1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2139
Part, -
2001 8 1 | aprātipadikatvāt taddhitotpattiḥ na syāt .~(8.1.1.2) P III.363.28 -
2002 8 1 | samānam ca asamānam ca tatra syāt samānagrahaṇam anarthakaṃ
2003 8 1 | samānagrahaṇam anarthakaṃ syāt~(8.1.1.3) P III.364.14 -
2004 8 1 | tarhi ātiśāyikāt dvirvacanam syāt .~(8.1.4.4) P III.366.12 -
2005 8 1 | tatra pratiṣedhaḥ yathā syāt bahuvrīhivadbhāvena yaḥ
2006 8 1 | kriyamāṇe apadāntasya aprāptiḥ syāt .~(8.1.16 - 17) P III.371.
2007 8 1 | anudāttasya iti iha eva syāt kumāryau kiśoryau iha na
2008 8 1 | kumāryau kiśoryau iha na syāt kumāryaḥ kiśoryaḥ .~(8.1.
2009 8 1 | ekādeśe udāttenodāttaḥ iha eva syāt vṛkṣau plakṣau iha na syāt
2010 8 1 | syāt vṛkṣau plakṣau iha na syāt vṛkṣāḥ plakṣāḥ .~(8.1.16 -
2011 8 1 | anādeḥ api anudāttatvam yathā syāt iti .~(8.1.18.1) P III.372.
2012 8 1 | 4/34} tiṅatiṅaḥ iha eva syāt devadattaḥ : pacati iti
2013 8 1 | devadattaḥ : pacati iti iha na syāt : devadattaḥ karoti iti .~(
2014 8 1 | 34} tiṅatiṅaḥ iti iha eva syāt devadattayajñadattau kurutaḥ
2015 8 1 | devadattayajñadattau kurutaḥ iha na syāt devadattaḥ karoti iti .~(
2016 8 1 | vibhaktiḥ śrūyate tatra yathā syāt iha mā bhūt iti yuṣmatputraḥ
2017 8 1 | sādhanam tatra pratiṣedhaḥ syāt .~(8.1.18.2) P III.373.10 -
2018 8 1 | sandṛśya samīkṣya gataḥ. iha na syāt .~(8.1.18.2) P III.373.10 -
2019 8 1 | anvādeśe vibhāṣā yathā syāt .~(8.1.26) P III.373.20 -
2020 8 1 | kutsanābhīkṣṇyagrahaṇam kartavyam syāt .~(8.1.27) P III.374.7 -
2021 8 1 | kutsanābhīkṣṇyayoḥ iti vaktavyam syāt .~(8.1.27) P III.374.7 -
2022 8 1 | anudāttāni iti vaktavyam syāt .~(8.1.27) P III.374.7 -
2023 8 1 | 328 {12/13} iha hi doṣaḥ syāt .~(8.1.30.1) P III.375.1 -
2024 8 1 | yāvadyathābhyām iha na syāt yāvat asti atra eṣaḥ saraḥ
2025 8 1 | manye prahāse eva yathā syāt .~(8.1.46) P III.375.20 -
2026 8 1 | kiṃvṛttam ca ciduttaram syāt tiṅantam ca apūrvam .~(8.
2027 8 1 | śeṣaprakḷptyartham etat syāt .~(8.1.47) P III.376.1 -
2028 8 1 | 19} agatikasya api yathā syāt .~(8.1.68.1) P III.379.20 -
2029 8 1 | 342 {13/14} yadi hi tena syāt iha na syāt .~(8.1.68.2)
2030 8 1 | yadi hi tena syāt iha na syāt .~(8.1.68.2) P III.380.11 -
2031 8 1 | parataḥ anudāttatvam yathā syāt mandraśabde mā bhūt .~(8.
2032 8 1 | guruḥ iti kena sakarmakaḥ syāt .~(8.1.70) P III.381.1 -
2033 8 1 | 39/39} sādhane kena te na syāt bāhyam ābhyantaraḥ hi saḥ </
2034 8 1 | 24} tiṅi udāttavati yathā syāt mandraśabde mā bhūt .~(8.
2035 8 1 | pratyayodāttatve aprasiddhiḥ syāt .~(8.1.71) P III.381.24 -
2036 8 1 | 2/3} svāśrayam api yathā syāt .~(8.1.72.1) P III.382.16 -
2037 8 1 | āmaekāntaramāmantritamanantike iti ekāntaratā yathā syāt~(8.1.72.2) P III.382.19 -
2038 8 1 | ānantaryasya aprasiddhiḥ syāt .~(8.1.72.2) P III.382.19 -
2039 8 1 | parasya iti anudāttatvam na syāt .~(8.1.72.2) P III.382.19 -
2040 8 2 | avagoryam iti guṇāt dīrghatvam syāt vipratiṣedhena .~(8.2.1.
2041 8 2 | yogam prati asiddhaḥ yathā syāt .~(8.2.1.2) P III.386.1 -
2042 8 2 | kṛte ataḥ iti aisbhāvaḥ na syāt .~(8.2.2.1) P III.386.22 -
2043 8 2 | jhalyupottamam iti eṣaḥ svaraḥ yathā syāt .~(8.2.2.2) P III.387.4 -
2044 8 2 | svaritayaṇaḥ svaritatvam yathā syāt .~(8.2.4) P III.388.16 -
2045 8 2 | udāttasya udāttaḥ ayādeśaḥ yathā syāt .~(8.2.6.2) P III.389.16 -
2046 8 2 | udāttasya udāttaḥ āyādeśaḥ yathā syāt .~(8.2.6.2) P III.389.16 -
2047 8 2 | udāttasya udāttaḥ āvādeśaḥ yathā syāt .~(8.2.6.2) P III.389.16 -
2048 8 2 | svaritovānudāttepadādau iti etat yathā syāt .~(8.2.6.2) P III.389.16 -
2049 8 2 | antodāttāt iti eṣaḥ svaraḥ yathā syāt .~(8.2.6.2) P III.389.16 -
2050 8 2 | tena varjyamānatā yathā syāt .~(8.2.6.2) P III.389.16 -
2051 8 2 | tiṅatiṅaḥ iti nighātaḥ yathā syāt .~(8.2.6.2) P III.389.16 -
2052 8 2 | hi pāvit yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam
2053 8 2 | iti iṭpratiṣedhaḥ yathā syāt .~(8.2.6.2) P III.389.16 -
2054 8 2 | bahiṣpadalakṣaṇe coditam syāt .~(8.2.6.2) P III.389.16 -
2055 8 2 | cet sambuddhyartham etat syāt .~(8.2.7.2) P III.394.10 -
2056 8 2 | api sambuddhyartham eva syāt .~(8.2.7.2) P III.394.10 -
2057 8 2 | carman iti evam iha api syāt carmaṇi tilā asya carmatilaḥ
2058 8 2 | 385 {2/13} iha api yathā syāt .~(8.2.21) P III.399.20 -
2059 8 2 | 385 {2/3} iha api yathā syāt .~(8.2.22.1) P III.400.3 -
2060 8 2 | 389 {4/34} iha api yathā syāt .~(8.2.23.2) P III.401.10 -
2061 8 2 | V>āśādhvam tu katham te syāt .</V> āśādhvam iti atra
2062 8 2 | sarvatra evam prasiddham syāt .</V> sarvatra evam jaśtvena
2063 8 2 | sarvatra evam jaśtvena siddham syāt .~(8.2.25) P III.402.3 -
2064 8 2 | 391 {15/62} idam eva rūpam syāt alaviḍḍhvam idam na syāt
2065 8 2 | syāt alaviḍḍhvam idam na syāt alavidhvam iti .~(8.2.25)
2066 8 2 | 62} āśādhvam tu katham te syāt .~(8.2.25) P III.402.3 -
2067 8 2 | sarvatra evam prasiddham syāt .~(8.2.25) P III.402.3 -
2068 8 2 | 392 - 393 {3/14} kva tarhi syāt .~(8.2.32.2) P III.404.3 -
2069 8 2 | sdhvoḥ iti iha api yathā syāt : gardabhayateḥ apratyayaḥ
2070 8 2 | tena pratiṣedhaḥ vaktavyaḥ syāt : dadhāti dadhāsi~(8.2.38.
2071 8 2 | yadi hrasvasya grahaṇam syāt kṣeḥ iti eva brūyāt .~(8.
2072 8 2 | 402 {3/5} iha api yathā syāt .~(8.2.50) P III.409.3 -
2073 8 2 | parikṛśaḥ iti svare doṣaḥ syāt .~(8.2.55.1) P III.409.7 -
2074 8 2 | śakalasya anarthakaḥ prayogaḥ syāt .~(8.2.59) P III.411.3 -
2075 8 2 | antye anantyasya kutvam syāt .~(8.2.62) P III.411.9 -
2076 8 2 | api padānte kutvam yathā syāt .~(8.2.62) P III.411.9 -
2077 8 2 | iti iyati ucyamāne iha eva syāt .~(8.2.81) P III.415.5 -
2078 8 2 | 12} amībhiḥ amīṣu. iha na syāt .~(8.2.81) P III.415.5 -
2079 8 2 | 416 {6/22} doṣaḥ khalu api syāt yadi vākyādhikāraḥ padādhikāram
2080 8 2 | ca vākyapadayoḥ antyasya syāt iti tat ca antareṇa yatnam
2081 8 2 | vyañjanāntasya api yathā syāt .~(8.2.82) P III.415.11 -
2082 8 2 | kriyate haihayoḥ plutiḥ yathā syāt .~(8.2.85) P III.417.15 -
2083 8 2 | haihegrahaṇe tayoḥ prayoge anyasya syāt .~(8.2.85) P III.417.15 -
2084 8 2 | arthavadgrahaṇe anarthakayoḥ api yathā syāt .~(8.2.85) P III.417.15 -
2085 8 2 | kriyate anantyayoḥ api yathā syāt .~(8.2.85) P III.417.15 -
2086 8 2 | nanu ca etat gurvapekṣam syāt .~(8.2.86.1) P III.418.1 -
2087 8 2 | prāgvacanam kriyate vibhāṣā yathā syāt .~(8.2.86.2) P III.418.10 -
2088 8 2 | okāraḥ tadā sarvādeśaḥ yathā syāt .~(8.2.89) P III.419.6 -
2089 8 2 | 3/3} iṣyate ca antyasya syāt iti tat ca antareṇa yatnam
2090 8 3 | purvatrāsiddham iti etayā vyavasthā syāt .~(8.3.15) P III.426.1 -
2091 8 3 | 16/24} atha ayam alvidhiḥ syāt śakyam aśgrahaṇam avaktum .~(
2092 8 3 | halisarveṣām hali aśi iti yathā syāt .~(8.3.17) P III.427.1 -
2093 8 3 | V.446 {6/9} iha hi doṣaḥ syāt .~(8.3.33) P III.430.1 -
2094 8 3 | atra rugrahaṇam kartavyam syāt .~(8.3.34) P III.430.7 -
2095 8 3 | samudgaḥ iti etat rūpam yathā syāt .~(8.3.38) P III.432.8 -
2096 8 3 | catuṣkapāle api bādhikā syāt .~(8.3.43) P III.434.17 -
2097 8 3 | 458 - 460 {21/39} iha eva syāt dviṣkaroti dviḥ karoti .~(
2098 8 3 | 458 - 460 {22/39} iha na syāt catuṣkaroti catuḥ karoti
2099 8 3 | sāmarthye sati vākye ṣatvam na syāt : sarpiṣ karoti .~(8.3.45)
2100 8 3 | 5/27} na punaḥ ākārasya syāt .~(8.3.56) P III.438.1 -
2101 8 3 | antaratamanirvṛttau satyām siddham syāt .~(8.3.56) P III.438.1 -
2102 8 3 | ādeśapratyayayoḥ sakārasya yathā syāt .~(8.3.56) P III.438.1 -
2103 8 3 | vaktavyam iha api yathā syāt : varsam tarsam iti .~(8.
2104 8 3 | 466 - 467 {8/11} iha hi na syāt .~(8.3.59.1) P III.439.10 -
2105 8 3 | ādeśasya yaḥ sakāraḥ iti evam syāt ghasigrahaṇam anarthakam
2106 8 3 | ghasigrahaṇam anarthakam syāt .~(8.3.59.2) P III.439.19 -
2107 8 3 | 470 - 471 {12/35} iha na syāt tuṣṭāva .~(8.3.61) P III.
2108 8 3 | prāptiḥ tasyāḥ niyamaḥ yathā syāt upasargāt yā prāptiḥ tasyāḥ
2109 8 3 | prāptiḥ tasyāḥ niyamaḥ yathā syāt yaṅi yaḥ abhyāsaḥ tasmāt
2110 8 3 | prāptiḥ tasyāḥ niyamaḥ yathā syāt dhātoḥ yā prāptiḥ tasyāḥ
2111 8 3 | sthādiṣu eva abhyāsasya yathā syāt .~(8.3.64) P III.441.22 -
2112 8 3 | ca aṣopadeśasya api yathā syāt .~(8.3.64) P III.441.22 -
2113 8 3 | vakṣyati tat stambheḥ eva yathā syāt sadeḥ mā bhūt iti .~(8.3.
2114 8 3 | 480 {2/9} iha api yathā syāt .~(8.3.85) P III.446.1 -
2115 8 3 | gotre iti ucyamāne iha eva syāt .~(8.3.91) P III.447.21 -
2116 8 3 | 483 - 484 {5/11} iha na syāt .~(8.3.91) P III.447.21 -
2117 8 3 | sanoteḥ anakārasya eva yathā syāt .~(8.3.108) P III.449.1 -
2118 8 3 | asya etat rūpam tatra yathā syāt .~(8.3.115) P III.450.9 -
2119 8 3 | tasyāḥ pratiṣedhaḥ yathā syāt .~(8.3.116) P III.450.12 -
2120 8 4 | 490 {4/44} iha api yathā syāt : mātṛṛṇām , pitṛṛṇām iti .~(
2121 8 4 | 34/44} vṛddhyartham etat syāt .~(8.4.1) P III.452.1 -
2122 8 4 | uktam vṛddhyartham etat syāt iti .~(8.4.1) P III.452.
2123 8 4 | anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam anarthakam syāt .~(
2124 8 4 | syāt aḍgrahaṇam anarthakam syāt .~(8.4.2.1) P III.452.21 -
2125 8 4 | yadi etāvat prayojanam syāt śarvyavāye na iti eva brūyāt~(
2126 8 4 | samānam ca asamānam ca tatra syāt samanagrahaṇam anarthakam
2127 8 4 | samanagrahaṇam anarthakam syāt~(8.4.6) P III.455.10 - 12
2128 8 4 | 495 {2/6} iha api yathā syāt .~(8.4.8) P III.455.17 -
2129 8 4 | vartate asamāse api yathā syāt .~(8.4.14.1) P III.457.3 -
2130 8 4 | 10/20} samāse api yathā syāt .~(8.4.14.1) P III.457.3 -
2131 8 4 | rephaḥ tasmāt nasya yathā syāt .~(8.4.19 - 20) P III.459.
2132 8 4 | 505 {3/11} iha eva yathā syāt .~(8.4.35) P III.462.13 -
2133 8 4 | 505 {3/8} iha api yathā syāt .~(8.4.36) P III.462.18 -
2134 8 4 | ṣāntabhūtapūrvasya api yathā syāt~(8.4.38) P III.463.1 - 5
2135 8 4 | ānantaryamātre ścutvam yathā syāt .~(8.4.40) P III.463.8 -
2136 8 4 | ānantaryamātre ṣṭutvam yathā syāt .~(8.4.41) P III.463.12 -
2137 8 4 | 15 R V.509 {5/7} kim ca syāt .~(8.4.65) P III.465.11 -
2138 8 4 | 15 R V.509 {6/7} iha na syāt .~(8.4.65) P III.465.11 -
2139 8 4 | vivṛtaḥ prāpnoti saḥ saṃvṛtaḥ syāt iti evamarthā prayāpattiḥ .~(
1-500 | 501-1000 | 1001-1500 | 1501-2000 | 2001-2139 |