1-500 | 501-1000 | 1001-1500 | 1501-1761
Part, -
1001 4 1 | 480 {17/22} ananuvartamāne hi jātigrahaṇe puṃyogāt ākhyāyām
1002 4 1 | 480 {21/22} akriyamāṇe hi tasmin baidasya bhaginī
1003 4 1 | 482 - 483 - 484 {6/20} iha hi śākalyasya chātrāḥ śākalāḥ
1004 4 1 | 488 {10/34} <V>itarathā hi kabvidhiprasaṅgaḥ</V> .~(
1005 4 1 | 486 - 488 {11/34} itarathā hi kabvidhiḥ prasajyeta .~(
1006 4 1 | III.486 - 488 {16/34} na hi ṅīṣ vibhāṣā .~(4.1.25) P
1007 4 1 | 23/34} nanu ca uktam na hi ṅīṣ vibhāṣā iti .~(4.1.25)
1008 4 1 | 486 - 488 {34/34} itarathā hi kabvidhiprasaṅgaḥ iti .~(
1009 4 1 | III.493 - 495 {3/3} yayā hi pūtāḥ kratavaḥ pūtakratuḥ
1010 4 1 | 509 {6/132} yathā eva hi asau tatkṛtān snānodvartanapariṣekān
1011 4 1 | III.500 - 509 {20/132} na hi antareṇa taddhitasya lukam
1012 4 1 | 509 {23/132} yathā eva hi asau akurvatī kim cit pāpam
1013 4 1 | 500 - 509 {40/132} asti hi anyat etasya vacane prayojanam .~(
1014 4 1 | III.500 - 509 {43/132} na hi taddhitāntam ākhyā bhavati .~(
1015 4 1 | 500 - 509 {107/132} iha hi mūlakena upadaṃśam bhuṅkte
1016 4 1 | 500 - 509 {128/132} evam hi āha <V>trīṇi yasya avadātāni
1017 4 1 | III.511 {5/11} eṣaḥ api hi krītaśabdaḥ karaṇapūrvaḥ .~(
1018 4 1 | 514 - 516 {33/54} svāṅgam hi etat upasarjanam .~(4.1.
1019 4 1 | 519 {3/20} <V>ṅībvidhāne hi anyatra api ṅīṣviṣayān ṅīpprasaṅgaḥ</
1020 4 1 | 519 {4/20} ṅībvidhāne hi sati anyatra api ṅīṣviṣayān
1021 4 1 | 6 R III.526 {10/11} evam hi saunāgāḥ paṭhanti .~(4.1.
1022 4 1 | 538 {38/119} evam ca eva hi kṛtvā ācāryeṇa sūtram paṭhitam
1023 4 1 | 538 {67/119} <V>ukte api hi bhavanti ete</V> .~(4.1.
1024 4 1 | 538 {68/119} ukte api hi strītve bhavanti ete ṭābādayaḥ .~(
1025 4 1 | III.541 - 543 {5/52} na hi asamarthena arthābhidhānam</
1026 4 1 | III.541 - 543 {8/52} na hi asamarthena arthābhidhānam .~(
1027 4 1 | III.541 - 543 {9/52} na hi asamarthāt utpadyamānena
1028 4 1 | III.541 - 543 {17/52} na hi aprathamena arthābhidhānam</
1029 4 1 | III.541 - 543 {20/52} na hi aprathamena arthābhidhānam .~(
1030 4 1 | III.541 - 543 {21/52} na hi aprathamāt utpadyamānena
1031 4 1 | III.544 - 545 {2/19} na hi tatra kaḥ cit dīvyacchabdaḥ
1032 4 1 | 545 - 547 {10/29} tathā hi ayam prādhānyena artham
1033 4 1 | III.550 - 551 {21/26} evam hi saunāgāḥ paṭhanti nañsnañīkakkhuṃstaruṇatalunānām
1034 4 1 | 556 - 557 {22/24} pūrvam hi apavādāḥ abhiniviśante paścāt
1035 4 1 | III.558 - 562 {17/64} iha hi doṣaḥ syāt .~(4.1.89.2)
1036 4 1 | III.558 - 562 {46/64} iha hi doṣaḥ syāt .~(4.1.89.2)
1037 4 1 | 565 {36/50} etāni api hi na santi prayojanāni .~(
1038 4 1 | 570 {3/20} tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ
1039 4 1 | śeṣaḥ eva asau </V>. yaḥ hi utsargaḥ saḥ api śeṣaḥ eva .~(
1040 4 1 | 569 - 570 {20/20} itarathā hi tasya apatyam ataḥ iñ bhavati
1041 4 1 | kriyate ekavacanāntena ca. na hi atra nirdeśaḥ tantram .~(
1042 4 1 | 574 - 590 {11/200} evam hi dṛśyate loke .~(4.1.93)
1043 4 1 | 574 - 590 {22/200} gotre hi ayam niyamaḥ kriyate .~(
1044 4 1 | 574 - 590 {28/200} ayogāt hi na prāpnoti .~(4.1.93) P
1045 4 1 | eva parihāraḥ paṭhiṣyati hi ācāryaḥ yūni ca antarhite
1046 4 1 | 574 - 590 {33/200} atra hi anyaḥ anantaraḥ iṣyate anyaḥ
1047 4 1 | 574 - 590 {37/200} niyamāt hi strī paryudasyate ekaḥ gotre
1048 4 1 | 590 {41/200} utpādayitari hi apatyayukte na sarvataḥ
1049 4 1 | 574 - 590 {45/200} sarveṣu hi apatyayukteṣu sarvataḥ utpattyā
1050 4 1 | 574 - 590 {58/200} sarveṣu hi apatyayukteṣu sarvataḥ utpattyā
1051 4 1 | 590 {62/200} utpādayitari hi apatyayukte paramaprakṛteḥ
1052 4 1 | 574 - 590 {67/200} evam hi yājñikāḥ paṭhanti .~(4.1.
1053 4 1 | 574 - 590 {85/200} <V>na hi ekasmin apatye anekapratyayaprāptiḥ</
1054 4 1 | III.574 - 590 {86/200} na hi ekasmin apatye anekapratyayaḥ
1055 4 1 | 574 - 590 {94/200} sarveṣu hi apatyayukteṣu sarvataḥ utpattyā
1056 4 1 | 590 {98/200} utpādayitari hi apatyayukte na sarvataḥ
1057 4 1 | 574 - 590 {119/200} iha hi doṣaḥ syāt .~(4.1.93) P
1058 4 1 | 181/200} kriyamāṇe api hi sañjñākārigrahaṇe yatra
1059 4 1 | III.574 - 590 {198/200} na hi idam lokāt bhidyate .~(4.
1060 4 1 | III.591 - 592 {4/16} yaḥ hi bāhuḥ nāma bāhavaḥ tasya
1061 4 1 | III.591 - 592 {6/16} yaḥ hi naḍaḥ nāma nāḍiḥ tasya bhavati .~(
1062 4 1 | III.591 - 592 {10/16} yaḥ hi śvaśuraḥ nāma śvāśuriḥ tasya
1063 4 1 | 594 {11/46} phakaḥ iti hi ucyamāne nāḍāyanaḥ atra
1064 4 1 | 594 - 595 {4/18} dvyekayoḥ hi phyañi sati bahuṣu ca phaki
1065 4 1 | III.594 - 595 {14/18} sati hi tasmin dvyekayoḥ api phyañi
1066 4 1 | 597 {5/5} āṅgirasagrahaṇam hi vicchidyeta .~(4.1.112)
1067 4 1 | III.614 - 615 {10/13} yat hi halaḥ taddhitasya iti halgrahaṇam
1068 4 1 | 617 {3/15} gargaḥ api hi kam cit prati pautraḥ kuśikaḥ
1069 4 1 | III.620 - 621 {8/8} mṛte hi mārgyaḥ mṛtaḥ iti eva bhavitavyam .~(
1070 4 1 | III.621 - 625 {4/80} na hi ayam ekasañjñādhikāraḥ .~(
1071 4 1 | III.625 - 626 {9/16} na hi antareṇa bahuṣu lukam pañcālāḥ
1072 4 2 | 2 - 5 R III.629 {5/6} na hi arāgāt utpadyamānena pratyayena
1073 4 2 | III.630 - 631 {4/26} nitye hi kālanakṣatre .~(4.2.3) P
1074 4 2 | 11/26} puṣyayuktaśabdāt hi pratyayaḥ vidhīyate .~(4.
1075 4 2 | 630 - 631 {19/26} nitye hi kālanakṣatre iti .~(4.2.
1076 4 2 | III.632 {9/20} atra api hi viśeṣaḥ gamyate .~(4.2.4)
1077 4 2 | 637 {4/13} akriyamāṇe hi sañjñāgrahaṇe garīyān upsaṃyogaḥ
1078 4 2 | 637 - 638 {7/11} sarvasya hi sarvanāmasañjñā kriyate .~(
1079 4 2 | 10/11} sañjñopasarjanayoḥ hi sarvanāmasañjñā pratiṣidhyate .~(
1080 4 2 | III.639 - 640 {18/18} atha hi prakṛtimātrāt vā syuḥ pratyayamātram
1081 4 2 | 17 R III.643 {2/10} na hi asti viśeṣaḥ brāhmaṇādibhyaḥ
1082 4 2 | III.647 - 648 {4/11} na hi pṛthak vātāḥ dṛśyante .~(
1083 4 2 | 650 - 651 {3/3} bhavati hi kaḥ cit sampāṭham paṭhati
1084 4 2 | III.660 - 661 {4/21} na hi ekayoge anuvṛttiḥ bhavati .~(
1085 4 2 | III.660 - 661 {11/21} na hi ekayoge anuvṛttiḥ bhavati
1086 4 2 | III.662 - 664 {36/40} yat hi tat ke aṇaḥ iti hrasvatvam
1087 4 2 | 35/53} tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ nivāsaḥ
1088 4 2 | III.671 - 672 {14/21} na hi amanuṣye manuṣyasthe ṣphagaṇau
1089 4 2 | 672 - 673 {8/26} itarathā hi auttarāhaupariṣṭapāratānām
1090 4 2 | 300.8 R III.685 {10/14} na hi kuruśabdasya anye kacchādayaḥ
1091 4 3 | 16 R III.690 {13/19} na hi antareṇa khañgrahaṇam yogāṅgam
1092 4 3 | III.690 - 691 {12/25} iha hi prasajyeyātām .~(4.3.3)
1093 4 3 | III.693 - 694 {7/16} evam hi āha .~(4.3.22) P II.304.
1094 4 3 | III.697 - 700 {24/58} iha hi sati pratyaye lukā bhavitavyam .~(
1095 4 3 | 701 {17/36} saṃskṛtam hi nāma tat bhavati yat tataḥ
1096 4 3 | 24/36} kriyamāṇeṣu api hi arthanirdeśeṣu yatra jātādiṣu
1097 4 3 | III.703 - 704 {5/25} yaḥ hi rāṣṭre prāyeṇa bhavati tatra
1098 4 3 | 703 - 704 {11/25} saḥ api hi avaśyam udakdeśādīni abhiniṣkrāmati .~(
1099 4 3 | 705 {4/15} <V>sambhūte hi arthānupapattiḥ</V> .~(4.
1100 4 3 | 705 {5/15} sambhūte iti hi ucyamāne arthasya anupapattiḥ
1101 4 3 | III.704 - 705 {6/15} na hi adaḥ kośe sambhavati .~(
1102 4 3 | 705 {12/15} krimiḥ api hi kośe sambhavati .~(4.3.42)
1103 4 3 | III.705 - 706 {5/10} na hi kākaḥ vāśyate iti eva adhikārāḥ
1104 4 3 | 710 {6/32} <V>kṛtanirdeśau hi tau</V> .~(4.3.66.1) P II.
1105 4 3 | 710 {7/32} kṛtanirdeśau hi etau arthau .~(4.3.66.1)
1106 4 3 | 710 {13/32} <V>vyākhyāne hi avacanāt siddham</V> .~(
1107 4 3 | 710 {14/32} vyākhyāne hi sati antareṇa vacanam siddham .~(
1108 4 3 | 709 - 710 {23/32} avayaśaḥ hi ākhyānam vyākhyānam .~(4.
1109 4 3 | 13 R III.712 {2/13} na hi asau vidūrāt prabhavati .~(
1110 4 3 | 13 R III.714 {2/7} na hi asti viśeṣaḥ vāsudevaśabdāt
1111 4 3 | III.716 - 717 {12/36} na hi chandāṃsi kriyante .~(4.
1112 4 3 | 22/36} nanu ca uktam na hi chandāṃsi kriyante .~(4.
1113 4 3 | chandograhaṇam ca itarathā hi atiprasaṅgaḥ</V> .~(4.3.
1114 4 3 | III.718 {15/18} itarathā hi atiprasaṅgaḥ .~(4.3.104)
1115 4 3 | III.718 {16/18} itarathā hi atiprasaṅgaḥ syāt .~(4.3.
1116 4 3 | 722 {53/64} yathā eva hi idam iti etat pratyakṣe
1117 4 3 | 730 {7/55} tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ
1118 4 3 | III.725 - 730 {13/55} yaḥ hi utsargaḥ saḥ api śeṣaḥ eva .~(
1119 4 3 | III.725 - 730 {25/55} na hi kākaḥ vāśyate iti eva adhikārāḥ
1120 4 3 | 730 {32/55} paṭhiṣyati hi vipratiṣedham : aṇaḥ vṛddhāt
1121 4 3 | 730 {36/55} nivṛtteṣu hi śaiṣikeṣu vṛddhāt mayaṭ
1122 4 3 | 730 {39/55} <V>anuvṛttau hi chotsargāpavādavipratiṣedhāt
1123 4 3 | 730 {40/55} anuvartamāneṣu hi śaiṣikeṣu vṛddhāt chaḥ utsagaḥ
1124 4 3 | III.725 - 730 {44/55} na hi atra aṇ durlabhaḥ .~(4.3.
1125 4 3 | 731 {5/7} kṛtanirdeśau hi tau iti .~(4.3.135) P II.
1126 4 3 | 731 {7/7} kṛtanirdeśau hi tau tasya idam iti .~(4.
1127 4 3 | 733 {9/35} <V>padasya hi anudāttāditvam</V> .~(4.
1128 4 3 | 731 - 733 {10/35} padasya hi nighātaḥ subantam ca padam .~(
1129 4 3 | III.731 - 733 {18/35} iha hi prasajyeta .~(4.3.140) P
1130 4 3 | III.731 - 733 {20/35} etad hi samartham anudāttādi .~(
1131 4 3 | 736 {8/52} <V>na vā dṛṣṭaḥ hi avayave samudāyaśabdaḥ vikāre
1132 4 3 | 733 - 736 {11/52} dṛṣṭaḥ hi avayave samudāyaśabdaḥ .~(
1133 4 3 | III.733 - 736 {26/52} na hi vikārāvayavaśabdāt utpadyamānena
1134 4 3 | 736 {29/52} <V>abhidhāne hi anyataḥ api mayaṭprasaṅgaḥ</
1135 4 3 | 736 {30/52} abhidhāne hi sati anyataḥ api mayaṭ prasajyeta :
1136 4 3 | III.733 - 736 {38/52} evam hi saunāgāḥ paṭhanti .~(4.3.
1137 4 3 | III.733 - 736 {44/52} iha hi doṣaḥ syāt .~(4.3.155) P
1138 4 3 | 6 R III.737 {13/13} atha hi prakṛtimātrāt vā syuḥ pratyayamātram
1139 4 4 | 745 {9/14} asaṃsṛṣṭe api hi lavaṇaśabdaḥ vartate .~(
1140 4 4 | 748 {5/16} vibhāṣā ca eva hi śaktiyaṣṭyoḥ īkāraḥ api
1141 4 4 | III.750 {3/12} <V>itarathā hi anirdeśaḥ</V> .~(4.4.65)
1142 4 4 | III.750 {4/12} itarathā hi nirdeśaḥ na bhavati .~(4.
1143 4 4 | III.750 - 751 {8/18} anyaḥ hi śabdaḥ ratham vahati anyaḥ
1144 4 4 | śabdaḥ ratham vahati anyaḥ hi rathasya voḍhā iti .~(4.
1145 5 1 | R IV.3 - 6 {24/41} tathā hi ayam prādhānyena artham
1146 5 1 | IV.3 - 6 {25/41} itarathā hi bahvyaḥ tatra prakṛtayaḥ
1147 5 1 | IV.7 - 10 {7/33} yat eva hi tanmaṇḍalacakrāṇām maṇḍalacakram
1148 5 1 | IV.7 - 10 {22/33} dṛśyate hi samudāyāt avayavasya pṛthaktvam .~(
1149 5 1 | IV.11 - 12 {11/22} evam hi āha .~(5.1.7) P II.339.7 -
1150 5 1 | 12 - 14 {30/33} yaḥ api hi pitṛdravyāya hitaḥ sambandhāt
1151 5 1 | R IV.14 - 15 {4/17} yaḥ hi pañcānām janāya hitaḥ pañcajanīyaḥ
1152 5 1 | R IV.14 - 15 {8/17} yaḥ hi sarveṣām janāya hitaḥ sarvajanīyaḥ
1153 5 1 | 15 - 20 R IV.16 {8/9} yat hi indramahārtham indramahaḥ
1154 5 1 | R IV.17 - 19 {6/46} yat hi tat rathāṅgam tat aupadheyam
1155 5 1 | 44/46} guṇantarayuktāḥ hi taṇḍulāḥ bāleyāḥ guṇāntarayuktaḥ
1156 5 1 | 19 - 21 {9/19} idānīm eva hi uktam na hi upādheḥ upādhiḥ
1157 5 1 | idānīm eva hi uktam na hi upādheḥ upādhiḥ bhavati
1158 5 1 | 19 - 21 {14/19} prayoktā hi mṛdvyā snigdhayā ślakṣṇayā
1159 5 1 | R IV.19 - 21 {19/19} na hi prāsādaḥ devadattasya syāt
1160 5 1 | 18 R IV.31 -32 {8/20} na hi kevalena pratyayena arthaḥ
1161 5 1 | 18 R IV.31 -32 {17/20} na hi kevalena pratyayena arthaḥ
1162 5 1 | 32 - 33 {4/20} akriyamāṇe hi kanaḥ grahaṇe pratyayādhikārāt
1163 5 1 | IV.35 - 37 {64/71} uktam hi etat arthaviśeṣāsampratyaye
1164 5 1 | 352.2 R IV.41 {10/11} yat hi yasmai dīyate tasmin api
1165 5 1 | 46 {22/73} <V>iha vacane hi lukprasaṅgaḥ</V> .~(5.1.
1166 5 1 | R IV.43 - 46 {23/73} iha hi kriyamāṇe luk prasajyeta :
1167 5 1 | R IV.43 - 46 {30/73} na hi ime kālaśabdāḥ .~(5.1.57 -
1168 5 1 | R IV.43 - 46 {45/73} na hi varṣaśataśabdaḥ saṅkhyā .~(
1169 5 1 | 46 {54/73} iha vacane hi lukprasaṅgaḥ iti .~(5.1.
1170 5 1 | R IV.46 - 56 {52/116} na hi .~(5.1.59) P II.355.2 -
1171 5 1 | 18 R IV.60 - 61 {5/16} na hi asau māsam adhīṣyate .~(
1172 5 1 | R IV.62 {3/7} mudgāḥ api hi ṣaṣṭirātreṇe pacyante .~(
1173 5 1 | R IV.65 - 66 {4/16} yat hi māse kāryam māse bhavam
1174 5 1 | 65 - 66 {7/16} yathā eva hi yat māse kāryam tat māse
1175 5 1 | ātaḥ ca guṇasamudāye evam hi āha .~(5.1.115) P II.363.
1176 5 1 | R IV.83 - 93 {17/100} na hi anyat upalabhyate .~(5.1.
1177 5 1 | R IV.83 - 93 {55/100} na hi annasya sūpādayaḥ guṇāḥ
1178 5 1 | IV.83 - 93 {59/100} yaḥ hi mudgaprasthe lavaṇaprastham
1179 5 1 | 93 {68/100} ubhayavacanāḥ hi ete dravyam ca āhuḥ guṇam
1180 5 1 | R IV.83 - 93 {91/100} na hi tena raktam rāgāt iti atra
1181 5 1 | R IV.93 - 95 {45/59} na hi asau samāsabhāvam āśāste .~(
1182 5 2 | 17 R IV.111 {2/9} dvau hi pratiṣedhau prakṛtam artham
1183 5 2 | R IV.111 - 112 {9/23} na hi .~(5.2.28) P II.375.19 -
1184 5 2 | 111 - 112 {13/23} yatra hi na prayujyate sasādhanam
1185 5 2 | IV.123 - 125 {16/26} na hi ekādaśānām śatam adhikaraṇam .~(
1186 5 2 | 133 {10/50} saṅkhyeyam hi asau adbhiḥ pūrayati .~(
1187 5 2 | 129 - 133 {15/50} sarveṣām hi teṣām bhāvāt saṅkhyā pravartate .~(
1188 5 2 | 134 {4/21} akiryamāṇe hi pratyayādhikārāt pratyayaḥ
1189 5 2 | 6/21} <V>pratyayāntare hi svare doṣaḥ</V> .~(5.2.49)
1190 5 2 | 134 {7/21} pratyayāntare hi sati svare doṣaḥ syāt .~(
1191 5 2 | 141 {3/9} ṣaṣthyarthe hi aniṣṭaprasaṅgaḥ</V> .~(5.
1192 5 2 | 141 {4/9} ṣaṣthyarthe hi sati aniṣṭaḥ prāpnoti .~(
1193 5 2 | 142 {8/9} gatyarthānām hi ktaḥ kartari vidhīyate .~(
1194 5 2 | R IV.143 - 144 {4/16} na hi tasya śṛṅkhalabandhanam .~(
1195 5 2 | 147 - 153 {3/43} bhavanti hi devadattasya gāvaḥ na ca
1196 5 2 | 153 - 156 {26/56} ukte api hi pratyayārthe utpadyate dvigoḥ
1197 5 2 | IV.153 - 156 {56/56} sati hi tasmin tena eva siddham .~(
1198 5 2 | 156 - 159 {30/32} bhavati hi daṇḍimatī śālā hastimatī
1199 5 2 | IV.159 - 161 {29/50} na hi kasya cit yavaḥ na asti .~(
1200 5 2 | IV.159 - 161 {32/50} na hi kaḥ cit na saṅkhādakī .~(
1201 5 2 | IV.159 - 161 {35/50} na hi kasya cit rūpam na asti .~(
1202 5 2 | IV.159 - 161 {39/50} na hi kasya cit kṣiram na asti .~(
1203 5 2 | IV.159 - 161 {42/50} na hi kasya cit udaram na asti .~(
1204 5 2 | IV.159 - 161 {45/50} na hi kasya cit daṇḍaḥ na asti .~(
1205 5 2 | 162 - 163 {7/10} dṛśyante hi anye rasādibhyaḥ matvarthīyāḥ .~(
1206 5 2 | IV.163 - 165 {11/33} asti hi anyat nānāyogakaraṇe prayojanam .~(
1207 5 2 | IV.163 - 165 {21/33} asti hi anyat nānāyogakaraṇe prayojanam .~(
1208 5 2 | IV.167 {3/6} madhuni eva hi madhu idam madhuram iti
1209 5 2 | 7 R IV.167 {5/6} yadi hi dravyapadārthakasya grahaṇam
1210 5 2 | 11 R IV.173 {2/5} yaḥ hi samyak bahu bhāṣate vāgmī
1211 5 2 | IV.174 - 176 {23/32} saḥ hi samāsaḥ na prāpnoti .~(5.
1212 5 3 | 10 R IV.195 {5/10} yaḥ hi yāpayitavyaḥ yāpyaḥ tatra
1213 5 3 | 12 - 15 R IV.195 {2/6} na hi apūraṇaḥ tīyaśabdaḥ asti
1214 5 3 | IV.197 - 205 {52/88} evam hi dṛśyate loke .~(5.3.55.1)
1215 5 3 | IV.197 - 205 {64/88} na hi niṣkadhanaḥ śataniṣkadhanena
1216 5 3 | IV.197 - 205 {74/88} na hi tena eva tasya prakarṣaḥ
1217 5 3 | IV.197 - 205 {81/88} na hi tena eva tasya prakarṣaḥ
1218 5 3 | 205 - 209 {17/56} ukte api hi bhavanti ete ṭābādayaḥ .~(
1219 5 3 | 209 {28/56} guṇavacanānām hi śabdānām āśrayata liṅgavacanāni
1220 5 3 | vibhajyopapadagrahaṇam kartavyam yaḥ hi bahūnām vibhāgaḥ tadartham .~(
1221 5 3 | 217 {10/29} vyañjanādī hi na syātām upādhīnām ca saṅkaraḥ
1222 5 3 | 229 {13/80} akriyamāṇe hi vibhāṣāgrahaṇe anavakāśaḥ
1223 5 3 | 229 {58/80} paṭhiṣyati hi ācāryaḥ citaḥ saprakṛteḥ
1224 5 3 | 238 {8/16} <V>ajādilakṣaṇe hi māthikādivat prasaṅgaḥ</
1225 5 3 | 238 {9/16} ajādilakṣaṇe hi māthikādivat prasajyeta .~(
1226 5 3 | 241 {6/7} yasya guṇasya hi bhāvāt dravye śabdaniveśaḥ
1227 5 4 | IV.247 {5/6} anyatra api hi vun dṛśyate .~(5.4.1) P
1228 5 4 | IV.248 - 251 {34/39} iha hi mahadadhīnam iti āttvakapau
1229 5 4 | 12 - 14 R IV.256 {5/9} na hi lpitaraḥ devatā .~(5.4.24)
1230 5 4 | IV.261 - 262 {16/21} na hi asamīpam samīpam bhavati .~(
1231 5 4 | 262 - 263 {13/17} ḍā iti hi ucyamāne iḍā ataḥ api prasajyeta .~(
1232 5 4 | 4 - 6 R IV.268 {5/5} na hi rātryantaḥ aharādiḥ tatpuruṣaḥ
1233 5 4 | 275 {8/29} anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti
1234 6 1 | 279 - 287 {106/130} evam hi śāstram ahīnam bhavati .~(
1235 6 1 | 287 {112/130} abhyantaraḥ hi samudāye avayavaḥ .~(6.1.
1236 6 1 | IV.287 - 293 {57/87} evam hi śāstram ahīnam bhavati .<
1237 6 1 | IV.287 - 293 {71/87} evam hi śāstram ahīnam bhavati .<
1238 6 1 | IV.287 - 293 {85/87} evam hi śāstram ahīnam bhavati .<
1239 6 1 | V>na vā prathamavijñāne hi dvitīyāprāptiḥ advitīyatvāt</
1240 6 1 | 14/99} prathamavijñāne hi sati dvitīyasya aprāptiḥ
1241 6 1 | IV.294 - 301 {17/99} na hi idānīm prathamadvirvacane
1242 6 1 | IV.294 - 301 {23/99} na hi kim cit ucyate akṛte dvirvacane
1243 6 1 | 302 - 307 {72/97} pūrvam hi apavādāḥ abhiniviśante paścāt
1244 6 1 | IV.309 - 310 {11/21} na hi chandasi dīrghatvasya parigaṇanam
1245 6 1 | 311 - 317 {37/159} aśeḥ hi pratipadam iṭ vidhīyate
1246 6 1 | IV.311 - 317 {85/159} na hi kṛte dvirvacane prāpnoti .~(
1247 6 1 | 317 {108/159} vakṣyati hi etat hvaḥ abhyastanimittasya
1248 6 1 | IV.319 - 323 {133/161} na hi .~(6.1.12.3) P III.17.12 -
1249 6 1 | IV.319 - 323 {137/161} na hi antareṇa guṇavṛddhī asavarṇaparaḥ
1250 6 1 | 323 - 326 {13/36} yatra hi tadādividhiḥ na asti tadantavidhinā
1251 6 1 | IV.323 - 326 {28/36} na hi atra ṣyaṅ pūrvapadam asti .~(
1252 6 1 | IV.323 - 326 {36/36} yaḥ hi upasarjanam strīpratyayaḥ
1253 6 1 | IV.326 - 330 {139/156} na hi doṣā santi iti paribhāṣā
1254 6 1 | IV.326 - 330 {140/156} na hi bhikṣukāḥ santi iti sthālyaḥ
1255 6 1 | IV.326 - 330 {143/156} na hi doṣāṇām lakṣaṇam asti .~(
1256 6 1 | 333 {11/39} yathā eva hi veñgrahaṇāt vidhiḥ prārthyate
1257 6 1 | 331 - 333 {28/39} vakṣyati hi etat abhyāsasamprasāraṇam
1258 6 1 | 333 {37/39} veñaḥ api hi pitsu vacaneṣu abhyāsasya
1259 6 1 | IV.334 - 336 {51/61} na hi kṛte samprasāraṇe prāpnoti .~(
1260 6 1 | 338 - 339 {14/14} bhavati hi pīnam mukham , pīnāḥ śambaṭyaḥ ,
1261 6 1 | 340 {6/31} killakṣaṇam api hi nityam atra prāpnoti .~(
1262 6 1 | IV.339 - 340 {28/31} na hi śvayateḥ abhyāsasya anye
1263 6 1 | 65} <V>abhyastaprasāraṇe hi abhyāsaprasāraṇāprāptiḥ</
1264 6 1 | 30/65} abhyastaprasāraṇe hi abhyāsaprasāraṇasya aprāptiḥ
1265 6 1 | IV.341 - 344 {44/65} na hi antareṇa nimittaśabdam nimittārthaḥ
1266 6 1 | IV.345 - 347 {15/61} na hi vacispaviyajādīnām grahādīnām
1267 6 1 | 345 - 347 {26/61} siddhe hi vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ
1268 6 1 | 347 {27/61} samprasāraṇe hi sati antyasya prasajyeta .~(
1269 6 1 | IV.345 - 347 {42/61} yaḥ hi bhuktavantam brūyāt mā bhukthāḥ
1270 6 1 | 351 - 355 {14/84} tathā hi arthagatiḥ .~(6.1.45.1)
1271 6 1 | 351 - 355 {16/84} tathā hi arthaḥ gamyate .~(6.1.45.
1272 6 1 | IV.351 - 355 {46/84} na hi kṛte samprasāraṇe prāpnoti .~(
1273 6 1 | IV.351 - 355 {66/84} yadi hi bādheran śiti api bādheran .~(
1274 6 1 | 361 {3/11} <V>itarathā hi aniṣṭaprasaṅgaḥ</V> .~(6.
1275 6 1 | IV.361 - 363 {45/53} na hi godhā sarpantī sarpaṇāt
1276 6 1 | IV.361 - 363 {49/53} na hi godhā sarpantī sarpaṇāt
1277 6 1 | 364 - 365 {5/12} etat api hi hetubhayam .~(6.1.56) P
1278 6 1 | 366 - 368 {8/36} śīrṣaṇyaḥ hi mukhyaḥ bhavati .~(6.1.61)
1279 6 1 | IV.366 - 368 {28/36} iha hi sthūlaśirasaḥ idam sthaulaśīrṣam
1280 6 1 | IV.366 - 368 {36/36} yadā hi aṇiñbhyām paraḥ na tadā
1281 6 1 | IV.369 - 371 {13/50} iha hi pekṣyati iti ṣatvasya asiddhatvāt
1282 6 1 | IV.369 - 371 {35/50} iha hi śvaliṭ ṣṭhīvati madhuliṭ
1283 6 1 | 369 - 371 {43/50} itarathā hi yeṣām ṣatvam iṣyate teṣām
1284 6 1 | R IV.372 {5/12} itarathā hi yeṣām ṇatvam iṣyate teṣām
1285 6 1 | IV.375 - 376 {12/26} na hi etasmāt viśabdāt anunāsikam
1286 6 1 | 375 - 376 {26/26} santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ
1287 6 1 | IV.380 - 383 {16/66} na hi lopaḥ sarvāpahārī .~(6.1.
1288 6 1 | IV.380 - 383 {22/66} atra hi tasmāt iti uttarasya ādeḥ
1289 6 1 | 384 {17/20} lopalukoḥ hi luk avadhāryate .~(6.1.69.
1290 6 1 | 385 - 386 {47/55} tathā hi arthagatiḥ .~(6.1.71) P
1291 6 1 | 385 - 386 {49/55} tathā hi arthaḥ gamyate .~(6.1.71)
1292 6 1 | 391 - 393 {10/39} sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .~(
1293 6 1 | 391 - 393 {23/39} anena hi sati udāttasvaritayoḥ yaṇaḥ
1294 6 1 | 39/39} sāmarthyayogāt na hi kim cit asmin paśyāmi śāstre
1295 6 1 | 398 {17/51} vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ
1296 6 1 | 398 {23/51} vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ
1297 6 1 | tat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ
1298 6 1 | 396 - 398 {34/51} vakṣyati hi etat .~(6.1.84.1) P III.
1299 6 1 | IV.396 - 398 {40/51} aṅga hi bhavān grāmyam pāṃsulapādam
1300 6 1 | yat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ
1301 6 1 | 46/59} <V>ūrdhvam prāṇāḥ hi utkrāmanti yūnaḥ sthavire
1302 6 1 | 23} <V>pañcamīnirdiṣṭāt hi parasya</V> .~(6.1.84.3)
1303 6 1 | 8/23} pañcamīnirdiṣṭāt hi parasya kāryam ucyate .~(
1304 6 1 | 403 {13/23} <V>anirdiṣṭe hi ṣaṣṭhyarthāprasiddhiḥ</V> .~(
1305 6 1 | 403 {14/23} akriyamāṇe hi pūrvaparagrahaṇe ṣaṣṭhyarthasya
1306 6 1 | IV. 404 - 406 {25/32} na hi .~(6.1.85.1) P III.59.10 -
1307 6 1 | 411 {71/118} <V>ekādeśe hi svaritāprasiddhiḥ</V> .~(
1308 6 1 | 406 - 411 {72/118} ekādeśe hi svaritasya aprasiddhiḥ syāt .~(
1309 6 1 | IV.406 - 411 {73/118} yaḥ hi manyate astu atra ekādeśaḥ
1310 6 1 | 411 {89/118} <V>ekādeśe hi a prasiddhiḥ uttarapadasya
1311 6 1 | IV.406 - 411 {90/118} yaḥ hi manyate astu atra ekādeśaḥ
1312 6 1 | IV.406 - 411 {93/118} na hi idānīm ekādeśe kṛte uttarapadam
1313 6 1 | IV.414 - 415 {26/39} na hi anyasya asiddhavacanāt anyasya
1314 6 1 | IV.414 - 415 {27/39} na hi devadattasya hantari hate
1315 6 1 | 49} <V>sthāne antaratamaḥ hi saḥ</V> .~(6.1.87.1) P III.
1316 6 1 | IV.418 - 420 {10/49} eci hi aidautau ucyete .~(6.1.87.
1317 6 1 | 2/8} sthāne antaratamaḥ hi saḥ .~(6.1.87.3) P III.68.
1318 6 1 | IV.424 - 431 {27/188} na hi kṛte sambuddhilope prāpnoti .~(
1319 6 1 | 424 - 431 {89/188} dūre hi adhvā jaguriḥ .~(6.1.91.
1320 6 1 | IV.434 - 435 {25/31} yaḥ hi sīmnaḥ antaḥ sīmāntaḥ saḥ
1321 6 1 | 14 R IV.435 {8/17} evam hi saunāgāḥ paṭhanti .~(6.1.
1322 6 1 | 21 R IV.436 {7/13} iha hi doṣaḥ syāt .~(6.1.96) P
1323 6 1 | 446 {8/107} <V>ekayoge hi jaśśahoḥ pararūpaprasaṅgaḥ</
1324 6 1 | 441 - 446 {9/107} ekayoge hi sati jaśśahoḥ pararūpam
1325 6 1 | 446 {24/107} yathā eva hi yogavibhāgaḥ pararūpam bādhate
1326 6 1 | 107} nanu ca uktam ekayoge hi jaśśahoḥ pararūpaprasaṅgaḥ
1327 6 1 | IV.450 - 455 {20/103} na hi kṛte āti prāpnoti .~(6.1.
1328 6 1 | 450 - 455 {40/103} atra hi āt guṇe kṛte odantaḥ nipātaḥ
1329 6 1 | 456 {5/10} garīyān ca eva hi nirdeśaḥ syāt iha ca prasajyeta .~(
1330 6 1 | 457 - 459 {15/39} sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam .~(
1331 6 1 | 459 {33/39} yathā eva hi ayam bahiraṅgaḥ evam asiddhaḥ
1332 6 1 | 463 {7/42} <V>avaṅādeśe hi svare doṣaḥ</V> .~(6.1.123)
1333 6 1 | 461 - 463 {8/42} avaṅādeśe hi svare doṣaḥ syāt .~(6.1.
1334 6 1 | IV.467 - 468 {11/26} na hi bhuktavān punaḥ bhuṅkte .~(
1335 6 1 | 11/18} <V>plutapratiṣedhe hi pragṛhyaplutapratiṣedhaprasaṅgaḥ
1336 6 1 | 12/18} plutapratiṣedhe hi sati pragṛhyasya api plutasya
1337 6 1 | 469 - 470 {18/18} anyena hi lakṣaṇena plutapragṛhyasya
1338 6 1 | IV.471 - 478 {26/90} na hi anavasthākāriṇā śāstreṇa
1339 6 1 | 478 {27/90} śāstrataḥ hi nāma vyavasthāt .~(6.1.135.
1340 6 1 | IV.471 - 478 {46/90} na hi ayam kātpūrvagrahaṇena śakyaḥ
1341 6 1 | IV.471 - 478 {56/90} yadā hi sthāne dvirvacanam tadā
1342 6 1 | 471 - 478 {80/90} pūrvam hi dhātuḥ upasargeṇa yujyate
1343 6 1 | 471 - 478 {83/90} sādhanam hi kriyām nirvartayati .~(6.
1344 6 1 | IV.471 - 478 {89/90} yaḥ hi manyate pūrvam dhātuḥ sādhanena
1345 6 1 | sampuṅkānām satvam ruvidhau hi aniṣṭaprasaṅgaḥ iti .~(6.
1346 6 1 | 478 - 480 {26/33} tathā hi arthagatiḥ .~(6.1.135.2)
1347 6 1 | 478 - 480 {28/33} tathā hi arthaḥ gamyate .~(6.1.135.
1348 6 1 | 482 {3/8} śakunau vā iti hi ucyamāne śakunau vā syāt
1349 6 1 | 491 {3/92} paṭhiṣyati hi ācāryaḥ vipratiṣedham je
1350 6 1 | 491 {44/92} kāryakālam hi sañjñāparibhāṣam .~(6.1.
1351 6 1 | 491 - 493 {47/50} akaraṇiḥ hi te vṛṣala .~(6.1.158.4)
1352 6 1 | R IV.494 - 495 {5/20} ha hi kaḥ cit udāttaḥ udātte svarite
1353 6 1 | 494 - 495 {16/20} pūrvam hi apavādāḥ abhiniviśante paścāt
1354 6 1 | R IV.495 - 497 {9/33} mā hi dhukṣātām .~(6.1.161.2)
1355 6 1 | IV.495 - 497 {10/33} mā hi dhukṣāthām .~(6.1.161.2)
1356 6 1 | R IV.500 - 501 {7/24} na hi anyat tisṛśabdāt antodāttatvam
1357 6 1 | 59} <V>ādyudāttanipātane hi halādigrahaṇānarthakyam</
1358 6 1 | 19/59} ādyudāttanipātane hi sati halādigrahaṇam anarthakam
1359 6 1 | IV.502 - 504 {20/59} na hi anyat halādigrahaṇam prayojayati
1360 6 1 | 507 - 508 {21/21} itarathā hi aṣṭanaḥ iti eva brūyāt .~(
1361 6 1 | R IV.512 - 513 {9/21} na hi etat bhavati yat sau rūpam .~(
1362 6 1 | 515 - 517 {7/24} etat api hi vyapadeśivadbhāvena akārāntam
1363 6 1 | upadeśaḥ iti vijñāyate mā hi dhukṣātām , mā hi dhuṣāthām
1364 6 1 | vijñāyate mā hi dhukṣātām , mā hi dhuṣāthām atra api prāpnoti .~(
1365 6 1 | 515 - 517 {18/24} pūrvam hi apavādāḥ abhiniviśante paścāt
1366 6 1 | 520 {11/65} dvikāryayogaḥ hi vipratiṣedhaḥ .~(6.1.186.
1367 6 1 | IV.518 - 520 {55/65} na hi śnamvikaraṇaḥ ṅit bhavati .~(
1368 6 1 | R IV.520 - 521 {3/5} mā hi karṣam , mā hi kārṣam .~(
1369 6 1 | 3/5} mā hi karṣam , mā hi kārṣam .~(6.1.187) P III.
1370 6 1 | R IV.520 - 521 {5/5} mā hi laviṣam .~(6.1.188) P III.
1371 6 1 | 19 - 22 R IV.521 {7/8} mā hi dadhāt .~(6.1.190) P III.
1372 6 1 | 522 - 525 {32/41} itarathā hi tatra eva ayam brūyāt ūḍidampadādyappumraidyubhyaḥ
1373 6 1 | IV.525 - 526 {22/36} na hi antareṇa upadeśagrahaṇam
1374 6 1 | 528 {16/21} iha ca : ma hi datām , ma hi dhatām : ādiḥ
1375 6 1 | iha ca : ma hi datām , ma hi dhatām : ādiḥ sicaḥ anyatarasyām
1376 6 1 | IV.529 - 530 {16/32} na hi eṣā ākārāt parā pañcamī
1377 6 1 | 5 - 8 R IV. 531 {7/7} mā hi sma dadhat .~(6.1.220 -
1378 6 1 | avidyamānavat bhavati iti katham hi halaḥ nāma svaraprāptiḥ
1379 6 1 | IV.534 - 537 {26/44} iha hi doṣaḥ syāt .~(6.1.223) P
1380 6 1 | 44} nanu ca uktam katham hi halaḥ nāma svaraprāptiḥ
1381 6 2 | V>prakṛtisvaravacanāt hi ananodāttatvam</V> .~(6.
1382 6 2 | prakṛtisvaravacanasāmarthyāt hi antodāttatvam na bhaviṣyati .~(
1383 6 2 | IV.550 - 555 {13/61} yadi hi syāt prakṛtisvaravacanam
1384 6 2 | 556 - 557 {16/37} vakṣyati hi etat : coḥ anigantaḥ añcatau
1385 6 2 | IV.556 - 557 {18/37} eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ .~(
1386 6 2 | IV.556 - 557 {32/37} eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ .~(
1387 6 2 | pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ</V> .~(6.2.
1388 6 2 | 557- 561 {14/67} itarathā hi sarvāpavādaḥ cusvaraḥ .~(
1389 6 2 | 561 {15/67} akriyamāṇe hi pratiṣedhe sarvāpavādaḥ
1390 6 2 | pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ iti .~(6.2.
1391 6 2 | 22/22} śabdārthaprakṛtau hi upamānam ca anupamānam ca
1392 6 2 | R IV.563 - 564 {2/10} na hi uttarapadam nāma vṛddhiḥ
1393 6 2 | IV.566 - 570 {5/52} etat hi kārakam .~(6.2.139) P III.
1394 6 2 | IV.566 - 570 {19/52} na hi anyat gatiyādibhyaḥ uttarapadam
1395 6 2 | 566 - 570 {21/52} dhātoḥ hi dvaye pratyayāḥ vidhīyante
1396 6 2 | 566 - 570 {41/52} eṣaḥ api hi kartṛviśiṣṭasya .~(6.2.139)
1397 6 2 | IV.574 {7/21} ekayoge api hi sati yasya uttarapadabhūmā
1398 6 2 | IV.576 {3/3} akṛtpade iti hi ucyamāne iha ca prasajyeta
1399 6 2 | IV.577 - 579 {24/37} na hi kṛte samāsānte prāpnoti .~(
1400 6 2 | IV.577 - 579 {34/37} yadi hi akārāntasya grahaṇam syāt
1401 6 3 | IV.582 - 584 {10/33} na hi anucyamānaṃ gaṃsyate .~(
1402 6 3 | 15/33} <V>ekavadvacane hi goṣucare atiprasaṅgaḥ</V> .~(
1403 6 3 | 584 {16/33} ekavadvacane hi goṣucare atiprasaṅgaḥ syāt :
1404 6 3 | IV.586 - 587 {6/14} atha hi vaiyākaraṇānām ākhyā vaiyākaraṇākhyā
1405 6 3 | IV.589 - 591 {17/31} yat hi tat saptamīpūrvapadam prakṛtisvaram
1406 6 3 | 20/21} sarvavedapāṛiṣadam hi idam śāstram .~(6.3.14)
1407 6 3 | 11} nalope kṛte eṣaḥ api hi uḥ sthāne aṇ śiṣyate .~(
1408 6 3 | 601 {13/20} paṭhiṣyati hi ācāryaḥ puṃvat karmadhāraye
1409 6 3 | IV.601 - 609 {10/162} na hi kim cit puṃsaḥ pratipadam
1410 6 3 | 609 {50/162} astriyām iti hi luk ucyate .~(6.3.34.2)
1411 6 3 | 609 {75/162} astriyām iti hi ñyaḥ vidhīyate .~(6.3.34.
1412 6 3 | IV.601 - 609 {101/162} na hi kaḥ cit viśeṣaḥ upādīyate
1413 6 3 | 601 - 609 {106/162} sarvaḥ hi śabdaḥ bhāṣitapuṃskāt paraḥ
1414 6 3 | 609 {110/162} paṭhiṣyati hi ācāryaḥ vipratiṣedham puṃvadbhāvāt
1415 6 3 | 112/162} dvikāryayogaḥ hi nāma vipratiṣedhaḥ na ca
1416 6 3 | IV.601 - 609 {131/162} na hi kaḥ cit viśeṣaḥ upādīyate
1417 6 3 | bhāṣitapuṃskānupapattiḥ hi bhavati .~(6.3.34.2) P III.
1418 6 3 | IV.601 - 609 {134/162} na hi arthen paurvāparyam asti .~(
1419 6 3 | anyasadṛśādhikaraṇe tathā hi arthagatiḥ .~(6.3.34.2)
1420 6 3 | 601 - 609 {155/162} tathā hi arthaḥ gamyate .~(6.3.34.
1421 6 3 | RIV.610 - 614 {47/68} iha hi na syāt .~(6.3.35) P III.
1422 6 3 | 614 {66/68} ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ .~(
1423 6 3 | 614 {67/68} ajādilakṣaṇe hi māthikādivat prasajyeta .~(
1424 6 3 | R IV.615 - 616 {7/16} na hi etat bhavati bhāṣitapūṃśkāt
1425 6 3 | 619 {8/33} dvikāryayogaḥ hi vipratiṣedhaḥ na ca atra
1426 6 3 | IV.620 - 621 {27/28} evam hi saunāgāḥ paṭhanti .~(6.3.
1427 6 3 | evam tarhi <V>amahati mahān hi vṛttaḥ tadvācī ca atra bhūtaśabdaḥ
1428 6 3 | 622 - 627 {10/32} amahati hi mahacchabdaḥ vartate tadvācī
1429 6 3 | samāsaḥ uktaḥ tadāśrayam hi āttvam kartavyam manyante
1430 6 3 | IV.622 - 627 {31/32} yat hi śabdāśrayam śabdamātre tat
1431 6 3 | IV.629 - 631 {22/22} na hi khiti anantaram avyayam
1432 6 3 | 635 {4/20} <V>sarvānte hi lokavijñānam</V> .~(6.3.
1433 6 3 | 635 {5/20} lokavijñānāt hi yat eva sarvāntam padam
1434 6 3 | 42} <V>sāmānyātideśe [R: hi] viśeṣānatideśaḥ</V> .~(
1435 6 3 | 638 - 639 {30/42} sāmanye hi atidiśyamāne viśeṣaḥ na
1436 6 3 | IV.639 - 640 {17/20} iha hi doṣaḥ syāt .~(6.3.68.2)
1437 6 3 | 16 R IV.644 {6/14} tatra hi tavargānirdeśe etat prayojanam
1438 6 3 | 645 {8/26} ānunāsikyam hi na syāt .~(6.3.76) P III.
1439 6 3 | IV.644 - 645 {9/26} yat hi tat yaraḥ anunāsike anunāsikaḥ
1440 6 3 | 645 - 646 {3/12} <V>sādeśe hi svare doṣaḥ</V> .~(6.3.78)
1441 6 3 | 645 - 646 {4/12} sādeśe hi [sati] svare doṣaḥ syāt .~(
1442 6 3 | 646 {11/12} saḥ yathā eva hi nipātanasvaraḥ prakṛtisvaram
1443 6 3 | R IV.646 - 647 {7/27} na hi kaḥ cit viśeṣaḥ upādīyate
1444 6 3 | 652 - 654 {12/33} uccārya hi varṇān āha updiṣṭāḥ ime
1445 6 3 | 654 {18/33} śāstrapūrvikā hi śiṣṭiḥ vaiyākaraṇāḥ ca śāstrajñāḥ .~(
1446 6 3 | 14 R IV. 656 {3/14} na hi ḍhralopena ānantaryam .~(
1447 6 3 | R IV. 656 {9/14} bhavati hi ḍhralopena ānantaryam .~(
1448 6 3 | IV.656 - 657 {23/30} na hi kṛte samprasāraṇe prāpnoti .~(
1449 6 4 | 665 {6/35} anucyamāne hi ataḥ bhisaḥ ais bhavati
1450 6 4 | 662 - 665 {35/35} yatra hi anyayogam apekṣate sā viśeṣaṇaṣaṣṭhī .~(
1451 6 4 | IV.665 - 669 {47/80} paca hi tāvat tvam .~(6.4.1.3) P
1452 6 4 | 673 - 677 {35/45} <V>yasya hi śau niyamaḥ suṭi na etat
1453 6 4 | 673 - 677 {36/45} yasya hi śiḥ sarvanāmasthānam na
1454 6 4 | 673 - 677 {45/45} yasya hi śau niyamaḥ suṭi na etat
1455 6 4 | 32} ananubandhakagrahaṇe hi sānubandhakasya grahaṇam
1456 6 4 | IV.677 - 679 {17/32} iha hi vyākaraṇe sarveṣu eva sānubandhakagrahaṇeṣu
1457 6 4 | 680 {4/23} <V>agrahaṇe hi anādeśasya api dīrghaprasaṅgaḥ</
1458 6 4 | 680 {5/23} akriyamāṇe hi iṅgrahaṇe anādeśasya api
1459 6 4 | 686 {9/36} antaraṅgatvāt hi tuk prāpnoti .~(6.4.19.2)
1460 6 4 | bahiraṅgalakṣaṇam ca eva hi vasusamprasāraṇam asiddham
1461 6 4 | IV.695 - 701 {27/102} na hi .~(6.4.22.4) P III.190.10 -
1462 6 4 | 701 {78/102} sati api hi kittve syātām eva atra guṇavṛddhī .~(
1463 6 4 | 701 - 705 {35/76} siddham hi syāt ṅīpā eva .~(6.4.22.
1464 6 4 | IV.707 - 709 {33/43} iha hi doṣaḥ syāt : daśahanaḥ karaṇe :
1465 6 4 | IV.709 - 711 {7/46} athi hi yasmāt śāsaḥ aṅ vihitaḥ
1466 6 4 | R IV.713 - 716 {9/83} na hi sanoteḥ anunāsikalopasya
1467 6 4 | 716 {23/83} paṭhiṣyati hi ācāryaḥ pūrvatra asiddhe
1468 6 4 | IV.713 - 716 {28/83} na hi .~(6.4.42.2) P III.197.1 -
1469 6 4 | IV.713 - 716 {45/83} iha hi doṣaḥ syāt : dhiyau dhiyaḥ
1470 6 4 | 713 - 716 {53/83} kutaḥ hi etat īttvasya asiddhatvāt
1471 6 4 | IV.713 - 716 {56/83} na hi avyavasthākāriṇa śāstreṇa
1472 6 4 | 713 - 716 {62/83} kutaḥ hi etat īttvasya asiddhatvāt
1473 6 4 | 716 {65/83} paṭhiṣyati hi ācāryaḥ ciṇaḥ luki tagrahaṇānarthakyam
1474 6 4 | IV.721 - 723 {33/39} na hi kṛte samprasāraṇe prāpnoti .~(
1475 6 4 | IV.721 - 723 {35/39} na hi varṇaikadeśāḥ varṇagrahaṇena
1476 6 4 | 725 {26/40} iyaṅādeśe hi doṣaḥ syāt .~(6.4.48) P
1477 6 4 | IV.726 - 728 {22/43} na hi lopaḥ sarvāpahārī .~(6.4.
1478 6 4 | 728 {35/43} aṅgāt iti hi vartate .~(6.4.49) P III.
1479 6 4 | 728 -730 {10/41} <V>ekācaḥ hi pratiṣedhaḥ</V> .~(6.4.52.
1480 6 4 | 728 -730 {11/41} ekācaḥ hi saḥ pratiṣedhaḥ jñapiḥ ca
1481 6 4 | 730 {19/41} <V>avacane hi ṇilope iṭpratiṣedhaprasaṅgaḥ</
1482 6 4 | 730 {20/41} akriyamāṇe hi seḍgrahaṇe ṇilope kṛte ekācaḥ
1483 6 4 | IV.731 {15/15} anye api hi dhātupratyayāḥ ubhayathā
1484 6 4 | IV. 736 - 738 {14/40} na hi arthena paurvāparyam asti .~(
1485 6 4 | IV.741 - 743 {10/26} na hi kṅitā ac viśeṣyate : aci
1486 6 4 | IV.745 - 748 {19/66} na hi .~(6.4.74) P III.208.7 -
1487 6 4 | 11/26} <V>asaṃyogapūrve hi aniṣṭaprasaṅgaḥ</V> .~(6.
1488 6 4 | 26} asaṃyogapūrvasya iti hi ucyamāne aniṣṭam prasajyeta .~(
1489 6 4 | IV.749 - 751 {26/26} yat hi adhātoḥ ivarṇam bhavitavyam
1490 6 4 | R IV.751 - 752 {4/33} na hi anyat sārvadhātuke asti
1491 6 4 | 751 - 752 {30/33} anye api hi dhātupratyayāḥ ubhayathā
1492 6 4 | 754 {9/28} <V>hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya
1493 6 4 | 754 {10/28} hrasvādeśe hi sati ayādeśaḥ prasajyeta .~(
1494 6 4 | ayādeśapratiṣedhārtham hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya
1495 6 4 | IV.754 {5/11} hrasvādeśe hi sati ayādeśaḥ prasajyeta .~(
1496 6 4 | 6 - 9 R IV.756 {7/8} na hi dviputraḥ ānīyatām iti ukte
1497 6 4 | kasmāt pratyaṅgatvāt bhavet hi pararūpam</V> .~(6.4.110)
1498 6 4 | maghonaḥ ca na śiṣyam chāndasam hi tat</V> .~(6.4.127</V> -
1499 6 4 | 772 - 773 {4/11} chāndasam hi tat .~(6.4.127</V> - 128)
1500 6 4 | 773 - 777 {4/74} <V>ādeśe hi sarvādeśaprasaṅgaḥ</V> .~(
1-500 | 501-1000 | 1001-1500 | 1501-1761 |