Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padamule 1
padanam 12
padangadhikare 3
padani 13
padaniskena 1
padanivrttyarthah 2
padanivrttyartham 3
Frequency    [«  »]
13 okarah
13 ottvam
13 p
13 padani
13 padat
13 panineh
13 pibati
Patañjali
Mahabhasya

IntraText - Concordances

padani

   Part,  -
1 1 4 | āha : catvari vak parimitā padani tani viduḥ brāhmaṇa ye manīṣiṇaḥ 2 1 4 | 29} catvāri vāk parimitā padāni .~(P 4.8) P I.3.14 - 29 3 1 1 | 139} saṃskṛtya saṃskṛtya padāni utsṛjyante .~(1.1.1.3) P 4 1 1 | tācchabdyam : bahuvrīhyarthāni padāni bahuvrīhiḥ iti .~(1.1.29. 5 1 1 | tācchabdyam : tṛtīyāsamāsārthāni padāni tṛtīyāsamāsaḥ iti .~(1.1. 6 1 1 | bherīm āhatya kaḥ cit viṃśati padāni gacchati kaḥ cit triṃśat 7 1 2 | tācchabdyam ; tatpuruṣārthāni padāni tatpuruṣaḥ iti .~(1.2.42). 8 2 2 | 8/18} na hi santi tāni padāni yeṣām padānām anuktaḥ samāsaḥ .~( 9 2 3 | 122} paṅktau paṅktau aṣṭau padāni iti .~(2.3.1.1) P I.439. 10 6 1 | 485 {1/11} kim anudāttāni padāni bhavanti ekam padam varjayitvā .~( 11 6 4 | 773 {10/11} imāni arvaṇaḥ padāni .~(6.4.127</V> - 128) P 12 8 1 | 121} paṅktau paṅktau aṣṭau padāni asya iti .~(8.1.1.1) P III. 13 8 2 | 416 {11/22} vākye yāvanti padāni teṣām sarveṣām ṭeḥ plutaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License