Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
matupi 1
matupprabhrtayah 3
matuvasah 2
matva 13
matvantah 1
matvantat 2
matvantavisesanam 1
Frequency    [«  »]
13 lup
13 manavakam
13 mata
13 matva
13 nañsamasah
13 nastah
13 ne
Patañjali
Mahabhasya

IntraText - Concordances

matva

   Part,  -
1 1 8 | ākṛtim padārtham matvā jātyākhyāyām ekasmin bahuvacanam 2 1 8 | dravyam padārtham matvā sarūpāṇām ekaśeṣaḥ ekavibhaktau 3 1 10 | atha kam punaḥ padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe 4 1 10 | yat nityam tam padārtham matvā eṣaḥ vigrahaḥ kriyate siddhe 5 1 1 | paribhāṣāntaram iti ca matvā kroṣṭrīyāḥ paṭhanti : niyamāt 6 1 1 | parihārantaram eva idam matvā paṭhitam .~(1.1.56.6) P 7 1 3 | kām punaḥ kriyām bhavān matvā āha astibhavatividyatīnām 8 2 1 | ādhikye viśiṣṭagrahaṇam matvā samānaprakṛtigrahaṇam codyate .~( 9 2 2 | 21/36} kam punaḥ kālam matvā bhavān āha kālasya yena 10 5 1 | kim punaḥ bhavān vikāram matvā āha balyṛṣabhayoḥ na sidhyati 11 7 1 | bhavān autvasya avakāśam matvā āha nityaḥ ekādeśaḥ iti .~( 12 7 2 | bhavān vṛddheḥ avakāśam matvā āha nityaḥ lopaḥ iti .~( 13 7 3 | parihārāntaram eva idam matvā paṭhitam katham ca idam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License