Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adityadadividhisamyogadilopakutvadhatvabhasbhavasatvanatvesu 1
adityagativat 2
adityagatya 1
adityah 14
adityam 9
adityan 1
adityasya 1
Frequency    [«  »]
15 yaugapadyena
14 abhaktah
14 abhyasah
14 adityah
14 adivat
14 agnau
14 ahih
Patañjali
Mahabhasya

IntraText - Concordances

adityah

   Part,  -
1 1 SS1 | 83/109} tat yathā ekaḥ ādityaḥ anekādhikaraṇsthaḥ yugapat 2 1 1 | idam tarhi prayojanam : ādityaḥ .~(1.1.58.1) P I.151.14 - 3 1 1 | yamām yami lope prayojanam : ādityaḥ .~(1.1.58.4) P I.154.7 - 4 1 1 | daityaḥ , aditeḥ apatyam ādityaḥ .~(1.1.72.4) P I.184.26 - 5 1 2 | 7 R II.144 - 150 {23/54} ādityaḥ .~(1.2.64.8). P I.242.10 - 6 1 2 | 150 {24/54} tad yathā ekaḥ ādityaḥ anekādhikaraṇasthaḥ yugapat 7 1 2 | pratyekam ca parisamāpyate yathā ādityaḥ .~(1.2.64.8). P I.242.10 - 8 1 2 | 159 {69/95} tat yathā ekaḥ ādityaḥ anekādhikaraṇasthaḥ yugapat 9 2 1 | yaḥ hi brūyāt purastāt ādityaḥ udeti paścāt astam eti madhuraḥ 10 2 2 | indraḥ tvaṣṭā varuṇaḥ vāyuḥ ādityaḥ iti .~(2.2.29.2). P I.431. 11 3 1 | 21 R III.92 - 97 {58/80} ādityaḥ ca asya abhiprāye sajjate .~( 12 3 1 | tam ca asya abhiprāyam ādityaḥ nirvartayati .~(3.1.26.6) 13 3 1 | 80} tatrasthasya hi tasya ādityaḥ udeti .~(3.1.26.6) P II. 14 3 2 | 268 - 269 {17/21} udagāt ādityaḥ .~(3.2.111) P II.118.22 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License