1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-2649
Part, -
2501 8 2 | nighāte prāpnoti akṛte api prāpnoti .~(8.2.6.2) P III.389.16 -
2502 8 2 | anyathāsvarasya kṛte nighāte prāpnoti anyathāsvarasya akṛte nighāte
2503 8 2 | asiddhatvāt haśi iti uttvam na prāpnoti .~(8.2.6.2) P III.389.16 -
2504 8 2 | asiddhatvāt ataḥ ati iti uttvam prāpnoti .~(8.2.6.2) P III.389.16 -
2505 8 2 | asiddhatvāt savarṇadīrghatvam na prāpnoti .~(8.2.6.2) P III.389.16 -
2506 8 2 | asiddhatvāt saṃyogāntalopaḥ prāpnoti .~(8.2.6.2) P III.389.16 -
2507 8 2 | asiddhatvāt jhali iti ṣatvam prāpnoti .~(8.2.6.2) P III.389.16 -
2508 8 2 | niṣṭhācadvyajanāt iti eṣaḥ svaraḥ na prāpnoti .~(8.2.6.2) P III.389.16 -
2509 8 2 | dvyacaḥ ṭhan iti ṭhan na prāpnoti .~(8.2.6.2) P III.389.16 -
2510 8 2 | asiddhatvāt valādilakṣaṇaḥ iṭ prāpnoti .~(8.2.6.2) P III.389.16 -
2511 8 2 | atvasantasya iti dīrghatvam prāpnoti .~(8.2.6.2) P III.389.16 -
2512 8 2 | adasomāt iti pragṛhyasañjñā na prāpnoti .~(8.2.6.2) P III.389.16 -
2513 8 2 | asiddhatvāt checa iti tuk na prāpnoti .~(8.2.6.2) P III.389.16 -
2514 8 2 | abhyāsādeśasya asiddhatvāt ettvam prāpnoti .~(8.2.6.2) P III.389.16 -
2515 8 2 | asiddhatvāt checa iti tuk prāpnoti .~(8.2.6.2) P III.389.16 -
2516 8 2 | yaraḥ iti dvirvacanam na prāpnoti .~(8.2.6.2) P III.389.16 -
2517 8 2 | tasya asiddhatvāt nalopaḥ prāpnoti .~(8.2.7.2) P III.394.10 -
2518 8 2 | allopaḥ anaḥ iti allopaḥ prāpnoti .~(8.2.8) P III.394.20 -
2519 8 2 | hīvatī kapīvatī atra na prāpnoti .~(8.2.11 - 12) P III.396.
2520 8 2 | ikṣumatī drumatī atra api prāpnoti .~(8.2.11 - 12) P III.396.
2521 8 2 | ikṣumatī drumatī atra api prāpnoti iti .~(8.2.11 - 12) P III.
2522 8 2 | saptarṣimantam iti atra api prāpnoti .~(8.2.15) P III.396.14 -
2523 8 2 | tviṣīmān patīmān iti atra api prāpnoti .~(8.2.15) P III.396.14 -
2524 8 2 | dyāvāpṛthivīmantam iti atra api prāpnoti .~(8.2.15) P III.396.14 -
2525 8 2 | 380 {11/28} iha ca na prāpnoti trivatīḥ yājyānuvākyāḥ bhavanti
2526 8 2 | dadhivān caruḥ iti atra na prāpnoti .~(8.2.15) P III.396.14 -
2527 8 2 | padāntasya na iti pratiṣedhaḥ prāpnoti .~(8.2.16) P III.397.3 -
2528 8 2 | naśchavyapraśān iti ruḥ prāpnoti .~(8.2.16) P III.397.3 -
2529 8 2 | mādupadhāyāścamatorvo'yavādibhyaḥ iti vatvam prāpnoti .~(8.2.16) P III.397.3 -
2530 8 2 | avagrahaḥ ca aniṣṭe deśe prāpnoti .~(8.2.16) P III.397.3 -
2531 8 2 | bhasañjñā allopo'naḥ iti allopaḥ prāpnoti .~(8.2.16) P III.397.3 -
2532 8 2 | taddhite lupyate iti lopaḥ prāpnoti .~(8.2.16) P III.397.3 -
2533 8 2 | tarhi nirdiśyate tasya na prāpnoti .~(8.2.16) P III.397.3 -
2534 8 2 | kṛte vyapavargābhāvāt na prāpnoti .~(8.2.19) P III.399.1 -
2535 8 2 | akāreṇa vyavahitatvāt na prāpnoti .~(8.2.19) P III.399.1 -
2536 8 2 | atra acivibhāṣā iti latvam prāpnoti .~(8.2.22.2) P III.400.5 -
2537 8 2 | iti atra dhica iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .~(
2538 8 2 | hrasvāt aṅgāt iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .~(
2539 8 2 | atra jhalojhali iti salopaḥ prāpnoti saṅi iti vacanāt na bhavati .~(
2540 8 2 | skoḥsaṃyogādyoranteca iti kakāralopaḥ prāpnoti saṅi iti vacanāt na bhavati .~(
2541 8 2 | coḥkuḥ jhali iti kutvam prāpnoti saṅi iti vacanāt na bhavati .~(
2542 8 2 | atra halica iti dīrghatvam prāpnoti saṅi iti vacanāt na bhavati .~(
2543 8 2 | 389 {7/34} paratvāt ruḥ prāpnoti .~(8.2.23.2) P III.401.10 -
2544 8 2 | nanu ca atra api jaśtvam prāpnoti .~(8.2.23.2) P III.401.10 -
2545 8 2 | V> āśādhvam iti atra na prāpnoti .~(8.2.25) P III.402.3 -
2546 8 2 | harī dhānāḥ iti atra na prāpnoti .~(8.2.25) P III.402.3 -
2547 8 2 | ghatvasya asiddhatvāt ḍhatvam prāpnoti .~(8.2.32.1) P III.403.25 -
2548 8 2 | dogdhā dogdhum iti atra na prāpnoti .~(8.2.32.2) P III.404.3 -
2549 8 2 | evam api ajhaṣantatvāt na prāpnoti .~(8.2.38.1) P III.404.12 -
2550 8 2 | radābhyām iti ucyamāne api atra prāpnoti .~(8.2.42.1) P III.406.1 -
2551 8 2 | pañcamīnirdiṣṭāt hi parasya iti parasya prāpnoti~(8.2.42.2) P III.406.11 -
2552 8 2 | kṛtāyām radābhyām iti natvam prāpnoti .~(8.2.42.2) P III.406.11 -
2553 8 2 | kṣiyodīrghāt iti natvam prāpnoti .~(8.2.42.2) P III.406.11 -
2554 8 2 | udupadhatvasanniyogena latvam ucyamānam na prāpnoti .~(8.2.42.2) P III.406.11 -
2555 8 2 | adhātuḥ iti pratiṣedhaḥ prāpnoti .~(8.2.46) P III.407.19 -
2556 8 2 | anukaraṇaḥ iyaṅādeśaḥ na prāpnoti .~(8.2.46) P III.407.19 -
2557 8 2 | ucyate svādyutpattiḥ na prāpnoti .~(8.2.46) P III.407.19 -
2558 8 2 | 8/12} iha api tarhi na prāpnoti .~(8.2.69) P III.412.1 -
2559 8 2 | 410 {4/28} evam api atra prāpnoti .~(8.2.72) P III.412.16 -
2560 8 2 | 410 {10/28} atra api ruḥ prāpnoti .~(8.2.72) P III.412.16 -
2561 8 2 | anaḍudbhyām anaḍudbhiḥ iti atra na prāpnoti .~(8.2.72) P III.412.16 -
2562 8 2 | pratipadavidhānasāmarthyāt bādhyate rutvam api na prāpnoti .~(8.2.72) P III.412.16 -
2563 8 2 | kurkuraḥ murmuraḥ iti atra api prāpnoti .~(8.2.78.1) P III.413.11 -
2564 8 2 | kurkurīyati murmurīyati iti atra prāpnoti .~(8.2.78.1) P III.413.11 -
2565 8 2 | 412 {11/21} yaṇādeśe kṛte prāpnoti .~(8.2.78.2) P III.413.20 -
2566 8 2 | na sidhyati adadryaṅ iti prāpnoti .~(8.2.80.1) P III.414.8 -
2567 8 2 | padādhikārāt apadāntasya na prāpnoti .~(8.2.80.2) P III.414.20 -
2568 8 2 | teṣām sarveṣām ṭeḥ plutaḥ prāpnoti .~(8.2.82) P III.415.11 -
2569 8 2 | sarvādeśaḥ tu ṭeḥ plutaḥ prāpnoti .~(8.2.82) P III.415.11 -
2570 8 2 | ca plutaḥ saḥ sarvādeśaḥ prāpnoti .~(8.2.82) P III.415.11 -
2571 8 2 | 6/18} iha api tarhi na prāpnoti .~(8.2.83.3) P III.416.23 -
2572 8 2 | dvitīyaḥ agniśabdasya prayogaḥ prāpnoti .~(8.2.83.3) P III.416.23 -
2573 8 2 | tarhi dvitīyasya prayogaḥ na prāpnoti uktārthānām aprayogaḥ nāma
2574 8 2 | plutavidhāne laghoḥ antyasya plutaḥ prāpnoti .~(8.2.86.1) P III.418.1 -
2575 8 2 | tasya asiddhatvāt niyamaḥ na prāpnoti .~(8.2.86.2) P III.418.10 -
2576 8 2 | iha api tarhi samāveśaḥ na prāpnoti .~(8.2.86.2) P III.418.10 -
2577 8 2 | svaritaplutaḥ tena samāveśaḥ prāpnoti .~(8.2.86.2) P III.418.10 -
2578 8 2 | anudāttaplutaḥ tena samāveśaḥ prāpnoti .~(8.2.86.2) P III.418.10 -
2579 8 2 | 5 R V.422 {3/7} iha api prāpnoti .~(8.2.88) P III.419.1 -
2580 8 2 | vākyāni sarveṣām ṭeḥ plutaḥ prāpnoti .~(8.2.90) P III.519.13 -
2581 8 2 | 4 R V.424 {3/12} iha api prāpnoti .~(8.2.92.1) P III.419.17 -
2582 8 2 | ucyamāne ubhayavivṛddhiḥ prāpnoti .~(8.2.106) P III.420.17 -
2583 8 2 | 15/27} caturmātraḥ plutaḥ prāpnoti .~(8.2.106) P III.420.17 -
2584 8 2 | ivarṇovarṇayoḥ ardhatṛtīyamātraḥ prāpnoti .~(8.2.106) P III.420.17 -
2585 8 2 | ivarṇovarṇayoḥ ardhacaturthamātraḥ prāpnoti .~(8.2.106) P III.420.17 -
2586 8 3 | liṅgaviśiṣṭagrahaṇam na iti iha na prāpnoti .~(8.3.1.2) P III.424.6 -
2587 8 3 | naśchavyapraśān iti atra api prāpnoti .~(8.3.5 - 6, 12) P III.
2588 8 3 | anabhinirvṛtte bahiraṅge antaraṅgam prāpnoti .~(8.3.15) P III.426.1 -
2589 8 3 | 12/24} sthānivadbhāvāt prāpnoti .~(8.3.17) P III.427.1 -
2590 8 3 | iha api sthānivadbhāvāt prāpnoti .~(8.3.17) P III.427.1 -
2591 8 3 | 30} ṣṭunāṣṭuḥ iti ṣṭutvam prāpnoti .~(8.3.28 - 32) P III.428.
2592 8 3 | raṣābhyānnoṇaḥsamānapade it ṇatvam prāpnoti .~(8.3.28 - 32) P III.428.
2593 8 3 | ādeśapratyayayoḥ iti ṣatvam prāpnoti .~(8.3.28 - 32) P III.428.
2594 8 3 | raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti .~(8.3.32.1) P III.429.6 -
2595 8 3 | paramadaṇḍinā paramacchattriṇā iti prāpnoti .~(8.3.32.2) P III.429.11 -
2596 8 3 | raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti .~(8.3.32.2) P III.429.11 -
2597 8 3 | prakṛtyā iti prakṛtibhāvaḥ prāpnoti .~(8.3.33) P III.430.1 -
2598 8 3 | 450 {3/31} evam api atra prāpnoti .~(8.3.34) P III.430.7 -
2599 8 3 | hali ca iti hali api vatvam prāpnoti .~(8.3.34) P III.430.7 -
2600 8 3 | upadhmānīyasya dvirvacanam prāpnoti .~(8.3.38) P III.432.8 -
2601 8 3 | 453 - 454 {28/34} iha api prāpnoti .~(8.3.38) P III.432.8 -
2602 8 3 | satvasya asiddhatvāt ṣatvam na prāpnoti .~(8.3.39) P III.432.24 -
2603 8 3 | yadi anuvartate satvam api prāpnoti .~(8.3.39) P III.432.24 -
2604 8 3 | yadi anuvartate ṣatvam api prāpnoti .~(8.3.39) P III.432.24 -
2605 8 3 | yadi anuvartate satvam api prāpnoti .~(8.3.39) P III.432.24 -
2606 8 3 | yadi anuvartate ṣatvam api prāpnoti .~(8.3.39) P III.432.24 -
2607 8 3 | yadi anuvartate satvam api prāpnoti .~(8.3.39) P III.432.24 -
2608 8 3 | satvasya asiddhatvāt ṣatvam na prāpnoti iti .~(8.3.39) P III.432.
2609 8 3 | yadi anuvartate satvam api prāpnoti iti .~(8.3.39) P III.432.
2610 8 3 | na atra pūrveṇa ṣatvam prāpnoti .~(8.3.43) P III.434.17 -
2611 8 3 | tataḥ adhikasya ṣatvam na prāpnoti .~(8.3.45) P III.435.20 -
2612 8 3 | 14/29} vākye api tarhi na prāpnoti .~(8.3.45) P III.435.20 -
2613 8 3 | sāḍasya apatyam sāḍiḥ atra prāpnoti .~(8.3.56) P III.438.1 -
2614 8 3 | saḍasya apatram sāḍiḥ atra prāpnoti .~(8.3.56) P III.438.1 -
2615 8 3 | siṣeca suṣvāpa , atra na prāpnoti .~(8.3.59.2) P III.439.19 -
2616 8 3 | yaḥ sakāraḥ iti ṣatvam na prāpnoti .~(8.3.59.2) P III.439.19 -
2617 8 3 | yaḥ sakāraḥ iti ṣatvam na prāpnoti .~(8.3.59.2) P III.439.19 -
2618 8 3 | yaḥ sakāraḥ iti ṣatvam na prāpnoti .~(8.3.59.2) P III.439.19 -
2619 8 3 | 471 {35/35} satsaptamī cet prāpnoti~(8.3.64) P III.441.22 -
2620 8 3 | 473 - 474 {19/23} iha api prāpnoti .~(8.3.65.1) P III.442.9 -
2621 8 3 | sunotyādīnām iti ṣatvam na prāpnoti .~(8.3.65.2) P III.442.21 -
2622 8 3 | 9/16} iha api tarhi na prāpnoti : abhiṣāvayati .~(8.3.65.
2623 8 3 | pratyayaparatve iṭaḥ liṭi ḍhatvam na prāpnoti .~(8.3.79) P III.444.10 -
2624 8 3 | ananantaratvāt iṭaḥ vibhāṣā na prāpnoti .~(8.3.79) P III.444.10 -
2625 8 3 | aviśeṣaṇatvāt ṣyādimātre ḍhatvam prāpnoti : pakṣīdhvam , yakṣīdhvam
2626 8 3 | 476 - 478 {25/45} iha na prāpnoti : upadidīyidhve , upadidīyiḍhve .~(
2627 8 3 | 6/20} iha api tarhi na prāpnoti abhiṣanti viṣanti iti na
2628 8 3 | dhātugrahaṇam gosthānam iti atra prāpnoti .~(8.3.97) P III.448.3 -
2629 8 3 | savyeṣṭhā sārathiḥ iti atra na prāpnoti .~(8.3.97) P III.448.3 -
2630 8 3 | 11} pūrvapadāt iti ṣatvam prāpnoti .~(8.3.110) P III.449.14 -
2631 8 3 | 20 R V.486 {6/11} na eva prāpnoti na arthaḥ pratiṣedhena .~(
2632 8 4 | bhakteḥ tena vyavahitatvāt na prāpnoti .~(8.4.1) P III.452.1 -
2633 8 4 | tatra asti aḍvyavāye iti prāpnoti .~(8.4.2.1) P III.452.21 -
2634 8 4 | yadi evam ekena vyavāye na prāpnoti .~(8.4.2.2) P III.453.9 -
2635 8 4 | 492 {14/22} iha api tarhi prāpnoti .~(8.4.2.3) P III.453.18 -
2636 8 4 | 18/22} iha api tarhi na prāpnoti .~(8.4.2.3) P III.453.18 -
2637 8 4 | asañjñāyām ca nityam ṇatvam prāpnoti .~(8.4.3.2) P III.454.17 -
2638 8 4 | punaḥ atra pūrveṇa ṇatvam prāpnoti .~(8.4.3.2) P III.454.17 -
2639 8 4 | māṣavāpiṇī vṛīhivāpiṇī atra na prāpnoti .~(8.4.11) P III.456.5 -
2640 8 4 | 15/20} samāse niyamāt na prāpnoti .~(8.4.14.1) P III.457.3 -
2641 8 4 | satvasya asiddhatvāt ṣatvam na prāpnoti iti saḥ na doṣaḥ bhavati~(
2642 8 4 | 10/17} iha api tarhi na prāpnoti .~(8.4.16) P III.458.11 -
2643 8 4 | padāntasya na iti pratiṣedhaḥ prāpnoti tadbādhanārtham .~(8.4.19 -
2644 8 4 | pra naḥ muñcatam atra api prāpnoti .~(8.4.28) P III.460.8 -
2645 8 4 | ṇaḥ vaniḥ devakṛtā atra na prāpnoti .~(8.4.28) P III.460.8 -
2646 8 4 | 21/37} iha api tarhi na prāpnoti .~(8.4.32) P III.461.8 -
2647 8 4 | hrasvaḥ ucyamānaḥ vivṛtaḥ prāpnoti saḥ saṃvṛtaḥ syāt iti evamarthā
2648 8 4 | anaṇtvāt savarṇānām grahaṇam na prāpnoti .~(8.4.68) P III.465.16 -
2649 8 4 | anaṇtvāt savarṇānām grahaṇam na prāpnoti .~(8.4.68) P III.465.16 -
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-2649 |