Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samprasaranasañjñayam 7
samprasaranasrayabaliyastvat 2
samprasaranasrayam 5
samprasaranasya 13
samprasaranat 11
samprasarane 48
samprasaranena 4
Frequency    [«  »]
13 samarthye
13 samasagrahanam
13 sampannah
13 samprasaranasya
13 samyogasañjña
13 sarah
13 sarvagrahanam
Patañjali
Mahabhasya

IntraText - Concordances

samprasaranasya

   Part,  -
1 1 SS3 | ācāryapravṛttiḥ jñāpayati na anena samprasāraṇasya dīrghaḥ bhavati iti yat 2 1 SS3 | yat ayam halaḥ uttarasya samprasāraṇasya dīrghatvam śāsti .~(;SS 3 1 1 | samprasāraṇāt paraḥ pūrvaḥ bhavati , samprasāraṇasya dīrghaḥ bhavati iti .~(1. 4 1 1 | samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ bhavati ṣyaṅaḥ samprasāraṇam 5 1 1 | samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ bhavati iti tena 6 1 1 | vākyasya arthe samprasāraṇāt samprasāraṇasya iti vākyaikadeśaḥ prayujyate .~( 7 1 1 | samprasāraṇāt paraḥ pūrvaḥ bhavati samprasāraṇasya dīrghaḥ bhavati iti .~(1. 8 1 1 | aṅgasya , halaḥ , aṇaḥ , samprasāraṇasya iti .~(1.1.49.2) P I.118. 9 6 1 | R IV.319 - 323 {54/161} samprasāraṇasya avakāśaḥ .~(6.1.12.3) P 10 6 1 | yaṅi pratiṣedhaḥ vaktavyaḥ samprasāraṇasya .~(6.1.20) P III.27.12 - 11 6 1 | nityam yakārasya pratiṣedhaḥ samprasāraṇasya ūyatuḥ , ūyuḥ .~(6.1.39) 12 6 4 | 669 {3/80} halaḥ uttarasya samprasāraṇasya dīrghaḥ bhavati .~(6.4.1. 13 6 4 | 11 R IV.721 - 723 {9/39} samprasāraṇasya avakāśaḥ : bhṛjjati .~(6.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License