suprayuktaḥ svarge loke kāmadhuk bhavati kimartham dvitīyaḥ tṛtīyaḥ
3188 6 1 | 403 {23/23} saḥ na doṣaḥ bhavati .~(6.1.85.1) P III.59.10 -
3189 6 1 | 406 {14/32} asya antavat bhavati asya ādivat bhavati iti
3190 6 1 | antavat bhavati asya ādivat bhavati iti vaktavyam .~(6.1.85.
3191 6 1 | pūrvasya kāryam prati antavat bhavati .~(6.1.85.1) P III.59.10 -
3192 6 1 | parasya kāryam prati ādivat bhavati .~(6.1.85.1) P III.59.10 -
3193 6 1 | kim tatra pūrvasya antavat bhavati āhosvit parasya ādivat bhavati .~(
3194 6 1 | bhavati āhosvit parasya ādivat bhavati .~(6.1.85.1) P III.59.10 -
3195 6 1 | dvayoḥ tulyabalayoḥ preṣyaḥ bhavati saḥ tayoḥ paryāyeṇa kāryam
3196 6 1 | tatra yadi asau avirodhāṛthī bhavati tataḥ ubhayoḥ na karoti .~(
3197 6 1 | ekādeśaḥ pūrvapadasaya antavat bhavati yathā śakyeta kartum bahucpūrvapadāt
3198 6 1 | kartum bahucpūrvapadāt ṭhac bhavati iti .~(6.1.85.2) P III.60.
3199 6 1 | ekādeśe bahvacpūrvapadam bhavati .~(6.1.85.2) P III.60.7 -
3200 6 1 | śidaśitoḥ ekādeśaḥ śitaḥ antavat bhavati yathā śakyeta kartum śiti
3201 6 1 | 14/118} yatra ekādeśaḥ na bhavati .~(6.1.85.2) P III.60.7 -
3202 6 1 | ekādeśaḥ uttarapadasya antavat bhavati yathā śakyeta kartum ekājuttarapade
3203 6 1 | kartum ekājuttarapade ṇaḥ bhavati iti .~(6.1.85.2) P III.60.
3204 6 1 | 21/118} yatra ekādeśaḥ na bhavati .~(6.1.85.2) P III.60.7 -
3205 6 1 | ekādeśaḥ adasaḥ antavat bhavati yathā śakyeta kartum adasaḥ
3206 6 1 | 28/118} yatra ekādeśaḥ na bhavati .~(6.1.85.2) P III.60.7 -
3207 6 1 | tidatiroḥ ekādeśaḥ titaḥ antavat bhavati yathā śakyeta kartum tit
3208 6 1 | 34/118} yatra ekādeśaḥ na bhavati .~(6.1.85.2) P III.60.7 -
3209 6 1 | prāpnuvan vidhiḥ anityaḥ bhavati .~(6.1.85.2) P III.60.7 -
3210 6 1 | liṅgaviśiṣtasya api grahaṇm bhavati iti evam atra svaritatvam
3211 6 1 | ekādeśaḥ pūrvapadasya antavat bhavati yathā śakyeta kartum udake
3212 6 1 | pūrvapadasya antaḥ udāttaḥ bhavati iti .~(6.1.85.2) P III.60.
3213 6 1 | 59/118} yatra akādeśaḥ na bhavati .~(6.1.85.2) P III.60.7 -
3214 6 1 | 118} pūrvapadāntodāttatvam bhavati vipratiṣedhena .~(6.1.85.
3215 6 1 | kṛdgatyoḥ ekādeśaḥ gateḥ antavat bhavati yathā śakyeta kartum gatikārakopapadāt
3216 6 1 | uttarapadam prakṛtisvaram bhavati iti .~(6.1.85.2) P III.60.
3217 6 1 | kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena .~(6.1.85.
3218 6 1 | kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena .~(6.1.85.
3219 6 1 | ekādeśe kṛte uttarapadam param bhavati .~(6.1.85.2) P III.60.7 -
3220 6 1 | uttarapadavṛddhiḥ ca ekādeśāt bhavati vipratiṣedhena .~(6.1.85.
3221 6 1 | 102/118} uttarapadavṛddhiḥ bhavati vipratiṣedhena .~(6.1.85.
3222 6 1 | pūrvottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam
3223 6 1 | pūrvapadottarapadyoḥ tāvatkāryam bhavati na ekādeśaḥ iti tataḥ na
3224 6 1 | ekādeśaḥ dvivacanasya ādivat bhavati yathā śakyeta kartum īdūdet
3225 6 1 | 7/55} yatra ekādeśaḥ na bhavati .~(6.1.85.3) P III.63.8 -
3226 6 1 | subasupoḥ ekādeśaḥ supaḥ ādivat bhavati yathā śakyeta kartum subantam
3227 6 1 | 16/55} yatra ekādeśaḥ na bhavati .~(6.1.85.3) P III.63.8 -
3228 6 1 | tiṅatiṅoḥ ekādeśaḥ tiṅaḥ ādivat bhavati yathā śakyeta kartum tiṅantam
3229 6 1 | 24/55} yatra ekādeśaḥ na bhavati .~(6.1.85.3) P III.63.8 -
3230 6 1 | abanāpoḥ ekādeśaḥ āpaḥ ādivat bhavati yathā śakyeta kartum ābantāt
3231 6 1 | kartum ābantāt soḥ lopaḥ bhavati iti .~(6.1.85.3) P III.63.
3232 6 1 | 31/55} yatra ekādeśaḥ na bhavati .~(6.1.85.3) P III.63.8 -
3233 6 1 | āṅanāṅoḥ ekādeśaḥ āṅaḥ ādivat bhavati yathā śakyeta kartum āṅaḥ
3234 6 1 | yamahanaḥ iti ātmanepadam bhavati iti .~(6.1.85.3) P III.63.
3235 6 1 | 39/55} yatra ekādeśaḥ na bhavati .~(6.1.85.3) P III.63.8 -
3236 6 1 | ca ekādeśaḥ āṭaḥ ādivat bhavati yathā śakyeta kartum āṭaḥ
3237 6 1 | kartum āṭaḥ ca aci vṛddhiḥ bhavati iti .~(6.1.85.3) P III.63.
3238 6 1 | kṛdakṛtoḥ ekādeśaḥ kṛtaḥ ādivat bhavati yathā śakyeta kartum kṛdantam
3239 6 1 | abhyāsādīnām hrasvatve na antādivat bhavati iti vaktavyam .~(6.1.85.
3240 6 1 | varṇāśrayavidhau ca na antādivat bhavati iti vaktavyam .~(6.1.85.
3241 6 1 | mālābhiḥ , ataḥ bhisaḥ ais bhavati iti aisbhāvaḥ prāpnoti .~(
3242 6 1 | 415 {8/39} asiddhatvāt na bhavati .~(6.1.86.1) P III.65.8 -
3243 6 1 | 415 {12/39} asiddhatvāt bhavati .~(6.1.86.1) P III.65.8 -
3244 6 1 | asiddhavacanāt anyasya prādurbhāvaḥ bhavati .~(6.1.86.1) P III.65.8 -
3245 6 1 | devadattasya prādurbhāvaḥ bhavati .~(6.1.86.1) P III.65.8 -
3246 6 1 | ekādeśaśāstram tukśāstre asiddham bhavati iti .~(6.1.86.2) P III.66.
3247 6 1 | padāntapadādyoḥ ekādeśaḥ asiddhaḥ bhavati iti ucyate na ca eṣaḥ padāntapadādyoḥ
3248 6 1 | prati ekādeśamātram asiddham bhavati .~(6.1.86.2) P III.66.8 -
3249 6 1 | na ekādeśanimittāt ṣatvam bhavati iti .~(6.1.86.2) P III.66.
3250 6 1 | guṇagrahaṇam kimartham na āt ekaḥ bhavati iti eva ucyeta .~(6.1.87.
3251 6 1 | prāpyamāṇānām antaratamaḥ ādeśaḥ bhavati .~(6.1.87.1) P III.66.25 -
3252 6 1 | dhātugrahaṇam siddham etat bhavati .~(6.1.89.1) P III.68.16 -
3253 6 1 | etyedhatyoḥ ca eci vṛddhiḥ bhavati .~(6.1.89.1) P III.68.16 -
3254 6 1 | 16/27} ūṭhi ca vṛddhiḥ bhavati .~(6.1.89.1) P III.68.16 -
3255 6 1 | na aprāpte tasya bādhanam bhavati .~(6.1.89.1) P III.68.16 -
3256 6 1 | 11/11} saḥ na vaktavyaḥ bhavati .~(6.1.91.1) P III.70.7 -
3257 6 1 | tam prati iti vacanāt na bhavati .~(6.1.91.1) P III.70.7 -
3258 6 1 | 16/16} saḥ na vaktavyaḥ bhavati .~(6.1.91.2) P III.70.15 -
3259 6 1 | 424 - 431 {2/188} che tuk bhavati iti asmāt sambuddhiguṇaḥ
3260 6 1 | iti asmāt sambuddhiguṇaḥ bhavati vipratiṣedhena .~(6.1.91.
3261 6 1 | 424 - 431 {3/188} che tuk bhavati iti asya avakāśaḥ .~(6.1.
3262 6 1 | 431 {9/188} sambuddhiguṇaḥ bhavati vipratiṣedhena .~(6.1.91.
3263 6 1 | 188} yaṇadeśāt āt guṇaḥ bhavati vipratiṣedhena .~(6.1.91.
3264 6 1 | 188} aci bhalopaḥ ekādeśāt bhavati viprtiṣedhena .~(6.1.91.
3265 6 1 | pūrvaṇitvātvasvareṣu sthānivat na bhavati iti .~(6.1.93) P III.73.
3266 6 1 | ekayognirdiṣṭānām api ekadeśānuvṛttiḥ bhavati .~(6.1.93) P III.73.16 -
3267 6 1 | sīmnaḥ antaḥ sīmāntaḥ saḥ bhavati .~(6.1.94) P III.75.10 -
3268 6 1 | IV.436 {4/13} kasmāt na bhavati kā , usrā , kosrā .~(6.1.
3269 6 1 | savarṇadīrghatve ṛti ṛ vā bhavati iti vaktavyam .~(6.1.101)
3270 6 1 | R IV.437 {5/6} lṛti ḷ vā bhavati iti vaktavyam .~(6.1.101)
3271 6 1 | prathamayoḥ ekaḥ savarṇadīrghaḥ bhavati .~(6.1.102.2) P III.78.20 -
3272 6 1 | 107} pūrvasavarṇadīrghaḥ bhavati ekaḥ prathamayoḥ iti .~(
3273 6 1 | anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ bhavati .~(6.1.102.2) P III.78.20 -
3274 6 1 | ācāryaḥ na jaśśasoḥ pararūpam bhavati iti .~(6.1.102.2) P III.
3275 6 1 | ācāryaḥ na jaśśasoḥ pararūpam bhavati iti .~(6.1.102.2) P III.
3276 6 1 | uttarārtham na jñāpakam bhavati .~(6.1.102.2) P III.78.20 -
3277 6 1 | dīrghāt śasi pūrvasavarṇaḥ bhavati iti .~(6.1.102.2) P III.
3278 6 1 | ācāryaḥ na jaśśasoḥ pararūpam bhavati iti .~(6.1.102.2) P III.
3279 6 1 | 107} ami yat uktam tat na bhavati iti .~(6.1.102.2) P III.
3280 6 1 | 446 {64/107} pūrvaḥ ca bhavati ami iti .~(6.1.102.2) P
3281 6 1 | bahuvacane ca ataḥ dīrghaḥ bhavati .~(6.1.102.2) P III.78.20 -
3282 6 1 | 446 {83/107} ekāraḥ ca bhavati bahuvacane jhali iti .~(
3283 6 1 | idam natvam puṃsām bahutve bhavati āhosvit puṃśabdāt bahuṣu .~(
3284 6 1 | kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.1.108.2) P III.82.3 -
3285 6 1 | tasya punaḥ pravṛttiḥ na bhavati .~(6.1.108.2) P III.82.3 -
3286 6 1 | pūrvasya kāryam prati antavat bhavati iti dīrghatvam bhaviṣyati .~(
3287 6 1 | 455 {2/103} āṭaḥ vṛddhiḥ bhavati iti etasmāt iyaṅ bhavati
3288 6 1 | bhavati iti etasmāt iyaṅ bhavati vipratiṣedhena .~(6.1.108.
3289 6 1 | 455 {3/103} āṭaḥ vṛddhiḥ bhavati iti asya avakāśaḥ aikṣiṣṭa ,
3290 6 1 | 455 {6/103} iyaṅādeśaḥ bhavati vipratiṣedhena .~(6.1.108.
3291 6 1 | guṇāt savarṇadīrghatvam bhavati vipratiṣedhena .~(6.1.108.
3292 6 1 | 34/103} savarṇadīrghatvam bhavati vipratiṣedhena .~(6.1.108.
3293 6 1 | 47/103} svare tu doṣaḥ bhavati .~(6.1.108.2) P III.82.21 -
3294 6 1 | 103} antaraṅgam balīyaḥ bhavati iti .~(6.1.108.2) P III.
3295 6 1 | āśritya savarṇadīrghatvam bhavati āt guṇaḥ api .~(6.1.108.
3296 6 1 | upasargasya dhātuna yogaḥ bhavati na adya śabdena .~(6.1.108.
3297 6 1 | adyaśabdaysa api samudāyena yogaḥ bhavati .~(6.1.108.2) P III.82.21 -
3298 6 1 | pūrvasavarṇadīrghatvam bhavati antaraṅgataḥ .~(6.1.108.
3299 6 1 | 455 {71/103} pūrvatvam bhavati antaraṅgataḥ .~(6.1.108.
3300 6 1 | 455 {81/103} inādeśaḥ bhavati antaraṅgataḥ .~(6.1.108.
3301 6 1 | 455 {85/103} ṅeḥ yādeśaḥ bhavati antaraṅgataḥ .~(6.1.108.
3302 6 1 | 455 {89/103} sminbhāvaḥ bhavati antaraṅgataḥ .~(6.1.108.
3303 6 1 | 450 - 455 {93/103} autvam bhavati antaraṅgataḥ .~(6.1.108.
3304 6 1 | 100/103} pūrvasavarṇaḥ bhavati antaraṅgataḥ .~(6.1.108.
3305 6 1 | asiddhaḥ plutaḥ āśrayāt siddhaḥ bhavati .~(6.1.113) P III.85.5 -
3306 6 1 | sarvapratiṣedhaḥ cet atiprasaṅgaḥ bhavati .~(6.1.115) P III.86.2 -
3307 6 1 | ādyudāttasya ādyudāttaḥ ādeśaḥ bhavati .~(6.1.123) P III.86.22 -
3308 6 1 | prātipadikasya ādiḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.
3309 6 1 | prātipadikasya antaḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.
3310 6 1 | 463 {22/42} kim kṛtam bhavati .~(6.1.123) P III.86.22 -
3311 6 1 | pratyayasya antaḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.
3312 6 1 | pratyayasya ādiḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.
3313 6 1 | 42} ādeśasya ādiḥ udāttaḥ bhavati iti .~(6.1.123) P III.86.
3314 6 1 | 22 R IV.463 {7/9} aci bhavati .~(6.1.124) P III.87.20 -
3315 6 1 | 11/27} saḥ na vaktavyaḥ bhavati .~(6.1.125.1) P III.87.24 -
3316 6 1 | ācāryaḥ ekādeśāt plutaḥ bhavati vipratiṣedhena iti .~(6.
3317 6 1 | cet śālendre atiprasaṅgaḥ bhavati .~(6.1.125.2) P III.87.12 -
3318 6 1 | sāmarthyāt tatra punaḥpravṛttiḥ bhavati bhojanaviśeṣāt śilpiviśeṣāt
3319 6 1 | sitsamāsayoḥ śākalam na bhavati iti eva .~(6.1.127.2) P
3320 6 1 | 8/14} idam api siddham bhavati .~(6.1.127.2) P III.89.20 -
3321 6 1 | vipratiṣedhena </V>. ṛti hrasvaḥ bhavati iti etasmāt upasargāt vṛddhiḥ
3322 6 1 | etasmāt upasargāt vṛddhiḥ bhavati vipratiṣedhena .~(6.1.128.
3323 6 1 | IV.469 {2/13} ṛti hrasvaḥ bhavati iti etasya avakāśaḥ khaṭva
3324 6 1 | 8/13} upasargāt vṛddhiḥ bhavati vipratiṣedhena .~(6.1.128.
3325 6 1 | cākravarmaṇasya ācāryasya aplutavat bhavati iti eva .~(6.1.130) P III.
3326 6 1 | 10/11} idam api siddham bhavati .~(6.1.130) P III.91.10 -
3327 6 1 | 15/90} tatra dvirvacanam bhavati iti asya avakāśaḥ bibhidatuḥ ,
3328 6 1 | IV.471 - 478 {18/90} suṭ bhavati vipratiṣedhena .~(6.1.135.
3329 6 1 | 51/90} suḍvidhau dvaitam bhavati .~(6.1.135.1) P III.91.22 -
3330 6 1 | dvirvacanavidhau ca api dvaitam bhavati .~(6.1.135.1) P III.91.22 -
3331 6 1 | viśeṣavidhiḥ na tadā doṣaḥ bhavati .~(6.1.135.1) P III.91.22 -
3332 6 1 | vyavahitaḥ ca api upasṛṣṭaḥ bhavati .~(6.1.135.1) P III.91.22 -
3333 6 1 | sarvataḥ antaraṅgatarakaḥ bhavati kātpūrvagrahaṇam ca api
3334 6 1 | na asau loṣṭam ānīyā kṛtī bhavati .~(6.1.135.2) P III.94.3 -
3335 6 1 | ācāryaḥ na yugapat svaraḥ bhavati iti .~(6.1.158.2) P III.
3336 6 1 | jñāpayati ācāryaḥ na paryāyaḥ bhavati iti .~(6.1.158.2) P III.
3337 6 1 | khalu sambhave vipratiṣedhaḥ bhavati asti ca sambhavaḥ yat ubhayam
3338 6 1 | 491 {14/92} kim kṛtam bhavati .~(6.1.158.3) P III.98.1 -
3339 6 1 | dīrghāntasya ādiḥ udāttaḥ bhavati .~(6.1.158.3) P III.98.1 -
3340 6 1 | 17/92} upasthitam idam bhavati anudāttam padam ekavarjam
3341 6 1 | 19/92} upasthitam idam bhavati anudāttam padam ekavarjam
3342 6 1 | 92} ekānanudāttam padam bhavati iti vaktavyam .~(6.1.158.
3343 6 1 | 491 {43/92} kim kṛtam bhavati .~(6.1.158.3) P III.98.1 -
3344 6 1 | dīrghāntasya ādiḥ udāttaḥ bhavati .~(6.1.158.3) P III.98.1 -
3345 6 1 | 47/92} upasthitam idam bhavati anudāttam padam ekavarjam
3346 6 1 | 49/92} upasthitam idam bhavati anudāttam padam ekavarjam
3347 6 1 | vipratiṣedhe param yat iṣṭam tat bhavati .~(6.1.158.3) P III.98.1 -
3348 6 1 | prakṛtisvarāt pratyayasvaraḥ balīyān bhavati .~(6.1.158.4) P III.99.22 -
3349 6 1 | satiśiṣṭasvaraḥ balīyān bhavati iti vaktavyam .~(6.1.158.
3350 6 1 | sarvam iṣṭam saṅgṛhītam bhavati iti kṛtvā śabdavipratiṣedhaḥ
3351 6 1 | yadi śabdavipratiṣedhaḥ bhavati kāmyādayaḥ citaḥ kartavyāḥ .~(
3352 6 1 | śabdavipratiṣedhaḥ nāma bhavati yatra ubhayoḥ yugapatprasaṅgaḥ
3353 6 1 | 493 {36/50} nañsvaraḥ bhavati .~(6.1.158.4) P III.99.22 -
3354 6 1 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(6.1.161.1) P III.101.
3355 6 1 | kadā cit thāthādisvaraḥ bhavati .~(6.1.161.1) P III.101.
3356 6 1 | anudāttasya antaḥ udāttaḥ bhavati āhosvit ādiḥ .~(6.1.161.
3357 6 1 | astu tarhi ādiḥ udāttaḥ bhavati iti .~(6.1.161.2) P III.
3358 6 1 | 29/33} idam api siddham bhavati .~(6.1.161.2) P III.102.
3359 6 1 | kim dhātoḥ antaḥ udāttaḥ bhavati āhosvit ādiḥ iti .~(6.1.
3360 6 1 | bāntaḥ ca pibiḥ ādyudāttaḥ bhavati iti vaktavyam .~(6.1.162)
3361 6 1 | 52} astu tarhi antodāttaḥ bhavati iti .~(6.1.162) P III.102.
3362 6 1 | na aprāpte tasya bādhanam bhavati .~(6.1.166) P III.104.9 -
3363 6 1 | 59} śasi svaraḥ kasmāt na bhavati .~(6.1.167) P III.105.2 -
3364 6 1 | svaravidhim prati na sthānivat bhavati iti .~(6.1.167) P III.105.
3365 6 1 | pratiṣedhaḥ na vaktavyaḥ bhavati .~(6.1.168.1) P III.106.
3366 6 1 | prakṛtiḥ asti sau anekāc tu sā bhavati .~(6.1.169) P III.107.2 -
3367 6 1 | 507 - 508 {4/21} kasmāt na bhavati aṣṭasu prakrameṣu brāhmaṇaḥ
3368 6 1 | etat jñāpayati ācāryaḥ bhavati ātve kṛte ṣaṭsañjñā iti .~(
3369 6 1 | ākārāntasya nuḍ siddhaḥ bhavati .~(6.1.172) P III.107.13 -
3370 6 1 | 512 {1/44} iha kasmāt na bhavati .~(6.1.177) P III.109.2 -
3371 6 1 | ṣaṭtricaturbhyaḥ nām udāttaḥ bhavati .~(6.1.177) P III.109.2 -
3372 6 1 | halādiḥ ca vibhaktiḥ udāttā bhavati ṣaṭtricaturbhyaḥ iti .~(
3373 6 1 | 513 {9/21} na hi etat bhavati yat sau rūpam .~(6.1.182)
3374 6 1 | 11/21} vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ tu na prāpnoti .~(
3375 6 1 | cit sati iṣṭam saṅgṛhītam bhavati āhosvit doṣāntam eva .~(
3376 6 1 | brāhmaṇībhyaḥ iti vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ ca .~(6.1.182)
3377 6 1 | ācāryapravṛttiḥ jñāpayati bhavati ukāreṇa bhāvyamānena savarṇānām
3378 6 1 | yadi dakāraḥ na jñāpakam bhavati .~(6.1.185) P III.13 - 24
3379 6 1 | yat upadeśaḥ iti na doṣaḥ bhavati .~(6.1.186.1) P III.111.
3380 6 1 | vyapadeśivadbhāvena akārāntam bhavati upadeśe .~(6.1.186.1) P
3381 6 1 | kadā cit pratyayasvaraḥ bhavati .~(6.1.186.1) P III.111.
3382 6 1 | abhyastānām ādiḥ udāttaḥ bhavati lasārvadhātuke .~(6.1.186.
3383 6 1 | sijantasya ādiḥ udāttaḥ bhavati lasārvadhātuke .~(6.1.186.
3384 6 1 | tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena .~(6.1.186.
3385 6 1 | tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena .~(6.1.186.
3386 6 1 | svaravidhau saṅghātaḥ kāryī bhavati iti .~(6.1.186.3) P III.
3387 6 1 | lasārvadhātukam anudāttam bhavati iti anudāttatvam na prāpnoti .~(
3388 6 1 | anudāttatvam kasmāt na bhavati .~(6.1.186.3) P III.111.
3389 6 1 | luptavikaraṇebhyaḥ anudāttatvam bhavati iti .~(6.1.186.3) P III.
3390 6 1 | na hi śnamvikaraṇaḥ ṅit bhavati .~(6.1.186.3) P III.111.
3391 6 1 | anudāttatvam kasmāt na bhavati .~(6.1.186.3) P III.111.
3392 6 1 | vāvacanāt abhyastasvaraḥ bhavati vipratiṣedhena .~(6.1.188)
3393 6 1 | 521 {7/7} abhyastasvaraḥ bhavati vipratiṣedhena .~(6.1.190)
3394 6 1 | svaravidhau saṅghātaḥ kāryī bhavati iti .~(6.1.191.2) P III.
3395 6 1 | 525 {24/41} tat upapannam bhavati .~(6.1.191.2) P III.114.
3396 6 1 | 2 R IV.522 - 525 {36/41} bhavati eva atra pūrveṇa .~(6.1.
3397 6 1 | kartṛyaki vā ādiḥ udāttaḥ bhavati .~(6.1.195) P III.115.4 -
3398 6 1 | kartṛyaki vā ādiḥ udāttaḥ bhavati .~(6.1.195) P III.115.4 -
3399 6 1 | svare pratyayalakṣaṇam na bhavati iti .~(6.1.204) P III.116.
3400 6 1 | kitaḥ iti antodāttatvam na bhavati .~(6.1.204) P III.116.3 -
3401 6 1 | svare pratyayalakṣaṇam na bhavati iti .~(6.1.204) P III.116.
3402 6 1 | svare pratyayalakṣaṇam na bhavati iti .~(6.1.204) P III.116.
3403 6 1 | lupte pratyayalakṣaṇam na bhavati iti .~(6.1.205) P III.116.
3404 6 1 | 32} na cet ākārāraḥ kāryī bhavati .~(6.1.205) P III.116.23 -
3405 6 1 | pūrvagrahaṇam na kartavyam bhavati .~(6.1.217) P III.118.5 -
3406 6 1 | ucyamāne kasmāt eva atra na bhavati .~(6.1.220 - 221) P III.
3407 6 1 | matubgrahaṇe ḍmatupaḥ grahaṇam na bhavati vetasvān iti atra vatvam
3408 6 1 | vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā kartavyā .~(
3409 6 1 | vyañjanam avidyamānavat bhavati iti vā .~(6.1.223) P III.
3410 6 1 | 44} dvirbaddham subaddham bhavati iti .~(6.1.223) P III.119.
3411 6 1 | vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā kartavyā .~(
3412 6 1 | pratyayāt pūrvam udāttam bhavati iti iha eva syāt : bhaurikividham ,
3413 6 1 | 44} dhātoḥ antaḥ udāttaḥ bhavati iti iha eva syāt ūrṇoti .~(
3414 6 1 | vyañjanam avidyamānavat bhavati iti katham hi halaḥ nāma
3415 6 1 | vyañjanam avidyamānavat bhavati iti ucyeta .~(6.1.223) P
3416 6 1 | vyañjanam avidyamānavat bhavati iti ucyamāne anudāttādeḥ
3417 6 1 | yat ucyate tat kim siddham bhavati vyañjanādeḥ vyañjanāntāt
3418 6 1 | vyañjanam avidyamānavat bhavati iti .~(6.1.223) P III.119.
3419 6 1 | nivṛtte halaḥ api svaraprāptiḥ bhavati .~(6.1.223) P III.119.16 -
3420 6 1 | ācāryapravṛttiḥ jñāpayati siddham tat bhavati vyañjanādeḥ vyañjanāntāt
3421 6 1 | ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā yat ayam yataḥ
3422 6 2 | bahuvrīheḥ antaḥ udāttaḥ bhavati na anyasya iti .~(6.2.1)
3423 6 2 | khalu api sambhave bādhanam bhavati .~(6.2.1) P III.121.2 -
3424 6 2 | sati api sambhave bādhanam bhavati .~(6.2.1) P III.121.2 -
3425 6 2 | dadhidānasya takradānam nivartakam bhavati .~(6.2.1) P III.121.2 -
3426 6 2 | pūrvapadam prakṛtisvaram bhavati iti .~(6.2.1) P III.121.
3427 6 2 | 63} tatpuruṣe kasmāt na bhavati .~(6.2.1) P III.121.2 -
3428 6 2 | dvigau tarhi kasmāt na bhavati .~(6.2.1) P III.121.2 -
3429 6 2 | jñāpayati ācāryaḥ na paryāyaḥ bhavati iti .~(6.2.1) P III.121.
3430 6 2 | tṛtīyāpūrvapadam prakṛtisvaram bhavati iti eva siddham .~(6.2.11)
3431 6 2 | vigṛhya avikaśabdāt utpattiḥ bhavati , āvikam iti evam pituḥ
3432 6 2 | paripratyupāpebhyaḥ vanam samāse iti etat bhavati vipratiṣedhena .~(6.2.33)
3433 6 2 | 14} vanam samāse iti etat bhavati vipratiṣedhena .~(6.2.33)
3434 6 2 | api pūrvapadatvāt sandehaḥ bhavati .~(6.2.36) P III.125.10 -
3435 6 2 | kambalaḥ paṇyakambalaḥ eva asau bhavati .~(6.2.42) P III.126.3 -
3436 6 2 | pūrvapadam prakṛtisvaram bhavati iti ucyate .~(6.2.49) P
3437 6 2 | cet kārake atiprasaṅgaḥ bhavati .~(6.2.49) P III.126.22 -
3438 6 2 | yathā eva gatipūrvapadasya bhavati evam kārakapūrvapadasya
3439 6 2 | 555 {31/61} kim kṛtam bhavati .~(6.2.49) P III.126.22 -
3440 6 2 | 61} kṛtsvarāpavādaḥ ayam bhavati .~(6.2.49) P III.126.22 -
3441 6 2 | thāthaghañktājabitrakāṇām iti etat bhavati vipratiṣedhena .~(6.2.49)
3442 6 2 | ktāntam uttarapadam antodāttam bhavati .~(6.2.49) P III.126.22 -
3443 6 2 | ktāntam uttarapadam antodāttam bhavati .~(6.2.49) P III.126.22 -
3444 6 2 | 61} gatiḥ gatau iti etat bhavati vipratiṣedhena .evam tarhi
3445 6 2 | karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā kṛdgrahaṇe
3446 6 2 | sanakulena samāsaḥ siddhaḥ bhavati .~(6.2.50) P III.128.16 -
3447 6 2 | 20/21} iḍādau api siddham bhavati .~(6.2.50) P III.128.16 -
3448 6 2 | 12/37} samāse śākalam na bhavati iti .~(6.2.52.1) P III.129.
3449 6 2 | 25/37} samāse śākalam na bhavati iti .~(6.2.52.1) P III.129.
3450 6 2 | iti eṣaḥ svaraḥ siddhaḥ bhavati .~(6.2.52.1) P III.129.4 -
3451 6 2 | vapratyaye iti eṣaḥ svaraḥ bhavati vipratiṣedhena .~(6.2.52.
3452 6 2 | 8/67} avakāśaḥ iti etat bhavati vipratiṣedhena .~(6.2.52.
3453 6 2 | īṣatsvarāt ca kṛtsvaraḥ bhavati vipratiṣedhena .~(6.2.52.
3454 6 2 | 557- 561 {37/67} kṛtsvaraḥ bhavati vipratiṣedhena .~(6.2.52.
3455 6 2 | 557- 561 {41/67} kṛtsvaraḥ bhavati vipratiṣedhena .~(6.2.52.
3456 6 2 | 67} citsvarāt hārisvaraḥ bhavati vipratiṣedhena .~(6.2.52.
3457 6 2 | 561 {47/67} hārisvaraḥ bhavati vipratiṣedhena .~(6.2.52.
3458 6 2 | kṛtsvarāt ca hārisvaraḥ bhavati vipratiṣedhena .~(6.2.52.
3459 6 2 | 561 {53/67} hārisvaraḥ bhavati vipratiṣedhena .~(6.2.52.
3460 6 2 | yuktasvaraḥ ca kṛtsvarāt bhavati vipratiṣedhena .~(6.2.52.
3461 6 2 | 561 {67/67} yuktasvaraḥ bhavati vipratiṣedhena .~(6.2.80)
3462 6 2 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(6.2.80) P III.131.16 -
3463 6 2 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(6.2.80) P III.131.16 -
3464 6 2 | dīrghāntasya ādiḥ udāttaḥ bhavati iti etasmāt anytāt pūrvam
3465 6 2 | pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena .~(6.2.82)
3466 6 2 | dīrghāntasya ādiḥ udāttaḥ bhavati iti asya avakāśaḥ kuṭījaḥ ,
3467 6 2 | pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena .~(6.2.91)
3468 6 2 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(6.2.92 - 93) P III.132.
3469 6 2 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(6.2.92 - 93) P III.132.
3470 6 2 | mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena .~(6.2.106)
3471 6 2 | mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena .~(6.2.106)
3472 6 2 | etasmāt nañsubhyām iti etat bhavati vipratiṣedhena .~(6.2.107-
3473 6 2 | 6/6} nañsubhyām iti etat bhavati vipratiṣedhena .~(6.2.117)
3474 6 2 | etasmāt kapi pūrvam iti etat bhavati vipratiṣedhena .~(6.2.117)
3475 6 2 | 8} kapi pūrvam iti etat bhavati vipratiṣedhena .~(6.2.121)
3476 6 2 | kūlādīnām ādyudāttatvam bhavati vipratiṣedhena .~(6.2.121)
3477 6 2 | kūlādīnām ādyudāttatvam bhavati vipratiṣedhena .~(6.2.126,
3478 6 2 | celarājyādisvarāt avyayayasvaraḥ bhavati vipratiṣedhena .~(6.2.126,
3479 6 2 | vipratiṣedhe param yat iṣṭam tat bhavati .~(6.2.136) P III.19 - 21
3480 6 2 | vanasamudāyavācīcet kuṇḍaśabdaḥ bhavati iti vaktavyam .~(6.2.136)
3481 6 2 | tatra kṛtā saha samāsaḥ bhavati tiṅā ca na bhavati .~(6.
3482 6 2 | samāsaḥ bhavati tiṅā ca na bhavati .~(6.2.139) P III.135.2 -
3483 6 2 | tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati kriyāyogaḥ .~(
3484 6 2 | kṛdabhihitaḥ bhāvaḥ dravyavat bhavati kriyāvat api iti .~(6.2.
3485 6 2 | kim samāsaya antaḥ udāttaḥ bhavati āhosvit uttarapadasya .~(
3486 6 2 | uttarapadasya antaḥ udāttatḥ bhavati iti .~(6.2.143) P III.136.
3487 6 2 | samāsasya antaḥ udāttaḥ bhavati .~(6.2.143) P III.136.8 -
3488 6 2 | svāṅgam dhruvam iti etat bhavati vipratiṣedhena .~(6.2.177)
3489 6 2 | upasargāt svāṅgam iti etat bhavati vipratiṣedhena .~(6.2.177)
3490 6 2 | 37/37} vibhāṣā samāsāntaḥ bhavati iti .~(6.2.199) P III.140.
3491 6 3 | 584 {1/33} ekavat ca aluk bhavati iti vaktavyam .~(6.3.1.2)
3492 6 3 | dvibahvoḥ aluk kasmāt na bhavati .~(6.3.1.2) P III.141.12 -
3493 6 3 | varṣābhyaḥ ca je atiprasaṅgaḥ bhavati .~(6.3.1.2) P III.141.12 -
3494 6 3 | je care ca atiprasaṅgaḥ bhavati .~(6.3.1.2) P III.141.12 -
3495 6 3 | cet bhūmipāśe atiprasaṅgaḥ bhavati .~(6.3.9) P III.143.20 -
3496 6 3 | 21/32} akaḥ ataḥ iti eva bhavati na anyataḥ iti .~(6.3.9)
3497 6 3 | sandhyakṣarāṇām siddham bhavati .~(6.3.9) P III.143.20 -
3498 6 3 | cet ajādau atiprasaṅgaḥ bhavati .~(6.3.10) P III.144.19 -
3499 6 3 | 15/31} etat eva jñāpayati bhavati atra samāsaḥ iti yat ayam
3500 6 3 | saptamīpūrvapadam prakṛtisvaram bhavati iti lakṣaṇapratipadoktayoḥ
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4329 |