Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhyasadirghatve 3
abhyasagrahanena 1
abhyasagunadayah 2
abhyasah 14
abhyasahrasvatvam 1
abhyasajastvacartvam 6
abhyasajivricaturnam 2
Frequency    [«  »]
15 yadarthah
15 yaugapadyena
14 abhaktah
14 abhyasah
14 adityah
14 adivat
14 agnau
Patañjali
Mahabhasya

IntraText - Concordances

abhyasah

   Part,  -
1 3 1 | 32 {27/27} abhyāsavikāraḥ ābhyāsaḥ tasya iti .~(3.1.7.1). P 2 6 1 | 7 R IV.302 {1/16} pūrvaḥ abhyāsaḥ iti ucyate .~(6.1.4) P III. 3 6 1 | guṇavṛddhī asavarṇaparaḥ abhyāsaḥ bhavati .~(6.1.12.3) P III. 4 7 3 | ucyate na ca eṣaḥ hanteḥ abhyāsaḥ .~(7.3.55) P III.330.18 - 5 7 3 | 218.8 {8/16} hanteḥ eṣaḥ abhyāsaḥ .~(7.3.55) P III.330.18 - 6 7 3 | tarhi hanteḥ aṅgasya yaḥ abhyāsaḥ tasmāt iti ucyate na ca 7 7 3 | na ca eṣaḥ hanteḥ aṅgasya abhyāsaḥ .~(7.3.55) P III.330.18 - 8 7 3 | 16} hanteḥ aṅgasya eṣaḥ abhyāsaḥ .~(7.3.55) P III.330.18 - 9 7 3 | hantiḥ aṅgam tasmin yaḥ abhyāsaḥ tasmāt iti ucyate .~(7.3. 10 7 3 | atra hantiḥ aṅgam na tasmin abhyāsaḥ yasmin ca abhyāsaḥ na tasmin 11 7 3 | tasmin abhyāsaḥ yasmin ca abhyāsaḥ na tasmin hantiḥ aṅgam bhavati~( 12 7 4 | 29/37} ahal ca bhavati abhyāsaḥ .~(7.4.60) P III.353.2 - 13 8 3 | 470 - 471 {28/35} sani yaḥ abhyāsaḥ tasmāt prāptiḥ tasyāḥ 14 8 3 | niyamaḥ yathā syāt yaṅi yaḥ abhyāsaḥ tasmāt prāptiḥ tatra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License