Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pibata 2
pibatah 1
pibateh 5
pibati 13
pibatih 2
pibau 2
pibeh 4
Frequency    [«  »]
13 padani
13 padat
13 panineh
13 pibati
13 prakarah
13 prakare
13 prathamam
Patañjali
Mahabhasya

IntraText - Concordances

pibati

   Part,  -
1 1 SS2 | brāhmaṇam hanti evam asau surām pibati iti tasya anukurvan brāhmaṇam 2 1 SS2 | 70 - 79 {61/115} yaḥ ca pibati yaḥ ca anupibati ubhau tau 3 1 SS2 | brāhmaṇam hanti evam asau surām pibati iti tasya anukurvan snātānuliptaḥ 4 2 1 | 496 - 504 {29/96} śauṇḍaḥ pibati pānāgāre .~(2.1.1.2) P I. 5 2 3 | 830 {3/12} y. kharveṇa pibati tasyai kharvaḥ tisraḥ r. 6 2 3 | udbandhukaḥ y. parṇena pibati tasyai unm.Mādukaḥ jāyate .~( 7 3 2 | III.229 {13/25} kacchena pibati kacchapaḥ .~(3.2.4) P II. 8 3 2 | III.229 {14/25} kaṭāhena pibati kaṭāhaḥ .~(3.2.4) P II.98. 9 3 2 | III.229 {15/25} dvābhyām pibati dvipaḥ .~(3.2.4) P II.98. 10 3 2 | jalpati pānīyam pibati .~(3.2.123) P II.123.2 - 11 6 1 | R IV.406 - 411 {15/118} pibati .~(6.1.85.2) P III.60.7 - 12 6 1 | 25 R IV.497 - 499 {8/52} pibati .~(6.1.162) P III.102.22 - 13 7 3 | 20 R V.225.3 - 8 {3/12} pibati .~(7.3.78) P III.334.15 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License