1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-2567
Part, -
1501 3 4 | 403 - 404 {7/40} jñāpakam vā sānubandhakasya ādeśavacane
1502 3 4 | 405 - 407 {7/50} <V>uktam vā</V> .~(3.4.82.1) P II.183.
1503 3 4 | ṇakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ .~(3.
1504 3 4 | 407 {22/50} tataḥ uttamaḥ vā iti .~(3.4.82.1) P II.183.
1505 3 4 | lakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ .~(3.
1506 3 4 | III.408 - 409 {18/21} atha vā purastāt apavādāḥ anantarān
1507 3 4 | 9 R III.409 {5/11} <V>na vā uccāraṇasāmarthyāt</V> .~(
1508 3 4 | 9 R III.409 {6/11} na vā vaktavyaḥ .~(3.4.87, 89)
1509 3 4 | III.409 - 410 {6/11} <V>na vā bahiraṅgalakṣaṇatvāt</V> .~(
1510 3 4 | III.409 - 410 {7/11} na vā vaktavyaḥ .~(3.4.93) P II.
1511 3 4 | III.410 - 411 {5/26} <V>na vā vākyāpakarṣāt</V> .~(3.4.
1512 3 4 | III.410 - 411 {6/26} na vā vaktavyaḥ .~(3.4.102) P
1513 3 4 | 410 - 411 {17/26} <V>na vā tithoḥ pradhānabhāvāt tadviśeṣaṇam
1514 3 4 | III.410 - 411 {18/26} na vā vaktavyam .~(3.4.102) P
1515 3 4 | 13} <V>āgamānudāttārtham vā</V> .~(3.4.103) P II.186.
1516 3 4 | III.411 - 412 {9/13} atha vā etat jñāpayati ācāryaḥ āgamāḥ
1517 3 4 | niyamārtham syāt katham vā prāpakam .~(3.4.110) P II.
1518 4 1 | utpattau satyām vyañjanāntāt vā iti .~(4.1.1.2) P II.191.
1519 4 1 | utpattau satyām vyañjanāntāt vā iti .~(4.1.1.2) P II.191.
1520 4 1 | kāpālakam amudakam paippalādakam vā .~(4.1.1.2) P II.191.12 -
1521 4 1 | 206} kaḥ punaḥ viśeṣaḥ eṣā vā paribhāṣā kriyate ābgrahaṇam
1522 4 1 | paribhāṣā kriyate ābgrahaṇam vā .~(4.1.1.2) P II.191.12 -
1523 4 1 | III.428 - 438 {126/206} na vā bhavati madrarājī iti .~(
1524 4 1 | III.428 - 438 {153/206} na vā vibhaktau liṅgaviśiṣṭāgrahaṇāt
1525 4 1 | ete doṣāḥ samāḥ bhūyāṃsaḥ vā .~(4.1.1.2) P II.191.12 -
1526 4 1 | paribhāṣā na kartavyā lakṣaṇam vā na praṇeyam .~(4.1.1.2)
1527 4 1 | utpattau satyām ūṅantāt vā .~(4.1.1.2) P II.191.12 -
1528 4 1 | 438 {188/206} <V>uktam vā</V> .~(4.1.1.2) P II.191.
1529 4 1 | etat : lohitā liṅgabādhanam vā iti .~(4.1.3.1) P II.195.
1530 4 1 | III.439 - 452 {33/95} atha va yathā ādityasya gatiḥ satī
1531 4 1 | punaḥ styānam strī pravṛttiḥ vā pumān .~(4.1.3.1) P II.195.
1532 4 1 | 439 - 452 {81/95} vardhate vā yāvat anena vardhitavyam
1533 4 1 | anena vardhitavyam apāyena vā yujyate .~(4.1.3.1) P II.
1534 4 1 | 439 - 452 {87/95} <V>guṇaḥ vā lupi yuktavat .~(4.1.3.1)
1535 4 1 | 439 - 452 {95/95} guṇaḥ vā lupi yuktavat </V>.~(4.1.
1536 4 1 | III.452 - 458 {54/90} atha vā punaḥ astu striyām abhidheyāyām
1537 4 1 | 6 R III.458 {21/22} atha vā iyam akārāntatā dṛśyate .~(
1538 4 1 | III.461 - 463 {21/33} atha vā punaḥ astu ugitantāt prātipadikāt
1539 4 1 | anaḥ bahuvrīhipratiṣedhe vā upadhālopinaḥ vāvacanam</
1540 4 1 | anaḥ bahuvrīhipratiṣedhe vā upadhālopinaḥ vā iti vaktavyam .~(
1541 4 1 | bahuvrīhipratiṣedhe vā upadhālopinaḥ vā iti vaktavyam .~(4.1.7)
1542 4 1 | 81} <V>pūrvasūtranirdeśaḥ vā āpiśalam adhīte iti</V> .~(
1543 4 1 | 26/81} pūrvasūtranirdeśaḥ vā punaḥ ayam draṣṭavyaḥ .~(
1544 4 1 | 471 - 477 {74/81} <V>na vā samāsasya anupasarjanatvāt
1545 4 1 | sāmānyena ṅīṣvidhānam </V>. na vā eṣaḥ doṣaḥ .~(4.1.14) P
1546 4 1 | asti viśeṣaḥ añantāt ṅīnaḥ vā ṅīpaḥ vā .~(4.1.15.2) P
1547 4 1 | viśeṣaḥ añantāt ṅīnaḥ vā ṅīpaḥ vā .~(4.1.15.2) P II.208.18 -
1548 4 1 | III.479 - 480 {8/22} <V>na vā jātyadhikārāt</V> .~(4.1.
1549 4 1 | III.479 - 480 {9/22} na vā anarthakam .~(4.1.15.2)
1550 4 1 | III.486 - 488 {5/34} <V>na vā samāsāntādhikāre strīgrahaṇāt</
1551 4 1 | III.486 - 488 {6/34} na vā liṅgādhikāre nakāraḥ kartavyaḥ .~(
1552 4 1 | tasmāt suṣthu ucyate na vā samāsāntādhikāre strīgrahaṇāt .~(
1553 4 1 | 31} <V>tatpuruṣavijñānāt vā siddham</V> .~(4.1.27.1)
1554 4 1 | etat bhavati utkramaṇam vā apakramaṇam vā dāma ca acetanam .~(
1555 4 1 | utkramaṇam vā apakramaṇam vā dāma ca acetanam .~(4.1.
1556 4 1 | III.490 - 491 {21/26} <V>vā ca chandasi nuk bhavet</
1557 4 1 | R III.490 - 491 {22/26} vā ca chandasi nuk vaktavyaḥ .~(
1558 4 1 | 495 {24/38} <V>liṅgaluki vā prakṛtipratyāpattivacanam </
1559 4 1 | prakṛtipratyāpattivacanam </V>. atha vā liṅgaluki eva prakṛtipratyāpattiḥ
1560 4 1 | III.493 - 495 {26/38} luki vā prakṛtipratyāpattivacanam
1561 4 1 | R III.496 - 497 {7/8} <V>vā sañjñāyām </V>. vā sañjñāyām
1562 4 1 | 8} <V>vā sañjñāyām </V>. vā sañjñāyām iti vaktavyam .~(
1563 4 1 | 500 - 509 {44/132} atha vā punaḥ astu tasya idam iti
1564 4 1 | 500 - 509 {63/132} atha vā punaḥ astu tasyām eva praṣṭhaśabdaḥ .~(
1565 4 1 | V>upādhyāyamātulābhyām vā</V> .~(4.1.49) P II.220.
1566 4 1 | 24} upādhyāyamātulābhyām vā iti vaktavyam .~(4.1.49)
1567 4 1 | 24} <V>āryakṣatriyābhyām vā</V> .~(4.1.49) P II.220.
1568 4 1 | 22/24} āryakṣatriyābhyām vā iti vaktavyam .~(4.1.49)
1569 4 1 | 513 {27/28} <V>jātipūrvāt vā</V> .~(4.1.52) P II.221.
1570 4 1 | III.512 - 513 {28/28} atha vā jātipūrvāt iti vaktavyam .~(
1571 4 1 | III.518 - 519 {10/20} atha vā ṅīṣaḥ ādeśaḥ ṅīp kariṣyate .~(
1572 4 1 | 530 - 538 {15/119} <V>na vā ṣyaṅaḥ lopanimittatvāt</
1573 4 1 | III. 530 - 538 {16/119} na vā eṣaḥ doṣaḥ .~(4.1.78.2)
1574 4 1 | 530 - 538 {23/119} atha vā punaḥ astu paraḥ .~(4.1.
1575 4 1 | yadi iha dhātuḥ yaṅ dhātunā vā yadi tulyam etat</V> .~(
1576 4 1 | III.538 - 540 {35/39} atha vā gotrāvayavaḥ kaḥ bhavatum
1577 4 1 | III.544 - 545 {17/19} atha vā prākśabdaḥ ayam dikśabdaḥ .~(
1578 4 1 | III.545 - 547 {13/29} atha vā punaḥ astu prāk dīvyataḥ
1579 4 1 | 545 - 547 {15/29} <V>na vā kva cit vāvacanāt</V> .~(
1580 4 1 | III.545 - 547 {16/29} na vā eṣaḥ doṣaḥ .~(4.1.83.3)
1581 4 1 | vāvacanam karoti pīlāyāḥ vā udaśvitaḥ anyatarasyām iti
1582 4 1 | 24/29} parihṛtam etat na vā kva cit vāvacanāt iti .~(
1583 4 1 | kāpālakam maudakam pappalādakam vā .~(4.1.86) P II.237.19 -
1584 4 1 | 556 - 557 {20/24} <V>yadi vā lukaḥ prasaṅge bhavati aluk
1585 4 1 | III.556 - 557 {21/24} yadi vā lukaḥ prasaṅge bhavati aluk
1586 4 1 | 556 - 557 {23/24} <V>luk vā alukaḥ prasaṅgam pratīkṣate
1587 4 1 | aluk asya tathā </V>. luk vā punaḥ alukaḥ prasaṅgam yadi
1588 4 1 | 557 {24/24} prakalpya vā apavādaviṣayam tataḥ utsargaḥ
1589 4 1 | III.558 - 562 {27/64} yadi vā kāni cit varṇāśrayāṇi api
1590 4 1 | III.558 - 562 {28/64} atha vā aviśeṣeṇa alukam uktvā hali
1591 4 1 | gargabhārgavikāgrahaṇam vā niyamārtham</V> .~(4.1.89.
1592 4 1 | III.558 - 562 {39/64} atha vā gargabhārgavikāgrahaṇam
1593 4 1 | 558 - 562 {53/64} <V>uktam vā</V> .~(4.1.89.2) P II.241.
1594 4 1 | 558 - 562 {55/64} āpatyaḥ vā gotram .~(4.1.89.2) P II.
1595 4 1 | yadi api etat ucyate atha vā etarhi yūni luk iti etat
1596 4 1 | 20/43} phakphiñvartī yuvā vā vṛddhavat bhavati iti vakṣyāmi .~(
1597 4 1 | yadi api etat ucyate atha vā etarhi yūni luk iti etat
1598 4 1 | phakphiñvartī yuvārthaḥ vā vṛddhavat bhavati iti vakṣyāmi .~(
1599 4 1 | devadattasya yajñadattasya vā iti .~(4.1.93) P II.247.
1600 4 1 | devadattasya yajñadattasya vā iti .~(4.1.93) P II.247.
1601 4 1 | jñāyate kaḥ ekaḥ bhavati yaḥ vā paramaprakṛteḥ yaḥ vā anantarāt
1602 4 1 | yaḥ vā paramaprakṛteḥ yaḥ vā anantarāt iti .~(4.1.93)
1603 4 1 | 200} <V>sañjñākāribhyaḥ vā pratyayotpattiḥ</V> .~(4.
1604 4 1 | 574 - 590 {138/200} atha vā sañjñākāribhyaḥ pratyayotpattiḥ
1605 4 1 | kasya cit arthāt prakaraṇāt vā apekṣyam nirjñātam .~(4.
1606 4 1 | kasya cit arthāt prakaraṇāt vā apekṣyam nirjñātam .~(4.
1607 4 1 | ananyārtham sañjñākārigrahaṇam vā kartavyam pratyayāntāt va
1608 4 1 | vā kartavyam pratyayāntāt va pratiṣedhaḥ vaktavyaḥ .~(
1609 4 1 | 574 - 590 {197/200} atha vā asthāne ayam yatnaḥ kriyate .~(
1610 4 1 | pravartamānām upacaranti ekaḥ iti vā prathamaḥ iti vā .~(4.1.
1611 4 1 | ekaḥ iti vā prathamaḥ iti vā .~(4.1.93) P II.247.2 -
1612 4 1 | 594 - 595 {10/18} āpatyaḥ vā gotram .~(4.1.98.2) P II.
1613 4 1 | 559 - 601 {19/57} <V>na vā ṛṣyaṇaḥ punarvacanam anyanivṛttyartham</
1614 4 1 | III.559 - 601 {20/57} na vā eṣaḥ yuktaḥ vipratiṣedhaḥ
1615 4 1 | 11} strīpratyayagrahaṇam vā syāt strīśabdagrahaṇam vā
1616 4 1 | vā syāt strīśabdagrahaṇam vā stryarthagrahaṇam vā .~(
1617 4 1 | strīśabdagrahaṇam vā stryarthagrahaṇam vā .~(4.1.120) P II.258.3 -
1618 4 1 | śabdagrahaṇam arthagrahaṇam vā iḍaviḍ aiḍadviḍ pṛth pārthaḥ
1619 4 1 | aniyatapuṃskā aṅgahīnā vā .~(4.1.133) P II.259.10 -
1620 4 1 | 608 {36/41} <V>avaṃśyatvāt vā striyāḥ prayojanam</V> .~(
1621 4 1 | 608 {37/41} avaṃśyatvāt vā striyāḥ prayojanam etat
1622 4 1 | 609 - 610 {14/17} uktam vā .~(4.1.150) P II.261.12 -
1623 4 1 | 610 {17/17} avaṃśyatvāt vā striyāḥ prayojanam iti .~(
1624 4 1 | 13} <V>siddham tu udīcām vā ṇyavacanāt</V> .~(4.1.153)
1625 4 1 | 611 - 612 {11/13} udīcām vā ṇyavacanāt .~(4.1.153) P
1626 4 1 | 611 - 612 {12/13} udīcām vā ṇyaḥ bhavati iti vaktavyam .~(
1627 4 1 | 15} samarthānām prathamāt vā iti vartate .~(4.1.162)
1628 4 1 | 619 {27/42} <V>āpatyaḥ vā gotram</V> .~(4.1.163) P
1629 4 1 | III.617 - 619 {28/42} atha vā āpatyaḥ gotrasañjñaḥ bhavati
1630 4 1 | mālakyaḥ iti na etat teṣām dāse vā bhavati karmakare vā .~(
1631 4 1 | dāse vā bhavati karmakare vā .~(4.1.168.1) P II.268.20 -
1632 4 2 | 630 {9/20} pītakaśabdaḥ vā prakṛtyantaram .~(4.2.2)
1633 4 2 | iti ukte na jñāyate rātrau vā divā vā iti .~(4.2.4) P
1634 4 2 | na jñāyate rātrau vā divā vā iti .~(4.2.4) P II.272.19 -
1635 4 2 | jāte ca api aṇ ḍit dviḥ vā vidhīyate</V> .~(4.2.7)
1636 4 2 | jāte ca api aṇ ḍit dviḥ vā vaktavyaḥ .~(4.2.7) P II.
1637 4 2 | jāte ca api aṇ ḍit dviḥ vā vidhīyate .~(4.2.7) P II.
1638 4 2 | tasyāḥ kumāryām bhavati iti vā</V> .~(4.2.13) P II.274.
1639 4 2 | III.635 - 636 {6/10} atha vā kumāryām bhavaḥ kaumāraḥ .~(
1640 4 2 | 18} atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt
1641 4 2 | prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amī bhavavat kṛtāḥ
1642 4 2 | 640 - 641 {14/26} <V>mahaḥ vā chandasi ānaṅaḥ avagrahadarśanāt</
1643 4 2 | 640 - 641 {15/26} mahaḥ vā punaḥ eṣaḥ bhaviṣyati chandasi
1644 4 2 | III.642 - 643 {12/19} atha vā iṣṭavācī paraśabdaḥ .~(4.
1645 4 2 | viśeṣaḥ brāhmaṇādibhyaḥ yanaḥ vā yañaḥ vā .~(4.2.42) P II.
1646 4 2 | brāhmaṇādibhyaḥ yanaḥ vā yañaḥ vā .~(4.2.42) P II.279.11 -
1647 4 2 | V>senāyām niyamārtham vā</V> .~(4.2.45.1) P II.280.
1648 4 2 | III.644 - 647 {40/52} atha vā niyamārthaḥ ayam ārambhaḥ .~(
1649 4 2 | 44/52} <V>yathā bādhyeta vā añ vuñā</V> .~(4.2.45.1)
1650 4 2 | III.644 - 647 {45/52} atha vā jñāpayati ācāryaḥ pūrvaḥ
1651 4 2 | III.647 - 648 {9/11} atha vā pṛthak vātāḥ api dṛśyante .~(
1652 4 2 | 25} <V>gāndhāryādibhyaḥ vā</V> .~(4.2.52) P II.282.
1653 4 2 | 6/25} gāndhāryādibhyaḥ vā iti vaktavyam .~(4.2.52)
1654 4 2 | 8/25} <V>rājanyādibhyaḥ vā vuñ</V> .~(4.2.52) P II.
1655 4 2 | 650 {9/25} rājanyādibhyaḥ vā vuñ vaktavyaḥ .~(4.2.52)
1656 4 2 | 648 - 650 {15/25} <V>na vā abhidheyasya nivāsaviṣayatvāt
1657 4 2 | III.648 - 650 {16/25} na vā vaktavyam .~(4.2.52) P II.
1658 4 2 | 657 {4/31} pāṇinīyam iti vā bhavati pāṇinīyāḥ iti vā .~(
1659 4 2 | vā bhavati pāṇinīyāḥ iti vā .~(4.2.66.1) P II.285.4 -
1660 4 2 | III.655 - 657 {30/31} iha vā chandobrāhmaṇagrahaṇam kriyate
1661 4 2 | chandobrāhmaṇagrahaṇam kriyate tatra vā adhyetṛveditṛgrahaṇam .~(
1662 4 2 | 657 - 659 {8/34} <V>iniḥ vā prokte tadviṣayaḥ</V> .~(
1663 4 2 | III.657 - 659 {9/34} atha vā iniḥ prokte tadviṣayaḥ bhavati
1664 4 2 | III.660 - 661 {17/21} atha vā punaḥ santu nānāyogāḥ .~(
1665 4 2 | III.664 - 670 {22/53} atha vā punaḥ astu anuvṛttiḥ .~(
1666 4 2 | 664 - 670 {38/53} <V>na vā paratvāt ghādīnām</V> .~(
1667 4 2 | 674 - 683 {53/269} <V>na vā ṭhañādīnām chāpavādatvāt
1668 4 2 | III.674 - 683 {54/269} na vā arthaḥ vipratiṣedhena .~(
1669 4 2 | 674 - 683 {183/269} <V>na vā ṭhañaḥ anavakāśatvāt</V> .~(
1670 4 2 | III.674 - 683 {184/269} na vā arthaḥ vipratiṣedhena .~(
1671 4 2 | 674 - 683 {244/269} <V>na vā vuñapavādatvāt aṇaḥ</V> .~(
1672 4 2 | III.674 - 683 {245/269} na vā arthaḥ vipratiṣedhena .~(
1673 4 2 | 674 - 683 {263/269} <V>na vā chasya punarvacanam chāpavādanivṛttyartham</
1674 4 2 | III.674 - 683 {264/269} na vā arthaḥ vipratiṣedhena .~(
1675 4 2 | 19 R III.684 - 685 {3/4} vā gomayeṣu iti vaktavyam .~(
1676 4 2 | 15 R III.686 {6/11} <V>na vā apadātiyogavāgrahaṇam avadhāraṇārtham</
1677 4 2 | 15 R III.686 {7/11} na vā etat prayojanam .~(4.2.133)
1678 4 3 | 18 - 304.5 {17/22} atha vā cena sanniyogaḥ kariṣyate .~(
1679 4 3 | R III.695 - 696 {13/42} vā saptamyām iti vaktavyam .~(
1680 4 3 | III.695 - 696 {37/42} atha vā cena sanniyogaḥ kariṣyate .~(
1681 4 3 | yāvatā samarthānām prathamāt vā iti vartate sāmarthyam ca
1682 4 3 | R III.702 {13/17} <V>na vā nakṣatrebhyaḥ balulam lugvacanāt</
1683 4 3 | 308.8 R III.702 {14/17} na vā vaktavyaḥ .~(4.3.34) P II.
1684 4 3 | III.705 - 706 {6/10} kaḥ vā abhisambandhaḥ yat tatragrahaṇam
1685 4 3 | R III.710 {10/16} <V>na vā tādarthyāt tācchabdyam</
1686 4 3 | 12 R III.710 {11/16} na vā vaktavyaḥ .~(4.3.66.2) P
1687 4 3 | 20 R III.711 {3/13} yatra vā yajñaśabdaḥ asti .~(4.3.
1688 4 3 | 13} <V>prakṛtyantaram eva vā </V>. atha vā prakṛtyantaram
1689 4 3 | prakṛtyantaram eva vā </V>. atha vā prakṛtyantaram vidūraśabdaḥ
1690 4 3 | 12/13} prakṛtyantaram eva vā .~(4.3.84) P II.313.2 -
1691 4 3 | etat bhavati niṣkrāmaṇam vā apakramaṇam vā dvāram ca
1692 4 3 | niṣkrāmaṇam vā apakramaṇam vā dvāram ca acetanam .~(4.
1693 4 3 | viśeṣaḥ vāsudevaśabdāt vunaḥ vā vuñaḥ vā .~(4.3.98) P II.
1694 4 3 | vāsudevaśabdāt vunaḥ vā vuñaḥ vā .~(4.3.98) P II.314.10 -
1695 4 3 | 13 R III.714 {6/7} atha vā na eṣā kṣatriyākhyā .~(4.
1696 4 3 | mādraḥ bhaktiḥ asya mādrau vā bhaktiḥ asya madrakaḥ iti
1697 4 3 | vārjyaḥ bhaktiḥ asya vārjyau vā bhaktiḥ asya vṛjikaḥ iti
1698 4 3 | kaṭhānām dharmaḥ āmnāyaḥ vā kāṭhakam .~(4.3.120) P II.
1699 4 3 | tataḥ vaktavyam atharvaṇaḥ vā iti .~(4.3.131) P II.320.
1700 4 3 | anyat ataḥ dharmāt āmnāyāt vā .~(4.3.134) P II.320.23 -
1701 4 3 | 725 - 730 {23/55} <V>na vā sampratyayaḥ</V> .~(4.3.
1702 4 3 | III.725 - 730 {24/55} na vā sampratyayaḥ iyatā sūtreṇa
1703 4 3 | 55} yat tāvat ucyate na vā sampratyayaḥ iyatā sūtreṇa
1704 4 3 | dvitīyāḥ tṛtīyāḥ caturthāḥ vā .~(4.3.134) P II.320.23 -
1705 4 3 | 731 - 733 {12/35} <V>na vā samarthasya anudāttāditvāt</
1706 4 3 | III.731 - 733 {13/35} na vā kartavyam .~(4.3.140) P
1707 4 3 | 7 R III.733 {3/8} mayaṭ vā etayoḥ iti ucyate apavādaviṣaye
1708 4 3 | dveṣyam vijānīyāt : yogayoḥ vā pratyayayoḥ vā iti .~(4.
1709 4 3 | yogayoḥ vā pratyayayoḥ vā iti .~(4.3.143) P II.324.
1710 4 3 | III.733 - 736 {8/52} <V>na vā dṛṣṭaḥ hi avayave samudāyaśabdaḥ
1711 4 3 | III.733 - 736 {9/52} na vā etat prayojanam asti .~(
1712 4 3 | asti na asti iti vikāre vā prakṛtiśabdaḥ iti .~(4.3.
1713 4 3 | 13} atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt
1714 4 3 | prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amī krītavat kṛtāḥ
1715 4 3 | 737 - 740 {23/57} <V>na vā anavakāśatvāt apavādaḥ mayaṭ</
1716 4 3 | III.737 - 740 {24/57} na vā eṣaḥ yuktaḥ vipratiṣedhaḥ
1717 4 3 | punaḥ atra viśeṣaḥ tena vā sati anena vā .~(4.3.156.
1718 4 3 | viśeṣaḥ tena vā sati anena vā .~(4.3.156.2) P II.326.7 -
1719 4 4 | 746 {9/15} <V>mesyāllopaḥ vā</V> .~(4.4.30) P II.331.
1720 4 4 | 10/15} mesyācchabdalopaḥ vā draṣṭavyaḥ .~(4.4.30) P
1721 4 4 | III.752 - 753 {8/10} atha vā gṛhapatiḥ nāma mantraḥ .~(
1722 4 4 | III.752 - 753 {10/10} atha vā sañjñāyām iti vartate .~(
1723 4 4 | māsatanvoḥ anantarārthe vā</V> .~(4.4.128) P II.334.
1724 4 4 | māsatanvoḥ anantarārthe vā iti vaktavyam .~(4.4.128)
1725 4 4 | asmin asiti madhu anantaram vā madhavyaḥ mādhavaḥ .~(4.
1726 5 1 | R IV.3 - 6 {27/41} atha vā punaḥ astu prāk krītāt yāḥ
1727 5 1 | 23 R IV.3 - 6 {29/41} na vā kva cit vāvacanāt .~(5.1.
1728 5 1 | 23 R IV.3 - 6 {30/41} na vā eṣaḥ doṣaḥ .~(5.1.1) P II.
1729 5 1 | 37/41} parihṛtam etat ṇa vā kva cit vāvacanāt iti .~(
1730 5 1 | akṣadhāraṇam parivartanam vā .~(5.1.2.2) P II.337.22 -
1731 5 1 | katham ca prāpte katham vā aprāpte .~(5.1.4) P II.338.
1732 5 1 | 339.2 {3/7} uvarṇāntāt iti vā nitye prāpte anyatra vā
1733 5 1 | vā nitye prāpte anyatra vā aprāpte .~(5.1.4) P II.338.
1734 5 1 | IV.12 - 14 {31/33} atha vā bhogaśabdaḥ śarīravācī api
1735 5 1 | vāvacanam </V>. sarvāt ṇasya vā iti vaktavyam .~(5.1.10)
1736 5 1 | 20 R IV.16 {4/9} <V>na vā prayojanena kṛtatvāt</V> .~(
1737 5 1 | 15 - 20 R IV.16 {5/9} na vā vaktavyam .~(5.1.12) P II.
1738 5 1 | upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam iti .~(5.1.16)
1739 5 1 | 25 - 27 {26/41} <V>uktam vā </V>. kim uktam .~(5.1.19.
1740 5 1 | IV.25 - 27 {29/41} atha vā yogavibhāgaḥ na kariṣyate .~(
1741 5 1 | IV.25 - 27 {32/41} atha vā punaḥ astu prāk arhāt .~(
1742 5 1 | IV.33 - 34 {10/12} atha vā yogavibhāgaḥ kariṣyate .~(
1743 5 1 | IV.34 {4/6} <V>kārṣāpaṇāt vā pratiḥ ca</V> .~(5.1.25)
1744 5 1 | kārṣāpaṇāt ṭiṭhan vaktavyaḥ vā ca pratiḥ ādeśaḥ vaktavyaḥ .~(
1745 5 1 | 39 {1/6} <V>śataśāṇābhyām vā</V> .~(5.1.35) P II.350.
1746 5 1 | 39 {2/6} śataśāṇābhyām vā iti vaktavyam .~(5.1.35)
1747 5 1 | 39 - 40 {33/38} <V>uktam vā</V> .~(5.1.37) P II.350.
1748 5 1 | 38} kartuḥ kartrekāntāt vā kasmāt na bhavati .~(5.1.
1749 5 1 | bhavati yādṛcchikaḥ bhedaḥ vā chedaḥ vā padmam vā parṇam
1750 5 1 | yādṛcchikaḥ bhedaḥ vā chedaḥ vā padmam vā parṇam vā .~(5.
1751 5 1 | bhedaḥ vā chedaḥ vā padmam vā parṇam vā .~(5.1.38) P II.
1752 5 1 | chedaḥ vā padmam vā parṇam vā .~(5.1.38) P II.351.8 -
1753 5 1 | vātasya śamanam kopanam vā vātikam .~(5.1.38) P II.
1754 5 1 | 18 R IV.41 {4/4} utpātaḥ vā .~(5.1.47) P II.351.20 -
1755 5 1 | 41 {3/11} pañca vṛddhiḥ vā āyaḥ vā lābhaḥ vā śulkaḥ
1756 5 1 | 11} pañca vṛddhiḥ vā āyaḥ vā lābhaḥ vā śulkaḥ vā upadā
1757 5 1 | vṛddhiḥ vā āyaḥ vā lābhaḥ vā śulkaḥ vā upadā vā dīyate
1758 5 1 | āyaḥ vā lābhaḥ vā śulkaḥ vā upadā vā dīyate asmai pañcakaḥ .~(
1759 5 1 | lābhaḥ vā śulkaḥ vā upadā vā dīyate asmai pañcakaḥ .~(
1760 5 1 | 43 - 46 {70/73} <V>uktam vā</V> .~(5.1.57 - 58.1) P
1761 5 1 | 56 {32/116} <V>anārambhaḥ vā prātipadikavijñānāt yathā
1762 5 1 | 56 {33/116} anārambhaḥ vā punaḥ viṃśatyādīnām nyāyyaḥ .~(
1763 5 1 | IV.46 - 56 {116/116} atha vā avyatirekāt .~(5.1.64, 76)
1764 5 1 | 6 R IV.62 {5/7} <V>uktam vā</V> .~(5.1.90) P II.360.
1765 5 1 | 12 R IV.64 {5/12} yatra vā yajñaśabdaḥ asti .~(5.1.
1766 5 1 | agnipade dīyate kāryam vā āgnipadam .~(5.1.97) P II.
1767 5 1 | IV.69 - 75 {30/46} atha vā punaḥ astu yat tat tṛtīyāsamartham
1768 5 1 | 25} <V>apavādasamāveśāt vā siddham</V> .~(5.1.119.1)
1769 5 1 | 14/25} apavādasamāveśāt vā siddham etat .~(5.1.119.
1770 5 1 | abhyantarau na punaḥ pūrvau vā syātām parau vā .~(5.1.119.
1771 5 1 | punaḥ pūrvau vā syātām parau vā .~(5.1.119.1) P II.365.14 -
1772 5 1 | IV.83 - 93 {29/100} atha vā yasya guṇāntareṣu api prādurbhāvatsu
1773 5 1 | IV.83 - 93 {51/100} atha vā sarvatra eva ayam guṇaśabdaḥ
1774 5 1 | varṣmataḥ parimāṇataḥ eva vā sāmyam bhavati .~(5.1.119.
1775 5 1 | tena kṛtām kriyām guṇam vā yaḥ kaḥ cit karoti saḥ ucyate
1776 5 1 | 83 - 93 {85/100} <V>yat vā sarve bhāvāḥ svena bhāvena
1777 5 1 | IV.83 - 93 {88/100} yat vā sarve śabdāḥ svena arthena
1778 5 1 | arthaḥ iti tadabhidhāne vā tvatalau bhavataḥ iti vaktavyam .~(
1779 5 1 | 83 - 93 {97/100} <V>uktam vā</V> .~(5.1.119.2) P II.366.
1780 5 1 | R IV.93 - 95 {35/59} <V>vā chandasi</V> .~(5.1.119.
1781 5 1 | 369.2 R IV.93 - 95 {36/59} vā chandasi nañsamāsaḥ vaktavyaḥ .~(
1782 5 2 | IV.103 - 105 {28/43} atha vā maṇḍūkaplutayaḥ adhikārāḥ .~(
1783 5 2 | IV.103 - 105 {30/43} atha vā anyavacanāt cakārākaraṇāt
1784 5 2 | IV.103 - 105 {32/43} atha vā etat jñāpayati anuvartante
1785 5 2 | IV.103 - 105 {35/43} atha vā yatā mukte dhānyānām bhavane
1786 5 2 | IV.103 - 105 {43/43} atha vā śaṇasaptadaśāni dhānyāni .~(
1787 5 2 | IV.106 - 107 {6/12} atha vā na evam vijñāyate parasya
1788 5 2 | uttarapadasya ca yalopaḥ vā vaktavyaḥ .~(5.2.12) P II.
1789 5 2 | adhṛṣṭaḥ saḥ śālīnaḥ kūpe vā yat akāryam tat kaupīnam .~(
1790 5 2 | 114 {28/44} <V>upamānāt vā siddham</V> .~(5.2.29) P
1791 5 2 | 112 - 114 {29/44} upamānāt vā siddham etat .~(5.2.29)
1792 5 2 | 10 R IV.120 {3/6} atha vā yogavibhāgaḥ kariṣyate .~(
1793 5 2 | tāvat vyāpake vaiṣayike vā adhikaraṇe sambhavaḥ na
1794 5 2 | IV.126 - 129 {46/47} atha vā yena adhigamyate tat nimānam .~(
1795 5 2 | 129 - 133 {12/50} <V>yasya vā bhāvāt anyasaṅkhyātvam tatra</
1796 5 2 | IV.129 - 133 {13/50} atha vā yasya bhāvāt anyā saṅkhyā
1797 5 2 | IV.129 - 133 {37/50} atha vā pūrvasyāḥ saṅkhyāyāḥ parāpekṣāyāḥ
1798 5 2 | IV.129 - 133 {38/50} atha vā nyūne ayam kṛtsnaśabdaḥ
1799 5 2 | IV.129 - 133 {39/50} atha vā sarve eva dvyādayaḥ anyonyam
1800 5 2 | 129 - 133 {47/50} nyūne vā kṛtsnaśabdaḥ ayam pūrvasyām
1801 5 2 | 129 - 133 {48/50} anyonyam vā vyapāśritya sarvasmin dvyādayaḥ
1802 5 2 | sarvam thaṭ eva syāt thuk eva vā .~(5.2.51.2) P II.384.11 -
1803 5 2 | 8} <V>adhyāyānuvākābhyām vā luk</V> .~(5.2.60) P II.
1804 5 2 | 2/8} adhyāyānuvākābhyām vā luk vaktavyaḥ .~(5.2.60)
1805 5 2 | śītam karoti saḥ śītakaḥ yaḥ vā uṣṇam karoti sa uṣṇakaḥ .~(
1806 5 2 | IV.143 - 144 {15/16} atha vā sāhacaryāt tācchabdyam bhaviṣyati .~(
1807 5 2 | 145 {4/6} <V>chandasaḥ vā śrtotrabhāvaḥ tat adhīte
1808 5 2 | 144 - 145 {5/6} chandasaḥ vā śrtotrabhāvaḥ nipātyate
1809 5 2 | R IV.145 {4/6} <V>uktam vā</V> .~(5.2.85) P II.389.
1810 5 2 | 390.6 {4/6} <V>parakṣetrāt vā tatra cikitsyaḥ iti paralopaḥ
1811 5 2 | 390.6 {5/6} parakṣetrāt vā tatra cikitsyaḥ iti etasmin
1812 5 2 | 159 {13/32} ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate
1813 5 2 | saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate .~(
1814 5 2 | 159 {24/32} ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate
1815 5 2 | saptamyarthe vartate saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate .~(
1816 5 2 | 32} iha api saptamyarthe vā vṛttam ṣaṣṭhyarthe vartate
1817 5 2 | ṣaṣṭhyarthe vartate ṣaṣṭhyarthe vā vṛttam saptamyarthe vartate .~(
1818 5 2 | 159 - 161 {22/50} <V>uktam vā</V>. kim uktam .~(5.2.94.
1819 5 2 | IV.168 - 169 {11/18} ut vā ca udvatī ca .~(5.2.109)
1820 5 2 | 46/48} <V>dadātivṛttam vā</V> .~(5.2.122) P II.399.
1821 5 2 | 172 {47/48} dadātivṛttam vā punaḥ etat bhaviṣyati .~(
1822 5 3 | tasilādayaḥ vibhaktyādeśaḥ vā syuḥ pare vā iti .~(5.3.
1823 5 3 | vibhaktyādeśaḥ vā syuḥ pare vā iti .~(5.3.7, 10) P II.404.
1824 5 3 | katham ca ādeśaḥ syuḥ katham vā pare .~(5.3.7, 10) P II.
1825 5 3 | dhunā ca pratyayaḥ idamaḥ vā lopaḥ adhunā ca pratyayaḥ .~(
1826 5 3 | R IV.184 {7/9} <V>uktam vā</V> .~(5.3.18) P II.406.
1827 5 3 | dveṣyam vijānīyāt :yogayoḥ vā pratyayayoḥ vā iti .~(5.
1828 5 3 | yogayoḥ vā pratyayayoḥ vā iti .~(5.3.20) P II.406.
1829 5 3 | 197 {11/31} <V>asahāyasya vā</V> .~(5.3.52) P II.411.
1830 5 3 | 197 {12/31} asahāyasya vā ekaśabdaḥ ādeśaḥ vaktavyaḥ .~(
1831 5 3 | IV.197 - 205 {79/88} atha vā punaḥ astu ekam nirviśeṣam
1832 5 3 | IV.197 - 205 {83/88} atha vā punaḥ astu nānā .~(5.3.55.
1833 5 3 | IV.205 - 209 {31/56} atha vā kriyā abhidhīyate .~(5.3.
1834 5 3 | karmasthabhāvakānām karmasthakriyāṇam vā bhavanti kartṛsthabhāvakaḥ
1835 5 3 | dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ atha api guṇaḥ
1836 5 3 | dvitīyāntāt utpattiḥ prathamāntāt vā svārthikaḥ tadā kṛtyalyuṭaḥ
1837 5 3 | IV.205 - 209 {47/56} atha vā atiśāyayati iti atiśāyanam .~(
1838 5 3 | guṇinam prayojayanti guṇī vā guṇān prayojayati .~(5.3.
1839 5 3 | V>śetyarthaḥ kāritārthaḥ vā nirdeśaḥ ayam samīkṣitaḥ .~(
1840 5 3 | IV.205 - 209 {56/56} guṇī vā guṇasaṃyogāt guṇaḥ vā guṇinā
1841 5 3 | guṇī vā guṇasaṃyogāt guṇaḥ vā guṇinā yadi abhivyajyeta
1842 5 3 | IV.209 - 211 {21/33} atha vā utpadyatām .~(5.3.55.3)
1843 5 3 | IV.209 - 211 {31/33} astu vā api taraḥ tasmāt .~(5.3.
1844 5 3 | nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ
1845 5 3 | samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ .~(5.
1846 5 3 | nirjñātasya arthasya samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ
1847 5 3 | samāptiḥ vā bhavati visamāptiḥ vā guṇaḥ ca anirjñātaḥ iti .~(
1848 5 3 | utpattau satyām prātipadikāt vā .~(5.3.68.1) P II.420.19 -
1849 5 3 | utpattau satyām prātipadikāt vā .~(5.3.68.1) P II.420.19 -
1850 5 3 | IV.232 - 237 {4/41} atha vā <V>svārtham abhidhāyaḥ śabdaḥ
1851 5 3 | IV.241 {11/13} <V>uktam vā</V> .~(5.3.88) P II.427.
1852 5 4 | IV.248 - 251 {38/39} atha vā saptamīsamāsaḥ ayam .~(5.
1853 5 4 | R IV.256 {7/9} <V>uktam vā</V> .~(5.4.27) P II.433.
1854 5 4 | V>lohitāt liṅgabādhanam vā</V> .~(5.4.30) P II.433.
1855 5 4 | 88} lohitāt liṅgabādhanam vā iti vaktavyam .~(5.4.30)
1856 5 4 | 257 - 259 {18/88} <V>uktam vā</V> .~(5.4.30) P II.433.
1857 5 4 | 6/21} atha kriyamāṇe api vā abhūtatadbhāvagrahaṇe iha
1858 5 4 | yadi api etat ucyate atha vā etarhi anyatra adhikalopāt
1859 5 4 | anasantāt napuṃsakāt chandasi vā iti vaktavyam .~(5.4.103)
1860 6 1 | 287 {43/130} <V>uktam vā</V> .~(6.1.1.1) P III.1.
1861 6 1 | 49/130} <V>yogavibhāgaḥ vā</V> .~(6.1.1.1) P III.1.
1862 6 1 | 279 - 287 {50/130} atha vā yogavibhāgaḥ kariṣyate .~(
1863 6 1 | 294 - 301 {11/99} <V>na vā prathamavijñāne hi dvitīyāprāptiḥ
1864 6 1 | IV.294 - 301 {12/99} na vā vaktavyam .~(6.1.2.2) P
1865 6 1 | 294 - 301 {42/99} <V>yathā vā ādivikāre alaḥ antyavikārābhāvaḥ</
1866 6 1 | 294 - 301 {43/99} yathā vā ādivividhau alaḥ antyavidhiḥ
1867 6 1 | IV.301 - 302 {14/22} <V>vā nāmadhātūnām</V> .~(6.1.
1868 6 1 | 22 R IV.301 - 302 {15/22} vā nāmadhātūnām tṛtīyasya dve
1869 6 1 | 22} aparaḥ āha yatheṣṭam vā .~(6.1.3) P III.8.9 - 22
1870 6 1 | 302 {19/22} yatheṣṭam vā nāmadhātūnām iti .~(6.1.
1871 6 1 | IV.302 - 307 {70/97} atha vā yadi api nimittavān antiḥ
1872 6 1 | 307 {73/97} prakalpya vā apavādaviṣayam tataḥ utasrgaḥ
1873 6 1 | 309 {8/30} <V>aparigaṇanam vā āgaṇāntatvāt</V> .~(6.1.
1874 6 1 | R IV.307 - 309 {9/30} na vā arthaḥ parigaṇanena .~(6.
1875 6 1 | udāttatve sati abhyastasvareṇa vā .~(6.1.6) P III.11.6 - 19
1876 6 1 | IV.307 - 309 {27/30} atha vā sapta eva ime dhātavaḥ paṭhyante .~(
1877 6 1 | 310 {7/21} <V>anārambhaḥ vā aparigaṇitatvāt</V> .~(6.
1878 6 1 | 310 {8/21} anārambhaḥ vā chandasi dīrghatvasya nyāyyaḥ .~(
1879 6 1 | liṭi dvirvacane jāgarteḥ vā iti vaktavyam .~(6.1.8)
1880 6 1 | 20/33} avaśyam chandasi vā dve bhavataḥ iti vaktavyam .~(
1881 6 1 | yāvatā idānīm chandasi vā dve bhavataḥ iti ucyate
1882 6 1 | 311 - 317 {39/159} atha vā na etat aśeḥ rūpam .~(6.
1883 6 1 | anantyavikāre antyasadeśasya vā</V> .~(6.1.13.2) P III.20.
1884 6 1 | IV.326 - 330 {7/156} atha vā anantyavikāre antyasadeśasya
1885 6 1 | kaḥ punaḥ atra viśeṣaḥ eṣā vā paribhāṣā kriyeta apratyayasthasya
1886 6 1 | kriyeta apratyayasthasya vā pratiṣedhaḥ ucyeta .~(6.
1887 6 1 | ete doṣāḥ samāḥ bhūyāṃsaḥ vā .~(6.1.13.2) P III.20.23 -
1888 6 1 | paribhāṣā na kartavyā lakṣaṇam vā na praṇeyam .~(6.1.13.2)
1889 6 1 | 331 - 333 {12/39} <V>na vā yakārapratiṣedhaḥ jñāpakaḥ
1890 6 1 | IV.331 - 333 {13/39} na vā eṣaḥ doṣaḥ .~(6.1.16) P
1891 6 1 | 333 - 334 {12/26} atha vā maṇḍūkagatayaḥ adhikārāḥ .~(
1892 6 1 | 333 - 334 {14/26} atha vā ekayogaḥ kariṣyate .~(6.
1893 6 1 | 333 - 334 {18/26} atha vā ubhayam nivṛttam .~(6.1.
1894 6 1 | IV.334 - 336 {8/61} <V>na vā samprasāraṇāśrayabalīyastvāt
1895 6 1 | R IV.334 - 336 {9/61} na vā vaktavyaḥ .~(6.1.17.3) P
1896 6 1 | vaktavyam pūrvavipratiṣedhaḥ vā vaktavyaḥ .~(6.1.17.3) P
1897 6 1 | IV.341 - 344 {52/65} atha vā akāraḥ matvarthīyaḥ .~(6.
1898 6 1 | IV.341 - 344 {55/65} atha vā abhyastasya iti na eṣā hvayatisamānādhikaraṇā
1899 6 1 | kva punaḥ śrābhāvaḥ kva vā śribhāvaḥ .~(6.1.36) P III.
1900 6 1 | ceṣṭitena nimiṣitena mahatā vā sūtraprabandhena ācāryāṇām
1901 6 1 | 347 - 349 {21/30} <V>na vā yasya aṅgasya prasāraṇaprāptiḥ
1902 6 1 | IV.347 - 349 {22/30} na vā eṣaḥ doṣaḥ .~(6.1.37.2)
1903 6 1 | IV.347 - 349 {25/30} atha vā yasya aṅgasya prasāraṇaprāptiḥ
1904 6 1 | IV.347 - 349 {28/30} atha vā yasya aṅgasya prasāraṇaprāptiḥ
1905 6 1 | IV.351 - 355 {67/84} atha vā punaḥ astu ec yaḥ upadeśe
1906 6 1 | IV.355 - 358 {60/73} atha vā punaḥ astu paryudāsaḥ .~(
1907 6 1 | IV.365 {10/12} <V>uktam vā</V> .~(6.1.58) P III.40.
1908 6 1 | IV.366 - 368 {10/36} <V>vā keśeṣu</V> .~(6.1.61) P
1909 6 1 | 16 R IV.366 - 368 {11/36} vā keśeṣu śirasaḥ śīrṣanbhāvaḥ
1910 6 1 | 366 - 368 {34/36} aṇiñoḥ vā ādeśaḥ ṣyaṅ aṇiñbhyām vā
1911 6 1 | vā ādeśaḥ ṣyaṅ aṇiñbhyām vā paraḥ iti .~(6.1.61) P III.
1912 6 1 | IV.372 - 374 {18/25} yadi vā kāni cit varṇāśrayāṇi pratyayalakṣaṇena
1913 6 1 | IV.372 - 374 {19/25} atha vā evam vakṣyāmi .~(6.1.66.
1914 6 1 | IV.374 -375 {17/30} <V>na vā bahiraṅgalakṣaṇatvāt</V> .~(
1915 6 1 | R IV.374 -375 {18/30} na vā etat prayojanam asti .~(
1916 6 1 | 375 {24/30} <V>anārambhaḥ vā</V> .~(6.1.66.2) P III.44.
1917 6 1 | 375 {25/30} anārambhaḥ vā punaḥ valopasya nyāyyaḥ .~(
1918 6 1 | IV.375 - 376 {4/26} tat vā kartavyam darvijāgṛvyoḥ
1919 6 1 | kartavyam darvijāgṛvyoḥ vā pratiṣedhaḥ vaktavyaḥ .<
1920 6 1 | 375 - 376 {24/26} <V>vasya vā anunāsikatvāt siddham</V> .~(
1921 6 1 | IV.375 - 376 {25/26} atha vā vakārasya eva idam anunāsikasya
1922 6 1 | 377 - 380 {47/55} <V>na vā saṃyogāntalopasya uttve
1923 6 1 | 377 - 380 {48/55} </V>na vā vaktavyam .~(6.1.68) P III.
1924 6 1 | IV.380 - 383 {37/66} atha vā idam iha sampradhāryam .~(
1925 6 1 | 380 - 383 {52/66} <V>uktam vā</V> .~(6.1.69.1) P III.47.
1926 6 1 | 383 {56/66} dukkaraṇāt vā .~(6.1.69.1) P III.47.14 -
1927 6 1 | IV.380 - 383 {57/66} atha vā duk ḍatarādīnām iti vakṣyāmi .~(
1928 6 1 | 383 {58/66} ḍitkaraṇāt vā .~(6.1.69.1) P III.47.14 -
1929 6 1 | IV.380 - 383 {59/66} atha vā ḍit ayam śabdaḥ kariṣyate .~(
1930 6 1 | 383 - 384 {13/20} <V>na vā lopalukoḥ lugavadhāraṇāt
1931 6 1 | IV.383 - 384 {14/20} na vā arthaḥ vipratiṣedhena .~(
1932 6 1 | IV.385 - 386 {7/55} <V>na vā bahiraṅgalakṣaṇatvāt</V> .~(
1933 6 1 | R IV.385 - 386 {8/55} na vā eṣaḥ doṣaḥ .~(6.1.71) P
1934 6 1 | IV.385 - 386 {19/55} atha vā parādiḥ kariṣyate .~(6.1.
1935 6 1 | 6 R IV.385 - 386 {23/55} vā anyasya saṃyogādeḥ iti etvam
1936 6 1 | 48/55} nañyukte ivayukte vā anyasmin tatsadṛśe kāryam
1937 6 1 | 1/4} <V>dīrghāt padāntāt vā viśvajanādīnām chandasi</
1938 6 1 | 389 {2/4} dīrghāt padāntāt vā iti atra viśvajanādīnām
1939 6 1 | 17/49} dīrghāt padāntāt vā iti .~(6.1.77.1) P III.52.
1940 6 1 | anuvartate dīrghāt padāntāt vā iti hrasvāt api padāntāt
1941 6 1 | 34/49} dīrghāt padāntāt vā hrasvyasya piti kṛti tuk .~(
1942 6 1 | 396 {9/14} <V>śaruvṛttāt vā siddham</V> .~(6.1.83) P
1943 6 1 | 396 {10/14} śaruvṛttāt vā siddham punaḥ siddham etat .~(
1944 6 1 | IV.396 - 398 {5/51} <V>na vā dravyavat karmacodanāyām
1945 6 1 | R IV.396 - 398 {6/51} na vā etat prayojanam asti .~(
1946 6 1 | 21/51} arthāt prakaraṇāt vā loke dvayoḥ ekasya abhinirvṛttiḥ
1947 6 1 | ātaḥ ca arthāt prakaraṇāt vā .~(6.1.84.1) P III.56.2 -
1948 6 1 | ucyate arthāt prakaraṇāt vā iti tat na .~(6.1.84.1)
1949 6 1 | V>liṅgaviśiṣtagrahaṇāt vā</V> .~(6.1.85.2) P III.60.
1950 6 1 | 406 - 411 {54/118} atha vā prātipadikagrahaṇe liṅgaviśiṣtasya
1951 6 1 | tasya na sidhyati svaritaḥ vā anudātte padādau iti .~(
1952 6 1 | 413 - 414 {15/41} <V>na vā bahiraṅgalakṣaṇatvāt</V> .~(
1953 6 1 | IV.413 - 414 {16/41} na vā etat vaktavyam .~(6.1.85.
1954 6 1 | 413 - 414 {36/41} <V>na vā atādrūpyātideśāt</V> .~(
1955 6 1 | IV.413 - 414 {37/41} na vā vaktavyam .~(6.1.85.4) P
1956 6 1 | IV.416 - 418 {29/32} atha vā na evam vijñāyate .~(6.1.
1957 6 1 | 10 R IV.420 {12/17} <V>na vā bahiraṅgalakṣaṇatvāt</V> .~(
1958 6 1 | 10 R IV.420 {13/17} na vā kartavyam .~(6.1.87.2) P
1959 6 1 | 424 - 431 {11/188} <V>na vā bahiraṅgalakṣaṇatvāt </V>.
1960 6 1 | bahiraṅgalakṣaṇatvāt </V>. na vā vaktavyaḥ .~(6.1.91.2) P
1961 6 1 | IV.424 - 431 {32/188} na vā bahiraṅgalakṣaṇatvāt iti .~(
1962 6 1 | 431 - 433 {21/77} <V>na vā bahiraṅgalakṣaṇatvāt</V> .~(
1963 6 1 | IV.431 - 433 {22/77} na vā vaktavyaḥ .~(6.1.93) P III.
1964 6 1 | 8 R IV.431 - 433 {46/77} vā supi āpiśaleḥ iti .~(6.1.
1965 6 1 | 431 - 433 {64/77} <V>na vā anavakāśatvāt</V> .~(6.1.
1966 6 1 | IV.431 - 433 {65/77} na vā vaktavyam .~(6.1.93) P III.
1967 6 1 | IV.434 - 435 {8/31} <V>na vā nipātaikatvāt</V> .~(6.1.
1968 6 1 | R IV.434 - 435 {9/31} na vā kartavyam .~(6.1.94) P III.
1969 6 1 | 31} <V>otvoṣṭhayoḥ samāse vā </V>. otvoṣṭhayoḥ samāse
1970 6 1 | V>. otvoṣṭhayoḥ samāse vā pararūpam vaktavyam .~(6.
1971 6 1 | V>akārantāt anukaraṇāt vā</V> .~(6.1.99) P III.77.
1972 6 1 | 9 R IV.437 {5/9} atha vā akārāntam etad udāharaṇam .~(
1973 6 1 | savarṇadīrghatve ṛti ṛ vā bhavati iti vaktavyam .~(
1974 6 1 | 4 R IV.437 {5/6} lṛti ḷ vā bhavati iti vaktavyam .~(
1975 6 1 | ajādī yau prathamau ajādīnām vā yau prathamau iti .~(6.1.
1976 6 1 | IV.438 - 441 {10/40} atha vā supi iti vartate .~(6.1.
1977 6 1 | 441 - 446 {57/107} atha vā punaḥ astu yogavibhāgaḥ .~(
1978 6 1 | 441 - 446 {72/107} atha vā tasmāt prathamyoḥ dīrghāt
1979 6 1 | 441 - 446 {73/107} atha vā punaḥ astu ami ekayogaḥ .~(
1980 6 1 | 441 - 446 {79/107} atha vā saptame yogavibhāgaḥ kariṣyate .~(
1981 6 1 | 81.21 - 22 R IV.448 {1/5} vā chandasi iti eva .~(6.1.
1982 6 1 | III.82.2 R IV.448 {1/3} vā chandasi iti eva .~(6.1.
1983 6 1 | 16/29} <V>kāryakṛtatvāt vā</V> .~(6.1.108.2) P III.
1984 6 1 | IV.449 - 450 {17/29} atha vā sakṛt kṛtam pūrvatvam iti
1985 6 1 | 450 {28/29} <V>antavattvāt vā</V> .~(6.1.108.2) P III.
1986 6 1 | IV.449 - 450 {29/29} atha vā pūrvasya kāryam prati antavat
1987 6 1 | 39} plutāt parasya plute vā parataḥ mā bhūt iti .~(6.
1988 6 1 | prasaṅgaḥ plutāt parasya plute vā parataḥ .~(6.1.113) P III.
1989 6 1 | 457 - 459 {19/39} <V>na vā bahiraṅgalakṣaṇatvāt</V> .~(
1990 6 1 | IV.457 - 459 {20/39} na vā vaktavyaḥ .~(6.1.113) P
1991 6 1 | iha antaraṅgaḥ plutaḥ kva vā bahiraṅgam uttvam uttvam
1992 6 1 | bahiraṅgam uttvam uttvam vā antaraṅgam plutaḥ vā bahiraṅgaḥ .~(
1993 6 1 | uttvam vā antaraṅgam plutaḥ vā bahiraṅgaḥ .~(6.1.113) P
1994 6 1 | IV.457 - 459 {36/39} atha vā yasyām na aprāptāyām paribhāṣāyām
1995 6 1 | 465 - 466 {12/18} <V>na vā bahiraṅgalakṣaṇatvāt</V> .~(
1996 6 1 | IV.465 - 466 {13/18} na vā atiprasaṅgaḥ .~(6.1.125.
1997 6 1 | bhojanaviśeṣāt śilpiviśeṣāt vā .~(6.1.127.1) P III.89.7 -
1998 6 1 | 37/90} <V>avipratiṣedhaḥ vā bahiraṅgalakṣaṇatvāt</V> .~(
1999 6 1 | 478 {38/90} avipratiṣedhaḥ vā punaḥ suṭaḥ .~(6.1.135.1)
2000 6 1 | 478 {52/90} aviśeṣeṇa vā vihitasya suṭaḥ kātpūrvagrahaṇam
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2500 | 2501-2567 |