Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvapadasaya 1
purvapadasthasya 1
purvapadasya 24
purvapadat 13
purvapadatisaye 3
purvapadatsañjñayamagah 1
purvapadatvat 2
Frequency    [«  »]
13 prayogam
13 pujayam
13 purvagrahanam
13 purvapadat
13 rupagrahanam
13 sakatam
13 sakha
Patañjali
Mahabhasya

IntraText - Concordances

purvapadat

   Part,  -
1 1 1 | 47} iha sarvanāmāni iti pūrvapadāt sañjñāyām agaḥ iti ṇatvam 2 2 1 | 76/80} carma naman iti pūrvapadāt sañjñāyām agaḥ iti etasmāt 3 4 1 | 514 - 516 {50/54} asvāṅgāt pūrvapadāt param yat ktāntam tadantāt 4 8 3 | chandasi anarthakam vacanam pūrvapadāt iti siddhatvāt .~(8.3.105) 5 8 3 | 448.15 - 18 R V.485 {4/5} pūrvapadāt iti siddhatvāt .~(8.3.105) 6 8 3 | 448.15 - 18 R V.485 {5/5} pūrvapadāt iti eva siddham~(8.3.108) 7 8 3 | 13 R V.485 - 486 {5/20} pūrvapadāt iti siddhatvāt .~(8.3.108) 8 8 3 | 449.14 - 20 R V.486 {2/11} pūrvapadāt iti ṣatvam prāpnoti .~(8. 9 8 4 | 8 - 16 R V.493 {1/11} <V>pūrvapadāt sañjñāyām uttarapadagrahaṇam .~( 10 8 4 | 454.8 - 16 R V.493 {2/11} pūrvapadāt sañjñāyām uttarapadagrahaṇam 11 8 4 | 455.9 R V.493 - 494 {6/25} pūrvapadāt sañjñāyām .~(8.4.3.2) P 12 8 4 | 493 - 494 {8/25} gāntāt pūrvapadāt ca yāvatī ṇatvaprāptiḥ 13 8 4 | 497 -498 {13/20} nivṛttam pūrvapadāt iti .~(8.4.14.1) P III.457.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License