1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4329
Part, -
3501 6 3 | kāranāmni saptamyāḥ aluk bhavati .~(6.3.10) P III.144.19 -
3502 6 3 | prapañcaḥ vā na tathā kārakam bhavati .~(6.3.14) P III.146.4 -
3503 6 3 | IV.595 {3/11} lopaḥ asya bhavati nalopaḥ prātipadikasya iti .~(
3504 6 3 | prasajymānaḥ eva raparaḥ bhavati iti ucyate na ca ayam uḥ
3505 6 3 | 42} kāryī ca anirdiṣṭaḥ bhavati .~(6.3.25.2) P III.147.18 -
3506 6 3 | pitṛpitāmahādiṣu atiprasaṅgaḥ bhavati .~(6.3.25.2) P III.147.18 -
3507 6 3 | pratiṣedhaḥ na vaktavyaḥ bhavati .~(6.3.34.1) P III.150.3 -
3508 6 3 | saḥ puṃvadbhāvaḥ yathā iha bhavati : kārikā vṛndārikā kārakavṛndārikā
3509 6 3 | ārambhaḥ kasmāt eva atra na bhavati .~(6.3.34.1) P III.150.3 -
3510 6 3 | 162} evam iha api puṃvat bhavati puṃvat na bhavati iti vākyaśeṣam
3511 6 3 | puṃvat bhavati puṃvat na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~(
3512 6 3 | puṃsaḥ strīpratyayaḥ na bhavati evam samānādhikaraṇe uttarapade
3513 6 3 | uttarapade bhāṣitapuṃskasya na bhavati iti .~(6.3.34.2) P III.150.
3514 6 3 | uttarapade puṃvadbhāvaḥ bhavati iti ucyate .~(6.3.34.2)
3515 6 3 | strīśabdasya puṃśabdātideśaḥ bhavati iti .~(6.3.34.2) P III.150.
3516 6 3 | strīśabdasya puṃśabdātideśaḥ bhavati iti .~(6.3.34.2) P III.150.
3517 6 3 | bhāṣitapuṃskānupapattiḥ hi bhavati .~(6.3.34.2) P III.150.17 -
3518 6 3 | na asau loṣṭam ānīya kṛtī bhavati .~(6.3.34.2) P III.150.17 -
3519 6 3 | puṃvadbhāvaḥ kasmāt na bhavati .~(6.3.34.3) P III.153.21 -
3520 6 3 | kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt .~(
3521 6 3 | 616 {7/16} na hi etat bhavati bhāṣitapūṃśkāt anūṅ .~(6.
3522 6 3 | 9/16} vidhiḥ ca siddhaḥ bhavati pratiṣedhaḥ ca na prāpnoti .~(
3523 6 3 | liṅgaviśiṣṭasya api grahaṇam bhavati iti evam bhaviṣyati .~(6.
3524 6 3 | 5/19} tatra api puṃvat bhavati .~(6.3.42.1) P III.157.4 -
3525 6 3 | 8/19} tatra api puṃvat bhavati .~(6.3.42.1) P III.157.4 -
3526 6 3 | 12/19} tatra api puṃvat bhavati .~(6.3.42.1) P III.157.4 -
3527 6 3 | 15/19} tatra api puṃvat bhavati .~(6.3.42.1) P III.157.4 -
3528 6 3 | 18/19} tatra api puṃvat bhavati .~(6.3.42.1) P III.157.4 -
3529 6 3 | 15/21} sataḥ api avivakṣā bhavati .~(6.3.42.2) P III.157.15 -
3530 6 3 | 19/21} asataḥ ca vivakṣā bhavati .~(6.3.42.2) P III.157.15 -
3531 6 3 | īttvāt varuṇasya vṛddhiḥ bhavati vipratiṣedhena .~(6.3.42.
3532 6 3 | 6/33} varuṇasya vṛddhiḥ bhavati vipratiṣedhena .~(6.3.42.
3533 6 3 | pūṃvadbhāvāt hrasvatvam bhavati vipratiṣedhena khidghādiṣu .~(
3534 6 3 | 619 {23/33} khiti hrasvaḥ bhavati iti asya avakāśaḥ , kālimmanyaḥ ,
3535 6 3 | ghādiṣu nadyāḥ hrasvaḥ bhavati iti asya avakāśaḥ , nartakitarā ,
3536 6 3 | 619 {28/33} ke hrasvaḥ bhavati iti asya avakāśaḥ , nartakika .~(
3537 6 3 | 619 {31/33} hrasvatvam bhavati vipratiṣedhena .~(6.3.42.
3538 6 3 | punaḥprasaṅgavijñānāt puṃvadbhāvaḥ kasmāt na bhavati .~(6.3.42.3) P III.158.1 -
3539 6 3 | 627 {1/32} iha kasmāt na bhavati , amahān mahān sampannaḥ
3540 6 3 | iti āha tena pratipadam bhavati .~(6.3.46.1) P III.160.2 -
3541 6 3 | śabdāśrayam śabdamātre tat bhavati .~(6.3.46.1) P III.160.2 -
3542 6 3 | yasmāt saḥ tadādeḥ grahaṇam bhavati iti yadaṇante prāpnoti .~(
3543 6 3 | jñāpayati ācāryaḥ na yadaṇante bhavati iti .~(6.3.50) P III.162.
3544 6 3 | ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta .~(
3545 6 3 | ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
3546 6 3 | ācāryaḥ khiti anantarasya na bhavati iti yat ayam anavyayasya
3547 6 3 | phalena akṛtaḥ abhisambandhaḥ bhavati .~(6.3.61) P III.164.4 -
3548 6 3 | 10/47} hrasvāntasya mum bhavati iti vaktavyam .~(6.3.66)
3549 6 3 | 47} atha vā khiti hrasvaḥ bhavati iti ucyate .~(6.3.66) P
3550 6 3 | 637 {35/47} khiti hrasvaḥ bhavati iti upasthitam idam bhavati
3551 6 3 | bhavati iti upasthitam idam bhavati acaḥ iti .~(6.3.66) P III.
3552 6 3 | atidiśyamāne viśeṣaḥ na atidiṣṭaḥ bhavati .~(6.3.68.1) P III.166.5 -
3553 6 3 | viśiṣṭam dvitīyaikavacane bhavati prathamayoḥ iti na tat atidiśyate .~(
3554 6 3 | 42} dvitīyaikavacanavat bhavati iti vaktavyam .~(6.3.68.
3555 6 3 | 639 {42/42} icaḥ ekācaḥ am bhavati ampratyayavat ca asmin kāryam
3556 6 3 | ampratyayavat ca asmin kāryam bhavati iti .~(6.3.68.2) P III.167.
3557 6 3 | napuṃsakāt iti luk kasmāt na bhavati .~(6.3.68.2) P III.167.4 -
3558 6 3 | na aprāpte tasya bādhanam bhavati .~(6.3.68.2) P III.167.4 -
3559 6 3 | sūtograrājabhojakulamerubhyaḥ duhituḥ putraṭ vā bhavati iti vaktavyam .~(6.3.70)
3560 6 3 | pūrvāntaḥ saḥ api adoṣaḥ bhavati .~(6.3.74) P III.169.10 -
3561 6 3 | evañjātīyakasya sādeśaḥ bhavati iti .~(6.3.82): P III.170.
3562 6 3 | 12/15} algrahaṇeṣu etat bhavati na ca idam algrahaṇam .~(
3563 6 3 | dhātugrahaṇe tadādividhiḥ bhavati iti .~(6.3.93, 116) P III.
3564 6 3 | ayaskāra iti api siddham bhavati .~(6.3.92) P III.172.14 -
3565 6 3 | śāstram tat itaretarāśrayam bhavati .~(6.3.109.1) P III.173.
3566 6 3 | 656 {4/14} iha kasmāt na bhavati karaṇīyam , haraṇīyam .~(
3567 6 3 | 9 - 14 R IV. 656 {9/14} bhavati hi ḍhralopena ānantaryam .~(
3568 6 3 | 9/30} śravaṇam kasmāt na bhavati .~(6.3.112) P III.175.16 -
3569 6 3 | jñāpayati ācāryaḥ na pratyaṅgam bhavati iti yat ayam cau dīrghatvam
3570 6 3 | hrasvāt samprasāraṇadīrghatvam bhavati vipratiṣedhena .~(6.3.139)
3571 6 3 | samprasāraṇadīrghatvam bhavati vipratiṣedhena .~(6.3.139)
3572 6 3 | punaḥprasaṅgavijñānāt hrasvatvam kasmāt na bhavati .~(6.3.139) P III.177.2 -
3573 6 4 | iti pratiṣedhaḥ siddhaḥ bhavati .~(6.4.1.1) P III.178.2 -
3574 6 4 | saḥ ca idānīm aparihāraḥ bhavati yat tat uktam aṅgānyatvāt
3575 6 4 | anucyamāne hi ataḥ bhisaḥ ais bhavati iti ataḥ iti pañcamī aṅgasya
3576 6 4 | bhismātrasya ais-bhāvaḥ bhavati iti iha api prasajyeta :
3577 6 4 | sambandhaṣaṣthīnirdeśaḥ ca ayam kṛtaḥ bhavati .~(6.4.1.2) P III.178.11 -
3578 6 4 | 35} yasmin aṅgam iti etat bhavati .~(6.4.1.2) P III.178.11 -
3579 6 4 | 665 {27/35} kasmin ca etat bhavati .~(6.4.1.2) P III.178.11 -
3580 6 4 | evam api sthānam aviśeṣitam bhavati .~(6.4.1.2) P III.178.11 -
3581 6 4 | samprasāraṇasya dīrghaḥ bhavati .~(6.4.1.3) P III.179.11 -
3582 6 4 | 669 {9/80} nāmi dīrghaḥ bhavati .~(6.4.1.3) P III.179.11 -
3583 6 4 | 669 {14/80} sani dīrghaḥ bhavati .~(6.4.1.3) P III.179.11 -
3584 6 4 | pratyayasya eva grahaṇam bhavati iti .~(6.4.1.3) P III.179.
3585 6 4 | tadādeḥ tadantasya ca grahaṇam bhavati iti evam upasargāt pūrvam
3586 6 4 | 670 {1/20} iha kasmāt na bhavati : tṛtīyaḥ .~(6.4.2) P III.
3587 6 4 | aṇviśeṣaṇam iggrahaṇam cau dīrghaḥ bhavati iti iha na prāpnoti : avācā ,
3588 6 4 | 670 {17/20} kasmāt na bhavati tṛtīyaḥ .~(6.4.2) P III.
3589 6 4 | sarvanāmasthāne dīrghaḥ bhavati .~(6.4.12 - 13) P III.182.
3590 6 4 | bhrūṇahani iti na doṣaḥ bhavati .~(6.4.12 - 13) P III.182.
3591 6 4 | pakāralope kṛte na atubantam bhavati atvantam eva .~(6.4.14)
3592 6 4 | anādeśasya api gameḥ dīrghatvam bhavati evam bhāṣāyām api prāpnoti .~(
3593 6 4 | ajantānām sani dīrghaḥ bhavati .~(6.4.16.1) P III.184.13 -
3594 6 4 | hanigamyoḥ ca sani dīrghaḥ bhavati .~(6.4.16.1) P III.184.13 -
3595 6 4 | atha , ūṭ ādiḥ kasmān na bhavati .~(6.4.19.1) P III.185.9 -
3596 6 4 | 681 - 683 {2/20} ādiḥ ṭit bhavati iti prāpnoti .~(6.4.19.1)
3597 6 4 | na anena kvau dīrghatvam bhavati iti yat ayam kvibvacipracchyāyatastukaṭaprujuśrīṇām
3598 6 4 | 688 {9/18} asiddhatvāt na bhavati .~(6.4.22.1) P III.187.2 -
3599 6 4 | 688 {13/18} asiddhatvāt bhavati .~(6.4.22.1) P III.187.2 -
3600 6 4 | 693 {6/91} asiddhatvāt bhavati .~(6.4.22.2) P III.187.10 -
3601 6 4 | 693 {22/91} asiddhatvāt bhavati .~(6.4.22.2) P III.187.10 -
3602 6 4 | 693 {33/91} asiddhatvāt bhavati .~(6.4.22.2) P III.187.10 -
3603 6 4 | 688 - 693 {38/91} iṇaḥ yaṇ bhavati .~(6.4.22.2) P III.187.10 -
3604 6 4 | eḥ ca anekācaḥ iṇaḥ yaṇ bhavati .~(6.4.22.2) P III.187.10 -
3605 6 4 | tataḥ asaṃyogapūrvasya yaṇ bhavati .~(6.4.22.2) P III.187.10 -
3606 6 4 | 693 {54/91} asiddhatvāt na bhavati .~(6.4.22.2) P III.187.10 -
3607 6 4 | 66/91} utaḥ ca heḥ luk bhavati iti .~(6.4.22.2) P III.187.
3608 6 4 | 693 {80/91} asiddhatvāt na bhavati .~(6.4.22.2) P III.187.10 -
3609 6 4 | 693 {87/91} asiddhatvāt bhavati .~(6.4.22.2) P III.187.10 -
3610 6 4 | chandasi sārvadhātukam api bhavati .~(6.4.22.2) P III.187.10 -
3611 6 4 | tatra sārvadhātukam apit ṅit bhavati iti ṅitvam .~(6.4.22.2)
3612 6 4 | śnābhyastayoḥ ātaḥ iti ākāralopaḥ bhavati .~(6.4.22.3) P III.189.14 -
3613 6 4 | 102} samānāśrayam asiddham bhavati vyāśrayam ca etat .~(6.4.
3614 6 4 | viśeṣyate kṅit cet naśabdaḥ bhavati iti .~(6.4.23) P III.193.
3615 6 4 | saśakāragrahaṇe iha kasmāt na bhavati viśnānām , praśnānām iti .~(
3616 6 4 | tasmin ca asya pratyaye lopaḥ bhavati .~(6.4.24) P III.194.10 -
3617 6 4 | 25/46} kvau ca śāsaḥ it bhavati .~(6.4.34) P III.195.8 -
3618 6 4 | āṅpūrvāt ca kvau śāsaḥ it bhavati .~(6.4.34) P III.195.8 -
3619 6 4 | 37/46} aviśeṣeṇa śāsaḥ it bhavati iti uktvā tataḥ aṅi iti
3620 6 4 | janasanakhanām anunāsikasya ākāraḥ bhavati jhali kṅiti .~(6.4.42.1)
3621 6 4 | janasanakhanām anunāsikasya ākāraḥ bhavati jhali iti eva .~(6.4.42.
3622 6 4 | sanoteḥ anunāsikalopāt āttvam bhavati vipratiṣedhena .~(6.4.42.
3623 6 4 | 713 - 716 {7/83} āttvam bhavati vipratiṣedhena .~(6.4.42.
3624 6 4 | 12 R IV.713 - 716 {26/83} bhavati iha vipratiṣedhaḥ .~(6.4.
3625 6 4 | ācāryapravṛttiḥ jñāpayati bhavati iha vipratiṣedhaḥ iti yat
3626 6 4 | 36/83} paśyati tu ācāryaḥ bhavati iha vipratiṣedhaḥ .~(6.4.
3627 6 4 | samānāśrayam khalu api asiddham bhavati vyāśram ca etat .~(6.4.42.
3628 6 4 | tasmin tat eva asiddham bhavati .~(6.4.42.2) P III.197.1 -
3629 6 4 | khalu api tasmin asiddham bhavati .~(6.4.42.2) P III.197.1 -
3630 6 4 | ciṇaḥ luki eva asiddhaḥ bhavati .~(6.4.42.2) P III.197.1 -
3631 6 4 | 713 - 716 {72/83} lopaḥ bhavati iṭi ca ajādau kṅiti .~(6.
3632 6 4 | 713 - 716 {76/83} īt ca bhavati ghvādīnām .~(6.4.42.2) P
3633 6 4 | 716 {82/83} yati ca īt bhavati .~(6.4.42.2) P III.197.1 -
3634 6 4 | ārabhate tat jñāpayati ācāryaḥ bhavati iha vipratiṣedhaḥ iti .~(
3635 6 4 | anena śabakārasya lopaḥ bhavati iti yat ayam adiprabhṛtibhyaḥ
3636 6 4 | rephasya sthāne kasmāt na bhavati .~(6.4.47) P III.199.17 -
3637 6 4 | tarhi śravaṇam kasmāt na bhavati .~(6.4.47) P III.199.17 -
3638 6 4 | bhrasjādeśāt samprasāraṇam bhavati vipratiṣedhena .~(6.4.47)
3639 6 4 | 723 {11/39} samprasāraṇam bhavati vipratiṣedhena .~(6.4.47)
3640 6 4 | 723 {15/39} rasoḥ vā ṛ bhavati iti vakṣyāmi .~(6.4.47)
3641 6 4 | 724 - 725 {20/40} ṇilopaḥ bhavati vipratiṣedhena .~(6.4.48)
3642 6 4 | 724 - 725 {36/40} allopaḥ bhavati vipratiṣedhena .~(6.4.48)
3643 6 4 | vipratiṣedhe param yat iṣṭam tat bhavati iti .~(6.4.49) P III.201.
3644 6 4 | 43} kaimarthakyāt niyamaḥ bhavati .~(6.4.49) P III.201.8 -
3645 6 4 | kyasya vibhāṣāyām doṣaḥ bhavati .~(6.4.49) P III.201.8 -
3646 6 4 | 43} yasmin aṅgam iti etat bhavati .~(6.4.49) P III.201.8 -
3647 6 4 | 728 {42/43} kasmin ca etat bhavati .~(6.4.49) P III.201.8 -
3648 6 4 | IV.728 {4/16} kasmāt na bhavati kārayitā kārayitum .~(6.
3649 6 4 | niṣṭhāyām eva seṭi ṇeḥ lopaḥ bhavati na ayatra .~(6.4.51) P III.
3650 6 4 | IV.728 {15/16} ayādeśaḥ bhavati ṇeḥ seṭi .~(6.4.51) P III.
3651 6 4 | āmantālvāyetnviṣṇuṣu ay bhavati iti eva .~(6.4.52.1) P III.
3652 6 4 | 26/41} niṣṭhāyām na iṭ bhavati .~(6.4.52.1) P III.202.11 -
3653 6 4 | ṇyantasya niṣṭhāyām na iṭ bhavati .~(6.4.52.1) P III.202.11 -
3654 6 4 | eva ṇeḥ niṣṭhāyām lopaḥ bhavati na anyatra .~(6.4.52.1)
3655 6 4 | 12/17} bhāvakarmaṇoḥ yak bhavati iti atra syādayaḥ api anuvartiṣyante .~(
3656 6 4 | 738 {2/40} kasya ayam iṭ bhavati .~(6.4.62.2) P III.205.13 -
3657 6 4 | sarvaḥ ārdhadhātukasya iṭ bhavati .~(6.4.62.2) P III.205.13 -
3658 6 4 | valādeḥ ārdhadhātukasya iṭ bhavati iti .~(6.4.62.2) P III.205.
3659 6 4 | evam syasicsīyuṭtāsiṣu iṭ bhavati ciṇvadbhāvaḥ aviśeṣitaḥ
3660 6 4 | ciṇvadbhāvaḥ aviśeṣitaḥ bhavati .~(6.4.62.2) P III.205.13 -
3661 6 4 | 40} syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām vā ciṇvat
3662 6 4 | 40} syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām vā ciṇvat
3663 6 4 | iṭ valādeḥ iti punaḥ ayam bhavati .~(6.4.62.3) P III.206.8 -
3664 6 4 | vihatatvāt sāptamikaḥ na bhavati~(6.4.62.4) P III.206.18 -
3665 6 4 | vadhibhāvāt sīyuṭi ciṇvadbhāvaḥ bhavati vipratiṣedhena .~(6.4.62.
3666 6 4 | 741 {6/14} ciṇvadbhāvaḥ bhavati vipratiṣedhena .~(6.4.62.
3667 6 4 | punaḥprasaṅgavijñānāt vadhibhāvaḥ kasmāt na bhavati .~(6.4.62.5) P III.206.23 -
3668 6 4 | kṅitā ac viśeṣyate : aci bhavati .~(6.4.64) P III.207.9 -
3669 6 4 | acā kṅit viśeṣyate : kṅiti bhavati .~(6.4.64) P III.207.9 -
3670 6 4 | 38/66} aṭaḥ aci vṛddhiḥ bhavati .~(6.4.74) P III.208.7 -
3671 6 4 | tataḥ upasargāt ṛti vṛddhiḥ bhavati .~(6.4.74) P III.208.7 -
3672 6 4 | coditaḥ sa na vaktavyaḥ bhavati .~(6.4.74) P III.208.7 -
3673 6 4 | 1/26} atha iha kasmāt na bhavati : brāhmaṇasya niyau , brāhmaṇasya
3674 6 4 | api aṭaḥ asiddhatvāt ekāc bhavati .~(6.4.87) P III.22 - 211.
3675 6 4 | ācāryaḥ yaṅluk bhāṣāyām bhavati iti .~(6.4.87) P III.22 -
3676 6 4 | cecchidīti etat siddham bhavati bhāṣāyām api .~(6.4.89)
3677 6 4 | 28} samānāśrayam asiddham bhavati vyāśrayam ca etat .~(6.4.
3678 6 4 | ṇau mitām aṅgānām dīrghaḥ bhavati iti ucyate .~(6.4.93) P
3679 6 4 | lope kṛte ciṇṇamulparaḥ bhavati .~(6.4.93) P III.212.17 -
3680 6 4 | 7/29} dhitvam kasmāt na bhavati .~(6.4.101) P III.213.15 -
3681 6 4 | nirdiśyate tasya kasmāt na bhavati .~(6.4.101) P III.213.15 -
3682 6 4 | prāpnuvan vidhiḥ anityaḥ bhavati .~(6.4.101) P III.213.15 -
3683 6 4 | saṅghātasya luk kasmāt na bhavati .~(6.4.104) P III.214.9 -
3684 6 4 | kṛtvā punaḥ pravṛttiḥ na bhavati .~(6.4.104) P III.214.9 -
3685 6 4 | anyaratasyāṅgrahaṇam na kartavyam bhavati .~(6.4.110) P III.215.19 -
3686 6 4 | 7/75} uttvam kasmāt na bhavati .~(6.4.110) P III.215.19 -
3687 6 4 | 765 {17/75} kasmāt na bhavati sañcaskaratuḥ , sañcaskaruḥ
3688 6 4 | 13/22} tat na vaktavyam bhavati .~(6.4.121) P III.219.9 -
3689 6 4 | 771 {14/22} iha kasmāt na bhavati : lulavitha .~(6.4.121)
3690 6 4 | 770 - 771 {21/22} vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ
3691 6 4 | 22} vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ
3692 6 4 | ne evañjātīyakānām ettvam bhavati iti yat ayam tṛṛphalabhajatrapaḥ
3693 6 4 | dṛṣṭānuvidhiḥ chandasi bhavati .~(6.4.127</V> - 128) P
3694 6 4 | ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) P III.221.2 -
3695 6 4 | ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) P III.221.2 -
3696 6 4 | nirdiśyate tasya kasmāt na bhavati .~(6.4.130) P III.221.2 -
3697 6 4 | ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) P III.221.2 -
3698 6 4 | ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) P III.221.2 -
3699 6 4 | ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) P III.221.2 -
3700 6 4 | ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) P III.221.2 -
3701 6 4 | ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) P III.221.2 -
3702 6 4 | ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) P III.221.2 -
3703 6 4 | ādeśāḥ bhavanti iti na doṣaḥ bhavati .~(6.4.130) P III.221.2 -
3704 6 4 | nirdiśyate tasya kasmāt na bhavati .~(6.4.130) P III.221.2 -
3705 6 4 | 1/18} ūṭ ādiḥ kāsmāt na bhavati .~(6.4.132) P III.22219 -
3706 6 4 | 777 - 778 {2/18} ādiḥ ṭit bhavati iti ādiḥ prāpnoti .~(6.4.
3707 6 4 | śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā asiddham bahiraṅgalakṣaṇam
3708 6 4 | antaraṅgalakṣaṇam aittvam na bhavati iti .~(6.4.133) P III.223.
3709 6 4 | liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati ,
3710 6 4 | grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ
3711 6 4 | liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati ,
3712 6 4 | grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ
3713 6 4 | 19/21} akārasya ca lopaḥ bhavati .~(6.4.133) P III.223.9 -
3714 6 4 | 16/17} ātaḥ : ākāralopaḥ bhavati .~(6.4.140) P III.224.14 -
3715 6 4 | dhātoḥ ca ākārasya lopaḥ bhavati iti .~(6.4.141) P III.224.
3716 6 4 | dṛṣṭānuvidhiḥ chandasi bhavati .~(6.4.141) P III.224.23 -
3717 6 4 | tigrahaṇe antyasya kasmāt na bhavati .~(6.4.142) P III.225.7 -
3718 6 4 | kartavyam : yasya ītyādau lopaḥ bhavati śyām na .~(6.4.148.2) P
3719 6 4 | 31} iyaṅuvaṅbhyām lopaḥ bhavati vipratiṣedhena .~(6.4.148.
3720 6 4 | 787 - 788 {14/31} lopaḥ bhavati vipratiṣedhena .~(6.4.148.
3721 6 4 | aṇantam etat aṅgam anyat bhavati .~(6.4.149.1) P III.227.
3722 6 4 | sthānivadbhāvāt aṅgānyatvam bhavati .~(6.4.149.1) P III.227.
3723 6 4 | yalopavidhim prati na sthānivat bhavati iti .~(6.4.149.1) P III.
3724 6 4 | ekadeśavikṛtam ananyavat bhavati iti bhaviṣyati .~(6.4.149.
3725 6 4 | 789 {24/32} kim yātam etat bhavati .~(6.4.149.1) P III.227.
3726 6 4 | lopasya na antyaḥ yakāraḥ bhavati .~(6.4.149.1) P III.227.
3727 6 4 | 30/32} aṅgasya yalopaḥ bhavati saḥ cet sūryādīnām yakāraḥ
3728 6 4 | 793 {2/13} iha kasmāt na bhavati bilvakebhyaḥ .~(6.4.153)
3729 6 4 | karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : sanniyogaśiṣṭānām
3730 6 4 | 799 {44/53} iha kasmāt na bhavati : mātayati , bhrātayati .~(
3731 6 4 | khalu api sambhave bādhanam bhavati .~(6.4.163) P III.231.25 -
3732 6 4 | khalu api sambhave bādhanam bhavati .~(6.4.163) P III.231.25 -
3733 6 4 | sati api sambhave bādhanam bhavati .~(6.4.163) P III.231.25 -
3734 6 4 | dadhidānasya takradānam nivartakam bhavati .~(6.4.163) P III.231.25 -
3735 6 4 | aṇantāt iti īkāraḥ siddhaḥ bhavati .~(6.4.174) P III.234.11 -
3736 6 4 | ācāryaḥ na taddhite tatvam bhavati iti .~(6.4.174) P III.234.
3737 6 4 | vārtraghnaḥ iti atra tatvam na bhavati .~(6.4.174) P III.234.11 -
3738 7 1 | yuśabdavuśabdāntam etat vibhaktau aṅgam bhavati .~(7.1.1.1) P III.236.1 -
3739 7 1 | yuśabdavuśabdāntam aṅgam bhavati .~(7.1.1.1) P III.236.1 -
3740 7 1 | 3 {22/31} aṅgasañjñā ca bhavati pratyayalakṣaṇena .~(7.1.
3741 7 1 | yayoḥ yuvoḥ aṅgam iti etat bhavati .~(7.1.1.1) P III.236.1 -
3742 7 1 | 3 {30/31} kayoḥ ca etat bhavati .~(7.1.1.1) P III.236.1 -
3743 7 1 | ācāryaḥ na yuvoḥ ugitkāryam bhavati iti .~(7.1.1.2) P III.236.
3744 7 1 | ācāryaḥ na yuvoḥ ugitkāryam bhavati iti tataḥ yuśabdavuśabdau
3745 7 1 | 57} ṭitaḥ anupasarjanāt bhavati ugitaḥ upasarjanāt ca anupasarjanāt
3746 7 1 | 13 R V.3 - 7 {36/57} ṭāp bhavati vipratiṣedhena .~(7.1.1.
3747 7 1 | 57} sūtraviparyāsaḥ kṛtaḥ bhavati .~(7.1.1.2) P III.236.17 -
3748 7 1 | 57} evam tarhi ugitaḥ ṅīp bhavati iti atra api ataḥ ṭāp iti
3749 7 1 | 7 {46/57} ugitaḥ ca ṅīp bhavati ataḥ ṭāp .~(7.1.1.2) P III.
3750 7 1 | 57} vanaḥ ra ca vanaḥ ṅīp bhavati ugitaḥ ataḥ ṭāp .~(7.1.1.
3751 7 1 | pādaḥ anyatarasyām ṅīp bhavati ugitaḥ ataḥ ṭāp .~(7.1.1.
3752 7 1 | 3 - 7 {50/57} ṛci ca ṭāp bhavati .~(7.1.1.2) P III.236.17 -
3753 7 1 | balīyastvam iti etat asaṅgṛhītam bhavati .~(7.1.1.2) P III.236.17 -
3754 7 1 | 53/57} etat ca saṅgṛhītam bhavati .~(7.1.1.2) P III.236.17 -
3755 7 1 | vipratiṣedhe param yat iṣṭam tat bhavati iti .<V> dhātvantasya ca
3756 7 1 | liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati gomān
3757 7 1 | grahaṇam bhavati iti yathā iha bhavati gomān yavamān evam gomatī
3758 7 1 | śunaḥ svare .</V> yathā iha bhavati śunā śunaḥ evam śunyā śunyāḥ
3759 7 1 | 7 - 9 {13/33} yathā iha bhavati yūnaḥ paśya iti evam yuvatīḥ
3760 7 1 | 7 - 9 {14/33} yathā iha bhavati gomān yavamān evam gomatī
3761 7 1 | 7 - 9 {16/33} yathā iha bhavati anaḍvān iti evam anaḍuhī
3762 7 1 | R V.7 - 9 {17/33} na vā bhavati anaḍvāhī iti .~(7.1.1.3)
3763 7 1 | 239.24 R V.7 - 9 {18/33} bhavati anyena yatnena .~(7.1.1.
3764 7 1 | 7 - 9 {21/33} yathā iha bhavati panthāḥ manthāḥ evam pathī
3765 7 1 | 7 - 9 {26/33} yathā iha bhavati pumān evam puṃsī iti atra
3766 7 1 | 7 - 9 {30/33} yathā iha bhavati sakhā sakhāyau sakhāyaḥ
3767 7 1 | 7 - 9 {31/33} yathā iha bhavati bhoḥ bhagoḥ aghoḥ iti evam
3768 7 1 | bhoḥ bhagoḥ aghoḥ iti evam bhavati bhagavati aghavati iti atra
3769 7 1 | api sūtraviparyāsaḥ kṛtaḥ bhavati .~(7.1.1.4) P III.240.1 -
3770 7 1 | 9/28} napuṃsakasya num bhavati .~(7.1.1.4) P III.240.1 -
3771 7 1 | ca napuṃsakaliṅgasya num bhavati .~(7.1.1.4) P III.240.1 -
3772 7 1 | ugitaḥ nadyāḥ ghādiṣu hrasvaḥ bhavati iti anyatarasyām hrasvatvam
3773 7 1 | 18/28} atra ca eva doṣaḥ bhavati ugitaḥ hi eṣā parā nadī
3774 7 1 | api bhogavatitarāyām doṣaḥ bhavati .~(7.1.1.4) P III.240.1 -
3775 7 1 | tataḥ citkaraṇam arthavat bhavati .<V> tatra uṇādipratiṣedhaḥ </
3776 7 1 | ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca ṛteḥ chaṅā sidhyati .~(
3777 7 1 | śīṅaḥ uttarasya jhasya at bhavati .~(7.1.3) P III.241.23 -
3778 7 1 | 4 - 15.5 {40/49} ruṭ ca bhavati śīṅaḥ iti .~(7.1.3) P III.
3779 7 1 | leṭi</V> jhādeśāt āṭ leṭi bhavati vipratiṣedhena .~(7.1.6)
3780 7 1 | 7 - 17.6 {24/42} āṭ leṭi bhavati vipratiṣedhena .~(7.1.6)
3781 7 1 | 15} tataḥ ataḥ bhisaḥ ais bhavati .~(7.1.7-10) P III.244.7 -
3782 7 1 | āṅi ca parataḥ ataḥ ettvam bhavati .~(7.1.12) P III.245.5 -
3783 7 1 | punaḥ kāraṇam ekādeśaḥ tāvat bhavati na punaḥ smāyādayaḥ .~(7.
3784 7 1 | sati varṇagrahaṇam idam bhavati varṇagrahaṇeṣu ca etat bhavati
3785 7 1 | bhavati varṇagrahaṇeṣu ca etat bhavati yasmin vidhiḥ tadādau algrahaṇe
3786 7 1 | 23.6 {15/21} na doṣaḥ bhavati .~(7.1.18) P III.247.5 -
3787 7 1 | atha vā varṇagrahaṇam idam bhavati na ca etat varṇagrahaṇeṣu
3788 7 1 | na ca etat varṇagrahaṇeṣu bhavati : ananubandhakagrahaṇe na
3789 7 1 | 34} anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti .~(7.
3790 7 1 | 22/34} atha iha kasmāt na bhavati auśtvam .~(7.1.21) P III.
3791 7 1 | asti kāraṇam yena etat evam bhavati .~(7.1.33) P III.252.16 -
3792 7 1 | sasakāragrahaṇe kasmāt eva atra suṭ na bhavati .~(7.1.33) P III.252.16 -
3793 7 1 | 81} upadeśāvasthāyām lyap bhavati iti vaktavyam .~(7.1.37)
3794 7 1 | na asau loṣṭam ānīya kṛtī bhavati .~(7.1.37) P III.254.15 -
3795 7 1 | yasmāt saḥ tadādeḥ grahaṇam bhavati iti evam dhātuḥ api ktvāgrahaṇena
3796 7 1 | gatikārakapūrvasya api grahaṇam bhavati iti sā api iha upatiṣṭhate .~(
3797 7 1 | yasmāt saḥ tadādeḥ grahaṇam bhavati kṛdgrahaṇe gatikārakapūrvasya
3798 7 1 | iti ca iyam iha paribhāṣā bhavati pratyayagrahaṇe yasmāt saḥ
3799 7 1 | yasmāt saḥ tadādeḥ grahaṇam bhavati iti iyam na bhavati kṛdgrahaṇe
3800 7 1 | grahaṇam bhavati iti iyam na bhavati kṛdgrahaṇe gatikārakapūrvasya
3801 7 1 | jñāpayati iyam iha paribhāṣā bhavati pratyayagrahaṇe iti iyam
3802 7 1 | pratyayagrahaṇe iti iyam na bhavati kṛdgrahaṇe iti yat ayam
3803 7 1 | ācāryaḥ iyam iha paribhāṣā bhavati pratyayagrahaṇe iti iyam
3804 7 1 | pratyayagrahaṇe iti iyam na bhavati kṛdgrahaṇe iti tataḥ anañ
3805 7 1 | nirdiśyate tasya kasmāt na bhavati .~(7.1.50) P III.257.20 -
3806 7 1 | prasaṅgavijñānāt śībhāvaḥ kasmāt na bhavati .~(7.1.50) P III.257.20 -
3807 7 1 | 68} atha asya kasmāt na bhavati kāspratyayāt ām amantre
3808 7 1 | na ayam acām antyāt paraḥ bhavati iti .~(7.1.52 - 54) P III.
3809 7 1 | na ayam acām antyāt paraḥ bhavati iti .~(7.1.52 - 54) P III.
3810 7 1 | 68} atha asya kasmāt na bhavati kimettiṅavyayaghāt āmu adravyaprakarṣe
3811 7 1 | 68} atha asya kasmāt na bhavati ṅeḥ ām nadyāmnībhyaḥ iti .~(
3812 7 1 | punaḥprasaṅgāt nuṭ kasmāt na bhavati .~(7.1.52 - 54) P III.258.
3813 7 1 | 23} upadeśāvasthāyām num bhavati iti vaktavyam .~(7.1.58)
3814 7 1 | 5/7} iṭi liṭi radheḥ num bhavati iti .~(7.1.62) P III.262.
3815 7 1 | 8 {1/9} iha kasmāt na bhavati : ālabhyate .~(7.1.65) P
3816 7 1 | vyavahitaḥ ca api upasṛṣṭaḥ bhavati~(7.1.69) P III.263.2 - 5
3817 7 1 | 61- 62 {4/10} kasmāt na bhavati khāsrat , parṇadhvat iti .~(
3818 7 1 | khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam
3819 7 1 | nanu ca pratijñābhedaḥ bhavati .~(7.1.72) P III.263.15 -
3820 7 1 | api numi ṇatvam kasmāt na bhavati .~(7.1.72) P III.263.15 -
3821 7 1 | tarhi parasavarṇe kasmāt na bhavati .~(7.1.72) P III.263.15 -
3822 7 1 | cet amādibhiḥ tulyam etat bhavati .~(7.1.72) P III.263.15 -
3823 7 1 | khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam
3824 7 1 | sati api sambhave bādhanam bhavati .~(7.1.72) P III.263.15 -
3825 7 1 | dadhidānasya takradānam nivartakam bhavati .~(7.1.72) P III.263.15 -
3826 7 1 | ca uktam pratijñābhedaḥ bhavati iti .~(7.1.72) P III.263.
3827 7 1 | śrūyamāṇe api numi svaraḥ bhavati .~(7.1.73) P III.265.18 -
3828 7 1 | śrūyamāne api numi svaraḥ bhavati .~(7.1.73) P III.265.18 -
3829 7 1 | śrūyamāṇe api numi svaraḥ bhavati .~(7.1.73) P III.265.18 -
3830 7 1 | punaḥprasaṅgāt num kasmāt na bhavati .~(7.1.73) P III.265.18 -
3831 7 1 | karoti tat jñāpayati ācāryaḥ bhavati iha kaḥ cit anyaḥ api prakāraḥ
3832 7 1 | 71/74} atra guṇaḥ siddhaḥ bhavati iti .~(7.1.73) P III.265.
3833 7 1 | 49} evam iha api puṃvat bhavati puṃvat na bhavati iti vākyaśeṣam
3834 7 1 | puṃvat bhavati puṃvat na bhavati iti vākyaśeṣam samarthayiṣyāmahe .~(
3835 7 1 | 49} yathā puṃsaḥ na num bhavati evam tṛtīyādiṣu bhāṣitapuṃskasya
3836 7 1 | bhāṣitapuṃskasya api na bhavati iti .~(7.1.74) P III.267.
3837 7 1 | bhāṣitapuṃskasya śabdasya puṃśabdaḥ bhavati iti .~(7.1.74) P III.267.
3838 7 1 | bhāṣitapuṃskasya arthasya puṃvadarthaḥ bhavati iti .~(7.1.74) P III.267.
3839 7 1 | eva pratiṣedhaḥ siddhaḥ bhavati iha ca āt śīnadyoḥ num iti
3840 7 1 | numgrahaṇam na kartavyam bhavati~(7.1.80) P III.269.10 -
3841 7 1 | 75.4 {1/12} iha kasmāt na bhavati .~(7.1.80) P III.269.10 -
3842 7 1 | vijñāyate avarṇāntāt śatuḥ num bhavati iti .~(7.1.80) P III.269.
3843 7 1 | 75.4 {12/12} avarṇāt num bhavati tat cet avarṇam śatuḥ anantaram
3844 7 1 | punaḥprasaṅgāt dvirvacanam bhavati evam atra api numi kṛte
3845 7 1 | vipratiṣedhaḥ ca dvayoḥ sāvakāśayoḥ bhavati .~(7.1.82) P III.269.21 -
3846 7 1 | 28/31} idam ayam codyaḥ bhavati anaḍuhaḥ sau āmpratiṣedhaḥ
3847 7 1 | 30/31} tataḥ ayam codyaḥ bhavati yatra tarhi avarṇaprakaraṇam
3848 7 1 | iti cet napuṃsake doṣaḥ bhavati .~(7.1.84) P III.270.19 -
3849 7 1 | upadeśāvasthāyām eva asuṅ bhavati iti vaktavyam .~(7.1.89)
3850 7 1 | samāsāntodāttatvam tāvat bhavati na punaḥ asuṅ .~(7.1.89)
3851 7 1 | vatinirdeśaḥ ayam : gotaḥ ṅidvat bhavati iti .~(7.1.90) P III.271.
3852 7 1 | manyāmahe : brahmadattavat ayam bhavati iti .~(7.1.90) P III.271.
3853 7 1 | pūrvaṇittvātvasvareṣu sthānivadbhāvaḥ na bhavati iti .~(7.1.90) P III.271.
3854 7 1 | kṛte kasmāt eva atra na bhavati .~(7.1.90) P III.271.22 -
3855 7 1 | tat idam itaretarāśrayam bhavati .~(7.1.95- 96.1) P III.272.
3856 7 1 | tarhi etat jñāpayati ācāryaḥ bhavati atra īkāraḥ iti yat ayam
3857 7 1 | asmin parataḥ kroṣṭuḥ tṛjvat bhavati iti .~(7.1.95- 96.1) P III.
3858 7 1 | tarhi aṅgasya kroṣṭuḥ tṛjvat bhavati .~(7.1.95- 96.1) P III.272.
3859 7 1 | 84 {32/32} aṅgasañjñā ca bhavati pratyayalakṣaṇena~(7.1.95 -
3860 7 1 | raparatvam api atidiṣṭam bhavati .~(7.1.95 - 96.2) P III.
3861 7 1 | ṅisarvanāmasthānayoḥ guṅaḥ bhavati .~(7.1.95 - 96.2) P III.
3862 7 1 | 18/82} upasthitam idam bhavati uḥ aṇ raparaḥ iti .~(7.1.
3863 7 1 | eteṣu dīrghabhāvini upadhā bhavati .~(7.1.95 - 96.2) P III.
3864 7 1 | tadādeḥ tadantasya ca grahaṇam bhavati iti evam tunantasya tṛjantaḥ
3865 7 1 | guṇavṛddhyauttvatṛjvadbhāvebhyaḥ num bhavati pūrvavipratiṣedhena .~(7.
3866 7 1 | R V.91 - 92 {26/62} num bhavati pūrvavipratiṣedhena .~(7.
3867 7 1 | vipratiṣedhe param yat iṣṭam tat bhavati iti .~(7.1.95 - 96.3) P
3868 7 1 | R V.91 - 92 {49/62} nuṭ bhavati pūrvavipratiṣedhena .~(7.
3869 7 2 | asiddhatvāt na etat antyam bhavati .~(7.2.3) P III.279.5 -
3870 7 2 | 103} anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti .~(7.
3871 7 2 | 103} vṛddheḥ lopaḥ balīyān bhavati iti .~(7.2.3) P III.279.
3872 7 2 | saṅgātena punaḥ vyavadhānam bhavati na ca bhavati .~(7.2.3)
3873 7 2 | vyavadhānam bhavati na ca bhavati .~(7.2.3) P III.279.5 -
3874 7 2 | 101.2 {98/103} kasmāt na bhavati .~(7.2.3) P III.279.5 -
3875 7 2 | 4 - 102.7 {10/13} guṇaḥ bhavati .~(7.2.5) P III.281.10 -
3876 7 2 | iti ca tasyāḥ pratiṣedhaḥ bhavati .~(7.2.5) P III.281.10 -
3877 7 2 | iḍgrahaṇam na kartavyam bhavati prakṛtam anuvartate .~(7.
3878 7 2 | 105 {10/23} kim kṛtam bhavati .~(7.2.8.1) P III.281.21 -
3879 7 2 | ca eva pratiṣedhaḥ kṛataḥ bhavati dviḥ ca iḍgrahaṇam na kartavyam
3880 7 2 | liṅaḥ salope sannihitam bhavati .~(7.2.8.1) P III.281.21 -
3881 7 2 | sati anārabhyāpavādaḥ ayam bhavati tena yāvān iṇ nāma tasya
3882 7 2 | eva pratiṣedhaḥ siddhaḥ bhavati .~(7.2.8.1) P III.281.21 -
3883 7 2 | prakṛtilakṣaṇasya niyāmakaḥ bhavati evam pratyayalakṣaṇasya
3884 7 2 | prakṛtipratyayasya naṣṭaḥ saḥ bhavati yaḥ saḥ ekājupadeśe anudāttaḥ .~(
3885 7 2 | iti uktam tat na vaktavyam bhavati~(7.2.18) P III.287.7 - 13
3886 7 2 | kimartham na dṛheḥ na iṭ bhavati iti eva ucyeta .~(7.2.20)
3887 7 2 | na paripūrvāt vṛheḥ na iṭ bhavati iti eva ucyeta .~(7.2.21)
3888 7 2 | viśabdane ghuṣeḥ vibhāṣā ṇic bhavati iti .~(7.2.23) P III.288.
3889 7 2 | eṣaḥ prayogaḥ upapannaḥ bhavati~(7.2.26) P III.288.21 -
3890 7 2 | vṛtiḥ vartate iti na doṣaḥ bhavati .~(7.2.26) P III.288.21 -
3891 7 2 | akarmakāṇām bhāve ktaḥ bhavati iti evam atra bhāve ktaḥ
3892 7 2 | iti evam atra bhāve ktaḥ bhavati .~(7.2.26) P III.288.21 -
3893 7 2 | 27} kaimarthakyāt niyamaḥ bhavati .~(7.2.26) P III.288.21 -
3894 7 2 | vāvacanam iṭpratiṣedhāt bhavati vipratiṣedhena .~(7.2.28)
3895 7 2 | 14 - 22 {9/17} vāvacanam bhavati vipratiṣedhena .~(7.2.28)
3896 7 2 | 14 - 22 {17/17} vāvacanam bhavati vipratiṣedhena~(7.2.29)
3897 7 2 | 34} yasmin aṅgam iti etat bhavati .~(7.2.35) P III.291.2 -
3898 7 2 | 13 {17/34} kasmin ca etat bhavati .~(7.2.35) P III.291.2 -
3899 7 2 | rudādibhyaḥ eva sārvadhātukaḥ iṭ bhavati na anyebhyaḥ iti .~(7.2.
3900 7 2 | pūrvavidhim prati sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ .~(
3901 7 2 | samānapadasthasya na iṭ bhavati iti vaktavyam .~(7.2.36)
3902 7 2 | samānapadasthasya iṭ na bhavati iti ucyate prasnavitā iva
3903 7 2 | samānapadasthasya iṭ na bhavati iti vaktavyam .~(7.2.36)
3904 7 2 | samānapadasthasya iṭ na bhavati iti vaktavyam .~(7.2.36)
3905 7 2 | dīrghaḥ iti cet vipratiṣiddham bhavati .~(7.2.37) P III.293.11 -
3906 7 2 | grahaṇe īṭaḥ grahaṇam na bhavati jarītvā na ktvā seṭ iti
3907 7 2 | grahaṇe īṭaḥ grahaṇam na bhavati iti .~(7.2.37) P III.293.
3908 7 2 | V.131.5 - 135.9 {46/76} bhavati cet pratiṣiddhasya ca punarvidhāne
3909 7 2 | ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam ciṇvadiṭaḥ pratiṣedhaḥ
3910 7 2 | na aprāpte tasya bādhanam bhavati na ca aprāpte valādilakṣaṇe
3911 7 2 | na aprāpte tasya bādhanam bhavati na ca aprāpte ekājlakṣaṇe
3912 7 2 | uglakṣaṇasya pratiṣedhasya viṣaye bhavati iti yat ayam sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām
3913 7 2 | punaḥ iḍgrahaṇāt iṭ eva bhavati~(7.2.48) P III.296.15 -
3914 7 2 | ātmanepadena samānapadastheṇa na bhavati iti vaktavyam~(7.2.59) P
3915 7 2 | uktvā ātmanepadaparaḥ iṭ bhavati iti vakṣyāmi .~(7.2.59)
3916 7 2 | ātmanepadena samānapdasthasya iṭ bhavati iti vaktavyam .~(7.2.59)
3917 7 2 | vṛtādibhyaḥ tāsau kasmāt na bhavati .~(7.2.59) P III.297.14 -
3918 7 2 | 9 {35/36} tṛci kasmāt na bhavati .~(7.2.59) P III.297.14 -
3919 7 2 | asti aniṭ api asau tāsau bhavati .~(7.2.62) P III.298.14 -
3920 7 2 | saptamyarthe api vai vatiḥ bhavati .~(7.2.62) P III.298.14 -
3921 7 2 | svasmāt matāt pracyāvitaḥ bhavati .~(7.2.63) P III.299.6 -
3922 7 2 | prakṛtilakṣaṇasaya niyāmakaḥ bhavati evam pratyayalakṣaṇasya
3923 7 2 | punaḥ kriyamāṇe na doṣaḥ bhavati .~(7.2.67.3) P III.301.1 -
3924 7 2 | vāvacanāt ṛtaḥ sye iti etat bhavati vipratiṣedhena .~(7.2.70)
3925 7 2 | 9/9} ṛtaḥ sye iti etat bhavati vipratiṣedhena~(7.2.73)
3926 7 2 | iti pratiṣedhaḥ siddhaḥ bhavati .~(7.2.73) P III.301.21 -
3927 7 2 | udāttaḥ iti udāttatvam siddham bhavati~(7.2.77-78) P III.302.13 -
3928 7 2 | 32} muki sati svare doṣaḥ bhavati .~(7.2.82) P III.303.4 -
3929 7 2 | 156.15 {11/32} svare doṣaḥ bhavati .~(7.2.82) P III.303.4 -
3930 7 2 | bādhitvā bahiraṅgaḥ luk bhavati iti .~(7.2.98.1) P III.305.
3931 7 2 | atha iha luk kasmāt na bhavati .~(7.2.101) P III.309.2 -
3932 7 2 | iṣṭam eva etat saṅgṛhītam bhavati .~(7.2.101) P III.309.2 -
3933 7 2 | ācāryaḥ prāk tataḥ atvam bhavati iti .~(7.2.102) P III.309.
3934 7 2 | sarveṣām tyadādīnām atvam bhavati iti yat ayam kimaḥ kaḥ iti
3935 7 2 | 43} itarathā hi kimaḥ at bhavati iti eva brūyāt .~(7.2.102)
3936 7 2 | ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca kimaḥ attvena sidhyati .~(
3937 7 2 | 32/43} itarathā hi kaṭ at bhavati iti eva brūyāt .~(7.2.102)
3938 7 2 | sarveṣām tyadādīnām atvam bhavati iti tatra kutaḥ etat dviparyantānām
3939 7 2 | adasaḥ ca dakārasya saḥ bhavati iti .~(7.2.106) P III.311.
3940 7 2 | āpaḥ uttarasya auṅaḥ śī bhavati iti śībhāvaḥ prāpnoti .~(
3941 7 2 | punaḥ kāraṇam ekādeśaḥ tāvat bhavati na punaḥ ādeśāḥ .~(7.2.107.
3942 7 2 | pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam
3943 7 2 | pūrvapadottarapadayoḥ tāvat kāryam bhavati na ekādeśe iti tataḥ na
3944 7 2 | 30} dhātupratyaye kāryam bhavati iti eṣā paribhāṣā kartavyā .~(
3945 7 2 | kāryam ucyamānam tatpratyaye bhavati iti .~(7.2.114) P III.313.
3946 7 2 | ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam
3947 7 2 | ajgrahaṇam api kartavyam bhavati .~(7.2.115) P III.313.24 -
3948 7 2 | na ca ekayoge anuvṛttiḥ bhavati~(7.2.117.2) P III.315.3 -
3949 7 2 | khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam
3950 7 2 | sati api sambhave bādhanam bhavati .~(7.2.117.2) P III.315.
3951 7 2 | dadhidānasya takradānam nivartakam bhavati .~(7.2.117.2) P III.315.
3952 7 2 | antyopadhalakṣaṇā vṛddhiḥ na bhavati iti~
3953 7 3 | anyatra hi tasya vā grahaṇam bhavati tadantasya vā na ca idam
3954 7 3 | aṅgānām acām ādeḥ ākāraḥ bhavati iti .~(7.3.1) P III.316.
3955 7 3 | aṅgasya acām ādeḥ ākāraḥ bhavati saḥ cet devikādīnām ādjyac
3956 7 3 | saḥ cet devikādīnām ādjyac bhavati iti .~(7.3.1) P III.316.
3957 7 3 | siddham parihārāntaram na bhavati .~(7.3.1) P III.316.2 -
3958 7 3 | kevalagrahaṇam arthavat bhavati .~(7.3.1) P III.316.2 -
3959 7 3 | etat katham kṛtvā jñāpakam bhavati .~(7.3.1) P III.316.2 -
3960 7 3 | avyutpannam prātipadikam bhavati .~(7.3.1) P III.316.2 -
3961 7 3 | padāntaḥ iti kṛtvā na jñāpakam bhavati .~(7.3.1) P III.316.2 -
3962 7 3 | tat etat ānupūrvyā siddham bhavati .~(7.3.4) P III.318.26 -
3963 7 3 | śvangrahaṇe tadādividhiḥ bhavati iti .~(7.3.8) P III.319.
3964 7 3 | ādivṛddheḥ uttarapadavṛddhiḥ bhavati vipratiṣedhena .~(7.3.10)
3965 7 3 | 29/32} uttarapadavṛddhiḥ bhavati vipratiṣedhena .~(7.3.10)
3966 7 3 | grāmagrahaṇe nagaragrahaṇam na bhavati iti .~(7.3.14) P III.320.
3967 7 3 | coditaḥ saḥ na vaktavyaḥ bhavati .~(7.3.14) P III.320.18 -
3968 7 3 | kālaparimāṇānām vṛddhiḥ na bhavati iti .~(7.3.15) P III.321.
3969 7 3 | trairātrikaḥ , atra vṛddhiḥ na bhavati .~(7.3.15) P III.321.12 -
3970 7 3 | parimāṇagrahaṇena grahaṇam na bhavati iti .~(7.3.15) P III.321.
3971 7 3 | parimāṇaparyudāsena paryudāsaḥ na bhavati~(7.3.28) P III.322.2 - 6
3972 7 3 | atha nivṛttam na doṣaḥ bhavati .~(7.3.28) P III.322.2 -
3973 7 3 | supaḥ paraḥ āp iti na doṣaḥ bhavati .~(7.3.44.1) P III.323.14 -
3974 7 3 | ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam
3975 7 3 | cet rathakaṭyādiṣu doṣaḥ bhavati .~(7.3.44.2) P III.323.22 -
3976 7 3 | saṅghātena punaḥ vyavadhānam bhavati na bhavati ca .~(7.3.44.
3977 7 3 | punaḥ vyavadhānam bhavati na bhavati ca .~(7.3.44.2) P III.323.
3978 7 3 | ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ .~(
3979 7 3 | ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām api ittvam
3980 7 3 | na evañjātīyakānām ittvam bhavati iti yat ayam mṛdaḥ tikan
3981 7 3 | punaḥ sati alvidhiḥ ayam bhavati .~(7.3.50) P III.328.2 -
3982 7 3 | prathamānirdiṣṭam dvitīyānirdiṣṭam ca bhavati .~(7.3.50) P III.328.2 -
3983 7 3 | 57} yasmin aṅgam iti etat bhavati .~(7.3.50) P III.328.2 -
3984 7 3 | 1 {44/57} kasmin ca etat bhavati .~(7.3.50) P III.328.2 -
3985 7 3 | 5 {1/8} iha kasmāt na bhavati .~(7.3.51) P III. 329.7 -
3986 7 3 | punaḥ saṅghātena vyavadhānam bhavati na ca bhavati .~(7.3.54)
3987 7 3 | vyavadhānam bhavati na ca bhavati .~(7.3.54) P III.329.11 -
3988 7 3 | abhyāsaḥ na tasmin hantiḥ aṅgam bhavati~(7.3.56) P III.331.2 - 8
3989 7 3 | ṇyantam etat aṅgam anyat bhavati .~(7.3.56) P III.331.2 -
3990 7 3 | anyatra ṇyadhikasya kutvam bhavati iti .~(7.3.56) P III.331.
3991 7 3 | iti atra kutvam siddham bhavati~(7.3.57) P III.331.10 -
3992 7 3 | 4/13} kutvam kasmāt na bhavati .~(7.3.59) P III.331.16 -
3993 7 3 | 6/14} kutvam kasmat na bhavati .~(7.3.61) P III.332.4 -
3994 7 3 | 223.2 - 4 {2/5} kasmāt na bhavati .~(7.3.70) P III.333.8 -
3995 7 3 | śidgrahaṇam na kartavyam bhavati .~(7.3.71) P III.333.12 -
3996 7 3 | śyangrahaṇam na kartavyam bhavati .~(7.3.71) P III.333.12 -
3997 7 3 | kasmāt eva atra chatvam na bhavati .~(7.3.77) P III.334.6 -
3998 7 3 | 224.7 - 13 {15/18} śiti bhavati katarsmin aci iti .~(7.3.
3999 7 3 | V.224.7 - 13 {18/18} aci bhavati katarsmin śiti iti~(7.3.
4000 7 3 | 8 {7/12} guṇaḥ kasmāt na bhavati .~(7.3.78) P III.334.15 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-3000 | 3001-3500 | 3501-4000 | 4001-4329 |